Ayodhya Kanda Sarga 26 – ayōdhyākāṇḍa ṣaḍviṁśaḥ sargaḥ (26)


|| sītāpratyavasthāpanam ||

abhivādya tu kausalyāṁ rāmaḥ samprasthitō vanam |
kr̥tasvastyayanō mātrā dharmiṣṭhē vartmani sthitaḥ || 1 ||

virājayanrājasutō rājamārgaṁ narairvr̥tam |
hr̥dayānyāmamanthēva janasya guṇavattayā || 2 ||

vaidēhī cāpi tatsarvaṁ na śuśrāva tapasvinī |
tadēva hr̥di tasyāśca yauvarājyābhiṣēcanam || 3 ||

dēvakāryaṁ svayaṁ kr̥tvā kr̥tajñā hr̥ṣṭacētanā |
abhijñā rājadharmānāṁ rājaputraṁ pratīkṣatē || 4 ||

pravivēśātha rāmastu sva vēśma suvibhūṣitam |
prahr̥ṣṭajanasampūrṇaṁ hriyā kiñcidavāṅmukhaḥ || 5 ||

atha sītā samutpatya vēpamānā ca taṁ patim |
apaśyacchōkasantaptaṁ cintāvyākulitēndriyam || 6 ||

tāṁ dr̥ṣṭvā sa hi dharmātmā na śaśāka manōgatam |
taṁ śōkaṁ rāghavaḥ sōḍhuṁ tatō vivr̥tatāṁ gataḥ || 7 ||

vivarṇavadanaṁ dr̥ṣṭvā taṁ prasvinnamamarṣaṇam |
āha duḥkhābhisantaptā kimidānīmidaṁ prabhō || 8 ||

adya bārhaspataḥ śrīmānuktaḥ puṣyō nu rāghava |
prōcyatē brāhmaṇaiḥ prājñaiḥ kēna tvamasi durmanāḥ || 9 ||

na tē śataśalākēna jalaphēnanibhēna ca |
āvr̥taṁ vadanaṁ valgu chatrēṇābhivirājatē || 10 ||

vyajanābhyāṁ ca mukhyābhyāṁ śatapatranibhēkṣaṇam |
candrahaṁsaprakāśābhyāṁ vījyatē na tavānanam || 11 ||

vāgminō vandinaścāpi prahr̥ṣṭāstvaṁ nararṣabha |
stuvantō nātra dr̥śyantē maṅgalaiḥ sūtamāgadhāḥ || 12 ||

na tē kṣaudraṁ ca dadhi ca brāhmaṇā vēda pāragāḥ |
mūrdhni mūrdhābhiṣiktasya dadhati sma vidhānataḥ || 13 ||

na tvāṁ prakr̥tayaḥ sarvāḥ śrēṇīmukhyāśca bhūṣitāḥ |
anuvrajitumiccanti paurajāpapadāstathā || 14 ||

caturbhirvēgasampannairhayaiḥ kāñcanabhūṣaṇaiḥ |
mukhyaḥ puṣyarathō yuktaḥ kiṁ na gacchati tē:’grataḥ || 15 ||

na hastī cāgrataḥ śrīmāṁstava lakṣaṇapūjitaḥ |
prayāṇē lakṣyatē vīra kr̥ṣṇamēghagiriprabhaḥ || 16 ||

na ca kāñcanacitraṁ tē paśyāmi priyadarśana |
bhadrāsanaṁ puraskr̥tya yātaṁ vīrapuraskr̥tam || 17 ||

abhiṣēkō yadā sajjaḥ kimidānīmidaṁ tava |
apūrvō mukhavarṇaśca na praharṣaśca lakṣyatē || 18 ||

itīva vilapantīṁ tāṁ prōvāca raghunandanaḥ |
sītē tatrabhavāṁstātaḥ pravrājayati māṁ vanam || 19 ||

kulē mahati sambhūtē dharmajñē dharmacāriṇi |
śr̥ṇu jānaki yēnēdaṁ kramēṇābhyāgataṁ mama || 20 ||

rājñā satyapratijñēna pitrā daśarathēna mē |
kaikēyyai mama mātrē tu purā dattō mahāvarau || 21 ||

tayā:’dya mama sajjē:’sminnabhiṣēkē nr̥pōdyatē |
pracōditaḥ sasamayō dharmēṇa pratinirjitaḥ || 22 ||

caturdaśa hi varṣāṇi vastavyaṁ daṇḍakē mayā |
pitrā mē bharataścāpi yauvarājyē niyōjitaḥ || 23 ||

sō:’haṁ tvāmāgatō draṣṭuṁ prasthitō vijanaṁ vanam |
bharatasya samīpē tē nāhaṁ kathyaḥ kadācana || 24 ||

r̥ddhiyuktā hi puruṣā na sahantē parastavam |
tasmānna tē guṇāḥ kathyā bharatasyāgratō mama || 25 ||

nāpi tvaṁ tēna bhartavyā viśēṣēṇa kadācana |
anukūlatayā śakyaṁ samīpē tasya vartitum || 26 ||

tasmai dattaṁ nr̥patinā yauvarājyaṁ sanātanam |
sa prasādyastvayā sītē nr̥patiśca viśēṣataḥ || 27 ||

ahaṁ cāpi pratijñāṁ tāṁ gurōḥ samanupālayan |
vanamadyaiva yāsyāmi sthirā bhava manasvinī || 28 ||

yātē ca mayi kalyāṇi vanaṁ muniniṣēvitam |
vratōpavāsaparayā bhavitavyaṁ tvayānaghē || 29 ||

kālyamutthāya dēvānāṁ kr̥tvā pūjāṁ yathāvidhi |
vanditavyō daśarathaḥ pitā mama narēśvaraḥ || 30 ||

mātā ca mama kausalyā vr̥ddhā santāpakarśitā |
dharmamēvāgrataḥ kr̥tvā tvattaḥ sammānamarhati || 31 ||

vanditavyāśca tē nityaṁ yāḥ śēṣā mama mātaraḥ |
snēhapraṇayasambhōgaiḥ samā hi mama mātaraḥ || 32 ||

bhrātr̥putrasamau cāpi draṣṭavyau ca viśēṣataḥ |
tvayā bharataśatrughnau prāṇaiḥ priyatarau mama || 33 ||

vipriyaṁ na ca kartavyaṁ bharatasya kadācana |
sa hi rājā prabhuścaiva dēśasya ca kulasya ca || 34 ||

ārādhitā hi śīlēna prayatnaiścōpasēvitāḥ |
rājānaḥ samprasīdanti prakupyanti viparyayē || 35 ||

aurasānapi putrānhi tyajantyahitakāriṇaḥ |
samarthānsampragr̥hṇanti parānapi narādhipāḥ || 36 ||

sā tvaṁ vasēha kalyāṇi rājñaḥ samanuvartinī |
bharatasya ratā dharmē satyavrataparāyaṇā || 37 ||

ahaṁ gamiṣyāmi mahāvanaṁ priyē
tvayā hi vastavyamihaiva bhāmini |
yathā vyalīkaṁ kuruṣē na kasyaci-
-ttathā tvayā kāryamidaṁ vacō mama || 38 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||

ayōdhyākāṇḍa saptaviṁśaḥ sargaḥ (27) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed