Ayodhya Kanda Sarga 28 – ayōdhyākāṇḍa aṣṭāviṁśaḥ sargaḥ (28)


|| vanaduḥkhapratibōdhanam ||

sa ēvaṁ bruvatīṁ sītāṁ dharmajñō dharmavatsalaḥ |
na nētuṁ kurutē buddhiṁ vanē duḥkhāni cintayan || 1 ||

sāntvayitvā punastāṁ tu bāṣpaparyākulēkṣaṇām |
nivartanārthē dharmātmā vākyamētaduvāca ha || 2 ||

sītē mahākulīnā:’si dharmē ca niratā sadā |
ihācara svadharmaṁ tvaṁ mā yathā manasaḥ sukham || 3 ||

sītē yathā tvāṁ vakṣyāmi tathā kāryaṁ tvayā:’balē |
vanē dōṣā hi bahavō vadatastānnibōdha mē || 4 ||

sītē vimucyatāmēṣā vanavāsakr̥tā matiḥ |
bahudōṣaṁ hi kāntāraṁ vanamityabhidhīyatē || 5 ||

hitabuddhyā khalu vacō mayaitadabhidhīyatē |
sadā sukhaṁ na jānāmi duḥkhamēva sadā vanam || 6 ||

girinirjharasambhūtā girikandaravāsinām |
siṁhānāṁ ninadā duḥkhāḥ śrōtuṁ duḥkhamatō vanam || 7 ||

krīḍamānāśca visrabdhā mattāḥ śūnyē mahāmr̥gāḥ |
dr̥ṣṭvā samabhivartantē sītē duḥkhamatō vanam || 8 ||

sagrāhāḥ saritaścaiva paṅkavatyaśca dustarāḥ |
mattairapi gajairnityamatō duḥkhataraṁ vanam || 9 ||

latākaṇṭakasaṅkīrṇāḥ kr̥kavākūpanāditāḥ |
nirapāśca sudurgāśca mārgā duḥkhamatō vanam || 10 ||

supyatē parṇaśayyāsu svayaṁ bhagnāsu bhūtalē |
rātriṣu śramakhinnēna tasmādduḥkhataraṁ vanam || 11 ||

ahōrātraṁ ca santōṣaḥ kartavyō niyatātmanā |
phalairvr̥kṣāvapatitaiḥ sītē duḥkhamatō vanam || 12 ||

upavāsaśca kartavyō yathāprāṇēna maithili |
jaṭābhāraśca kartavyō valkalāmbaradhāriṇā || 13 ||

dēvatānāṁ pitr̥ṇāṁ ca kartavyaṁ vidhipūrvakam |
prāptānāmatithīnāṁ ca nityaśaḥ pratipūjanam || 14 ||

kāryastrirabhiṣēkaśca kālē kālē ca nityaśaḥ |
caratā niyamēnaiva tasmādduḥkhataraṁ vanam || 15 ||

upahāraśca kartavyaḥ kusumaiḥ svayamāhr̥taiḥ |
ārṣēṇa vidhinā vēdyāṁ bālē duḥkhamatō vanam || 16 ||

yathālabdhēna santōṣaḥ kartavyastēna maithili |
yatāhārairvanacarairnityaṁ duḥkhamatō vanam || 17 ||

atīva vātāstimiraṁ bubhukṣā cātra nityaśaḥ |
bhayāni ca mahāntyatra tatō duḥkhataraṁ vanam || 18 ||

sarīsr̥pāśca bahavō bahurūpāśca bhāmini |
caranti pr̥thivīṁ darpāttatō duḥkhataraṁ vanam || 19 ||

nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ |
tiṣṭhantyāvr̥tya panthānaṁ tatō duḥkhataraṁ vanam || 20 ||

pataṅgā vr̥ścikāḥ kīṭā daṁśāśca maśakaiḥ saha |
bādhantē nityamabalē tasmādduḥkhataraṁ vanam || 21 ||

drumāḥ kaṇṭakinaścaiva kuśakāśāśca bhāmini |
vanē vyākulaśākhāgrāstēna duḥkhataraṁ vanam || 22 ||

kāyaklēśāśca bahavō bhayāni vividhāni ca |
araṇyavāsē vasatō duḥkhamēva tatō vanam || 23 ||

krōdhalōbhau vimōktavyau kartavyā tapasē matiḥ |
na bhētavyaṁ ca bhētavyē nityaṁ duḥkhamatō vanam || 24 ||

tadalaṁ tē vanaṁ gatvā kṣamaṁ na hi vanaṁ tava |
vimr̥śanniha paśyāmi bahudōṣataraṁ vanam || 25 ||

vanaṁ tu nētuṁ na kr̥tā matistadā
babhūva rāmēṇa yadā mahātmanā |
na tasya sītā vacanaṁ cakāra ta-
-ttatō:’bravīdrāmamidaṁ suduḥkhitā || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭāviṁśaḥ sargaḥ || 28 ||

ayōdhyākāṇḍa ēkōnatriṁśaḥ sargaḥ (29) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed