Ayodhya Kanda Sarga 27 – ayōdhyākāṇḍa saptaviṁśaḥ sargaḥ (27)


|| pativratādhyavasāyaḥ ||

ēvamuktā tu vaidēhī priyārhā priyavādinī |
praṇayādēva saṅkruddhā bhartāramidamabravīt || 1 ||

kimidaṁ bhāṣasē rāma vākyaṁ laghutayā dhruvam |
tvayā yadapahāsyaṁ mē śrutvā naravarātmaja || 2 ||

āryaputra pitā mātā bhrātā putrastathā snuṣā |
svāni puṇyāni bhuñjānāḥ svaṁ svaṁ bhāgyamupāsatē || 3 ||

bharturbhāgyaṁ tu bhāryaikā prāpnōti puruṣarṣabha |
ataścaivāhamādiṣṭā vanē vastavyamityapi || 4 ||

na pitā nātmajō nātmā na mātā na sakhījanaḥ |
iha prētya ca nārīṇāṁ patirēkō gatiḥ sadā || 5 ||

yadi tvaṁ prasthitō durgaṁ vanamadyaiva rāghava |
agratastē gamiṣyāmi mr̥dgantī kuśakaṇṭakān || 6 ||

īrṣyārōṣau bahiṣkr̥tya bhuktaśēṣamivōdakam |
naya māṁ vīra visrabdhaḥ pāpaṁ mayi na vidyatē || 7 ||

prāsādāgrairvimānairvā vaihāyasagatēna vā |
sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyatē || 8 ||

anuśiṣṭā:’smi mātrā ca pitrā ca vividhāśrayam |
nāsmi samprativaktavyā vartitavyaṁ yathā mayā || 9 ||

ahaṁ durgaṁ gamiṣyāmi vanaṁ puruṣavarjitam |
nānāmr̥gagaṇākīrṇaṁ śārdūlavr̥kasēvitam || 10 ||

sukhaṁ vanē nivatsyāmi yathaiva bhavanē pituḥ |
acintayantī trīm̐llōkāṁścintayantī pativratam || 11 ||

śuśrūṣamāṇā tē nityaṁ niyatā brahmacāriṇī |
saha raṁsyē tvayā vīra vanēṣu madhugandhiṣu || 12 ||

tvaṁ hi kartuṁ vanē śaktō rāma samparipālanam |
anyasyāpi janasyēha kiṁ punarmama mānada || 13 ||

saha tvayā gamiṣyāmi vanamadya na saṁśayaḥ |
nāhaṁ śakyā mahābhāga nivartayitumudyatā || 14 ||

phalamūlāśanā nityaṁ bhaviṣyāmi na saṁśayaḥ |
na tē duḥkhaṁ kariṣyāmi nivasantī saha tvayā || 15 ||

icchāmi saritaḥ śailānpalvalāni vanāni ca |
draṣṭuṁ sarvatra nirbhītā tvayā nāthēna dhīmatā || 16 ||

haṁsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ |
icchēyaṁ sukhinī draṣṭuṁ tvayā vīrēṇa saṅgatā || 17 ||

abhiṣēkaṁ kariṣyāmi tāsu nityaṁ yatavratā |
saha tvayā viśālākṣa raṁsyē paramanandinī || 18 ||

ēvaṁ varṣasahasrāṇāṁ śataṁ vā:’haṁ tvayā saha |
vyatikramaṁ na vētsyāmi svargōpi na hi mē mataḥ || 19 ||

svargē:’pi ca vinā vāsō bhavitā yadi rāghava |
tvayā bhama naravyāghra nāhaṁ tamapi rōcayē || 20 ||

ahaṁ gamiṣyāmi vanaṁ sudurgamaṁ
mr̥gāyutaṁ vānaravāraṇairyutam |
vanē nivatsyāmi yathā piturgr̥hē
tavaiva pādāvupagr̥hya samyatā || 21 ||

ananyabhāvāmanuraktacētasaṁ
tvayā viyuktāṁ maraṇāya niścitām |
nayasva māṁ sādhu kuruṣva yācanāṁ
na tē mayā:’tō gurutā bhaviṣyati || 22 ||

tathā bruvāṇāmapi dharmavatsalō
na ca sma sītāṁ nr̥varō ninīṣati |
uvāca caināṁ bahu sannivartanē
vanē nivāsasya ca duḥkhitāṁ prati || 23 ||

iti śrimadrāmayaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptaviṁśaḥ sargaḥ || 27 ||

ayōdhyākāṇḍa aṣṭāviṁśaḥ sargaḥ (28) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed