Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāpratyavasthāpanam ||
abhivādya tu kausalyāṁ rāmaḥ samprasthitō vanam |
kr̥tasvastyayanō mātrā dharmiṣṭhē vartmani sthitaḥ || 1 ||
virājayanrājasutō rājamārgaṁ narairvr̥tam |
hr̥dayānyāmamanthēva janasya guṇavattayā || 2 ||
vaidēhī cāpi tatsarvaṁ na śuśrāva tapasvinī |
tadēva hr̥di tasyāśca yauvarājyābhiṣēcanam || 3 ||
dēvakāryaṁ svayaṁ kr̥tvā kr̥tajñā hr̥ṣṭacētanā |
abhijñā rājadharmānāṁ rājaputraṁ pratīkṣatē || 4 ||
pravivēśātha rāmastu sva vēśma suvibhūṣitam |
prahr̥ṣṭajanasampūrṇaṁ hriyā kiñcidavāṅmukhaḥ || 5 ||
atha sītā samutpatya vēpamānā ca taṁ patim |
apaśyacchōkasantaptaṁ cintāvyākulitēndriyam || 6 ||
tāṁ dr̥ṣṭvā sa hi dharmātmā na śaśāka manōgatam |
taṁ śōkaṁ rāghavaḥ sōḍhuṁ tatō vivr̥tatāṁ gataḥ || 7 ||
vivarṇavadanaṁ dr̥ṣṭvā taṁ prasvinnamamarṣaṇam |
āha duḥkhābhisantaptā kimidānīmidaṁ prabhō || 8 ||
adya bārhaspataḥ śrīmānuktaḥ puṣyō nu rāghava |
prōcyatē brāhmaṇaiḥ prājñaiḥ kēna tvamasi durmanāḥ || 9 ||
na tē śataśalākēna jalaphēnanibhēna ca |
āvr̥taṁ vadanaṁ valgu chatrēṇābhivirājatē || 10 ||
vyajanābhyāṁ ca mukhyābhyāṁ śatapatranibhēkṣaṇam |
candrahaṁsaprakāśābhyāṁ vījyatē na tavānanam || 11 ||
vāgminō vandinaścāpi prahr̥ṣṭāstvaṁ nararṣabha |
stuvantō nātra dr̥śyantē maṅgalaiḥ sūtamāgadhāḥ || 12 ||
na tē kṣaudraṁ ca dadhi ca brāhmaṇā vēda pāragāḥ |
mūrdhni mūrdhābhiṣiktasya dadhati sma vidhānataḥ || 13 ||
na tvāṁ prakr̥tayaḥ sarvāḥ śrēṇīmukhyāśca bhūṣitāḥ |
anuvrajitumiccanti paurajāpapadāstathā || 14 ||
caturbhirvēgasampannairhayaiḥ kāñcanabhūṣaṇaiḥ |
mukhyaḥ puṣyarathō yuktaḥ kiṁ na gacchati tē:’grataḥ || 15 ||
na hastī cāgrataḥ śrīmāṁstava lakṣaṇapūjitaḥ |
prayāṇē lakṣyatē vīra kr̥ṣṇamēghagiriprabhaḥ || 16 ||
na ca kāñcanacitraṁ tē paśyāmi priyadarśana |
bhadrāsanaṁ puraskr̥tya yātaṁ vīrapuraskr̥tam || 17 ||
abhiṣēkō yadā sajjaḥ kimidānīmidaṁ tava |
apūrvō mukhavarṇaśca na praharṣaśca lakṣyatē || 18 ||
itīva vilapantīṁ tāṁ prōvāca raghunandanaḥ |
sītē tatrabhavāṁstātaḥ pravrājayati māṁ vanam || 19 ||
kulē mahati sambhūtē dharmajñē dharmacāriṇi |
śr̥ṇu jānaki yēnēdaṁ kramēṇābhyāgataṁ mama || 20 ||
rājñā satyapratijñēna pitrā daśarathēna mē |
kaikēyyai mama mātrē tu purā dattō mahāvarau || 21 ||
tayā:’dya mama sajjē:’sminnabhiṣēkē nr̥pōdyatē |
pracōditaḥ sasamayō dharmēṇa pratinirjitaḥ || 22 ||
caturdaśa hi varṣāṇi vastavyaṁ daṇḍakē mayā |
pitrā mē bharataścāpi yauvarājyē niyōjitaḥ || 23 ||
sō:’haṁ tvāmāgatō draṣṭuṁ prasthitō vijanaṁ vanam |
bharatasya samīpē tē nāhaṁ kathyaḥ kadācana || 24 ||
r̥ddhiyuktā hi puruṣā na sahantē parastavam |
tasmānna tē guṇāḥ kathyā bharatasyāgratō mama || 25 ||
nāpi tvaṁ tēna bhartavyā viśēṣēṇa kadācana |
anukūlatayā śakyaṁ samīpē tasya vartitum || 26 ||
tasmai dattaṁ nr̥patinā yauvarājyaṁ sanātanam |
sa prasādyastvayā sītē nr̥patiśca viśēṣataḥ || 27 ||
ahaṁ cāpi pratijñāṁ tāṁ gurōḥ samanupālayan |
vanamadyaiva yāsyāmi sthirā bhava manasvinī || 28 ||
yātē ca mayi kalyāṇi vanaṁ muniniṣēvitam |
vratōpavāsaparayā bhavitavyaṁ tvayānaghē || 29 ||
kālyamutthāya dēvānāṁ kr̥tvā pūjāṁ yathāvidhi |
vanditavyō daśarathaḥ pitā mama narēśvaraḥ || 30 ||
mātā ca mama kausalyā vr̥ddhā santāpakarśitā |
dharmamēvāgrataḥ kr̥tvā tvattaḥ sammānamarhati || 31 ||
vanditavyāśca tē nityaṁ yāḥ śēṣā mama mātaraḥ |
snēhapraṇayasambhōgaiḥ samā hi mama mātaraḥ || 32 ||
bhrātr̥putrasamau cāpi draṣṭavyau ca viśēṣataḥ |
tvayā bharataśatrughnau prāṇaiḥ priyatarau mama || 33 ||
vipriyaṁ na ca kartavyaṁ bharatasya kadācana |
sa hi rājā prabhuścaiva dēśasya ca kulasya ca || 34 ||
ārādhitā hi śīlēna prayatnaiścōpasēvitāḥ |
rājānaḥ samprasīdanti prakupyanti viparyayē || 35 ||
aurasānapi putrānhi tyajantyahitakāriṇaḥ |
samarthānsampragr̥hṇanti parānapi narādhipāḥ || 36 ||
sā tvaṁ vasēha kalyāṇi rājñaḥ samanuvartinī |
bharatasya ratā dharmē satyavrataparāyaṇā || 37 ||
ahaṁ gamiṣyāmi mahāvanaṁ priyē
tvayā hi vastavyamihaiva bhāmini |
yathā vyalīkaṁ kuruṣē na kasyaci-
-ttathā tvayā kāryamidaṁ vacō mama || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||
ayōdhyākāṇḍa saptaviṁśaḥ sargaḥ (27) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.