Sri Dattatreya Ashtottara Shatanamavali 2 – śrī dattātrēya aṣṭōttaraśatanāmāvalī 2


ōṁ ōṅkāratattvarūpāya namaḥ |
ōṁ divyajñānātmanē namaḥ |
ōṁ nabhō:’tītamahādhāmnē namaḥ |
ōṁ aindryardhyā ōjasē namaḥ |
ōṁ naṣṭamatsaragamyāya namaḥ |
ōṁ agamyācārātmavartmanē namaḥ |
ōṁ mōcitāmēdhyakr̥tayē namaḥ |
ōṁ hrīmbījaśrāṇitaśritayē namaḥ |
ōṁ mōhādivibhramāntāya namaḥ | 9

ōṁ bahukāyadharāya namaḥ |
ōṁ bhaktadurvaibhavacchētrē namaḥ |
ōṁ klīmbījavarajāpinē namaḥ |
ōṁ bhavahētuvināśāya namaḥ |
ōṁ rājacchōṇādharāya namaḥ |
ōṁ gatiprakampitāṇḍāya namaḥ |
ōṁ cāruvyāyatabāhavē namaḥ |
ōṁ gatagarvapriyāya namaḥ |
ōṁ yamādiyatacētasē namaḥ | 18

ōṁ vaśitājātavaśyāya namaḥ |
ōṁ muṇḍinē namaḥ |
ōṁ anasūyavē namaḥ |
ōṁ vadadvarēṇyavāgjālāvispaṣṭavividhātmanē namaḥ |
ōṁ tapōdhanaprasannāya namaḥ |
ōṁ iḍāpatistutakīrtayē namaḥ |
ōṁ tējōmaṇyantaraṅgāya namaḥ |
ōṁ admarasadmavihāpinē namaḥ |
ōṁ āntarasthānasaṁsthāya namaḥ | 27

ōṁ āyaiśvaryaśrautagītayē namaḥ |
ōṁ vātādibhayayugbhāvahētavē namaḥ |
ōṁ hētuhētavē namaḥ |
ōṁ jagadātmātmabhūtāya namaḥ |
ōṁ vidviṣatṣaṭkaghātinē namaḥ |
ōṁ suravargōddhr̥tē namaḥ |
ōṁ bhūtyai namaḥ |
ōṁ asurāvāsabhēdinē namaḥ |
ōṁ nētrē namaḥ | 36

ōṁ nayanākṣṇē namaḥ |
ōṁ ciccētanāya namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ dēvādhidēvadēvāya namaḥ |
ōṁ vasudhāsurapālinē namaḥ |
ōṁ yājināmagragaṇyāya namaḥ |
ōṁ drāmbījajapatuṣṭāya namaḥ |
ōṁ vāsanāvanadāvāya namaḥ |
ōṁ dhūliyugdēhamālinē namaḥ | 45

ōṁ yatisaṁnyāsigatayē namaḥ |
ōṁ dattātrēyētisaṁvidē namaḥ |
ōṁ yajanāsyabhujē namaḥ |
ōṁ ajāya namaḥ |
ōṁ tārakāvāsagāminē namaḥ |
ōṁ mahājavāspr̥grūpāya namaḥ |
ōṁ āttākārāya namaḥ |
ōṁ virūpiṇē namaḥ |
ōṁ narāya namaḥ | 54

ōṁ dhīpradīpāya namaḥ |
ōṁ yaśasviyaśasē namaḥ |
ōṁ hāriṇē namaḥ |
ōṁ ujjvalāṅgāya namaḥ |
ōṁ atrēstanūjāya namaḥ |
ōṁ śambhavē namaḥ |
ōṁ mōcitāmarasaṅghāya namaḥ |
ōṁ dhīmatāṁ dhīkarāya namaḥ |
ōṁ baliṣṭhavipralabhyāya namaḥ | 63

ōṁ yāgahōmapriyāya namaḥ |
ōṁ bhajanmahimavikhyātrē namaḥ |
ōṁ amarārimahimacchidē namaḥ |
ōṁ lābhāya namaḥ |
ōṁ muṇḍipūjyāya namaḥ |
ōṁ yaminē namaḥ |
ōṁ hēmamālinē namaḥ |
ōṁ gatōpādhivyādhayē namaḥ |
ōṁ hiraṇyāhitakāntayē namaḥ | 72

ōṁ yatīndracaryāṁ dadhatē namaḥ |
ōṁ narabhāvauṣadhāya namaḥ |
ōṁ variṣṭhayōgipūjyāya namaḥ |
ōṁ tantusantanvatē namaḥ |
ōṁ svātmagāthāsutīrthāya namaḥ |
ōṁ suśriyē namaḥ |
ōṁ ṣaṭkarāya namaḥ |
ōṁ tējōmayōttamāṅgāya namaḥ |
ōṁ nōdanānōdyakarmaṇē namaḥ | 81

ōṁ hānyāptimr̥tivijñātrē namaḥ |
ōṁ ōṅkāritasubhaktayē namaḥ |
ōṁ rukṣuṅmanaḥkhēdahr̥tē namaḥ |
ōṁ darśanāviṣayātmanē namaḥ |
ōṁ rāṅkavātatavastrāya namaḥ |
ōṁ naratattvaprakāśinē namaḥ |
ōṁ drāvitapraṇatāghāya namaḥ |
ōṁ āttasvajiṣṇusvarāśayē namaḥ |
ōṁ rājattryāsyaikarūpāya namaḥ | 90

ōṁ masthāya namaḥ |
ōṁ masubandhavē namaḥ |
ōṁ yatayē namaḥ |
ōṁ cōdanātītapracāraprabhavē namaḥ |
ōṁ mānarōṣavihīnāya namaḥ |
ōṁ śiṣyasaṁsiddhikāriṇē namaḥ |
ōṁ gantrē namaḥ |
ōṁ pādavihīnāya namaḥ |
ōṁ cōdanācōditātmanē namaḥ | 99

ōṁ yavīyasē namaḥ |
ōṁ alarkaduḥkhavāriṇē namaḥ |
ōṁ akhaṇḍitātmanē namaḥ |
ōṁ hrīmbījāya namaḥ |
ōṁ arjunēṣṭhāya namaḥ |
ōṁ darśanādarśitātmanē namaḥ |
ōṁ natisantuṣṭacittāya namaḥ |
ōṁ yatayē namaḥ |
ōṁ brahmacāriṇē namaḥ | 108

iti śrī dattātrēya aṣṭōttaraśatanāmāvalī |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed