Sri Dattatreya Ashtottara Shatanamavali 2 – श्री दत्तात्रेय अष्टोत्तरशतनामावली २


ओं ओङ्कारतत्त्वरूपाय नमः ।
ओं दिव्यज्ञानात्मने नमः ।
ओं नभोऽतीतमहाधाम्ने नमः ।
ओं ऐन्द्र्यर्ध्या ओजसे नमः ।
ओं नष्टमत्सरगम्याय नमः ।
ओं अगम्याचारात्मवर्त्मने नमः ।
ओं मोचितामेध्यकृतये नमः ।
ओं ह्रीम्बीजश्राणितश्रितये नमः ।
ओं मोहादिविभ्रमान्ताय नमः । ९

ओं बहुकायधराय नमः ।
ओं भक्तदुर्वैभवच्छेत्रे नमः ।
ओं क्लीम्बीजवरजापिने नमः ।
ओं भवहेतुविनाशाय नमः ।
ओं राजच्छोणाधराय नमः ।
ओं गतिप्रकम्पिताण्डाय नमः ।
ओं चारुव्यायतबाहवे नमः ।
ओं गतगर्वप्रियाय नमः ।
ओं यमादियतचेतसे नमः । १८

ओं वशिताजातवश्याय नमः ।
ओं मुण्डिने नमः ।
ओं अनसूयवे नमः ।
ओं वदद्वरेण्यवाग्जालाविस्पष्टविविधात्मने नमः ।
ओं तपोधनप्रसन्नाय नमः ।
ओं इडापतिस्तुतकीर्तये नमः ।
ओं तेजोमण्यन्तरङ्गाय नमः ।
ओं अद्मरसद्मविहापिने नमः ।
ओं आन्तरस्थानसंस्थाय नमः । २७

ओं आयैश्वर्यश्रौतगीतये नमः ।
ओं वातादिभययुग्भावहेतवे नमः ।
ओं हेतुहेतवे नमः ।
ओं जगदात्मात्मभूताय नमः ।
ओं विद्विषत्षट्कघातिने नमः ।
ओं सुरवर्गोद्धृते नमः ।
ओं भूत्यै नमः ।
ओं असुरावासभेदिने नमः ।
ओं नेत्रे नमः । ३६

ओं नयनाक्ष्णे नमः ।
ओं चिच्चेतनाय नमः ।
ओं महात्मने नमः ।
ओं देवाधिदेवदेवाय नमः ।
ओं वसुधासुरपालिने नमः ।
ओं याजिनामग्रगण्याय नमः ।
ओं द्राम्बीजजपतुष्टाय नमः ।
ओं वासनावनदावाय नमः ।
ओं धूलियुग्देहमालिने नमः । ४५

ओं यतिसंन्यासिगतये नमः ।
ओं दत्तात्रेयेतिसंविदे नमः ।
ओं यजनास्यभुजे नमः ।
ओं अजाय नमः ।
ओं तारकावासगामिने नमः ।
ओं महाजवास्पृग्रूपाय नमः ।
ओं आत्ताकाराय नमः ।
ओं विरूपिणे नमः ।
ओं नराय नमः । ५४

ओं धीप्रदीपाय नमः ।
ओं यशस्वियशसे नमः ।
ओं हारिणे नमः ।
ओं उज्ज्वलाङ्गाय नमः ।
ओं अत्रेस्तनूजाय नमः ।
ओं शम्भवे नमः ।
ओं मोचितामरसङ्घाय नमः ।
ओं धीमतां धीकराय नमः ।
ओं बलिष्ठविप्रलभ्याय नमः । ६३

ओं यागहोमप्रियाय नमः ।
ओं भजन्महिमविख्यात्रे नमः ।
ओं अमरारिमहिमच्छिदे नमः ।
ओं लाभाय नमः ।
ओं मुण्डिपूज्याय नमः ।
ओं यमिने नमः ।
ओं हेममालिने नमः ।
ओं गतोपाधिव्याधये नमः ।
ओं हिरण्याहितकान्तये नमः । ७२

ओं यतीन्द्रचर्यां दधते नमः ।
ओं नरभावौषधाय नमः ।
ओं वरिष्ठयोगिपूज्याय नमः ।
ओं तन्तुसन्तन्वते नमः ।
ओं स्वात्मगाथासुतीर्थाय नमः ।
ओं सुश्रिये नमः ।
ओं षट्कराय नमः ।
ओं तेजोमयोत्तमाङ्गाय नमः ।
ओं नोदनानोद्यकर्मणे नमः । ८१

ओं हान्याप्तिमृतिविज्ञात्रे नमः ।
ओं ओङ्कारितसुभक्तये नमः ।
ओं रुक्षुङ्मनःखेदहृते नमः ।
ओं दर्शनाविषयात्मने नमः ।
ओं राङ्कवाततवस्त्राय नमः ।
ओं नरतत्त्वप्रकाशिने नमः ।
ओं द्रावितप्रणताघाय नमः ।
ओं आत्तस्वजिष्णुस्वराशये नमः ।
ओं राजत्त्र्यास्यैकरूपाय नमः । ९०

ओं मस्थाय नमः ।
ओं मसुबन्धवे नमः ।
ओं यतये नमः ।
ओं चोदनातीतप्रचारप्रभवे नमः ।
ओं मानरोषविहीनाय नमः ।
ओं शिष्यसंसिद्धिकारिणे नमः ।
ओं गन्त्रे नमः ।
ओं पादविहीनाय नमः ।
ओं चोदनाचोदितात्मने नमः । ९९

ओं यवीयसे नमः ।
ओं अलर्कदुःखवारिणे नमः ।
ओं अखण्डितात्मने नमः ।
ओं ह्रीम्बीजाय नमः ।
ओं अर्जुनेष्ठाय नमः ।
ओं दर्शनादर्शितात्मने नमः ।
ओं नतिसन्तुष्टचित्ताय नमः ।
ओं यतये नमः ।
ओं ब्रह्मचारिणे नमः । १०८

इति श्री दत्तात्रेय अष्टोत्तरशतनामावली ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed