Ayodhya Kanda Sarga 29 – ayōdhyākāṇḍa ēkōnatriṁśaḥ sargaḥ (29)


|| vanānugamanayañcānirbandhaḥ ||

ētattu vacanaṁ śrutvā sītā rāmasya duḥkhitā |
prasaktāśrumukhī mandamidaṁ vacanamabravīt || 1 ||

yē tvayā kīrtitā dōṣā vanē vastavyatāṁ prati |
guṇānityēva tānviddhi tava snēhapuraskr̥tān || 2 ||

mr̥gāḥ siṁhā gajāścaiva śārdūlāḥ śarabhāstathā |
pakṣiṇaḥ sr̥marāścaiva yē cānyē vanacāriṇaḥ || 3 ||

adr̥ṣṭapūrvarūpatvātsarvē tē tava rāghavaḥ |
rūpaṁ dr̥ṣṭvā:’pasarpēyurbhayē sarvē hi bibhyati || 4 ||

tvayā ca saha gantavyaṁ mayā gurujanājñayā |
tvadviyōgēna mē rāma tyaktavyamiha jīvitam || 5 ||

na ca māṁ tvatsamīpasthāmapi śaknōti rāghava |
surāṇāmīśvaraḥ śakraḥ pradharṣayitumōjasā || 6 ||

patihīnā tu yā nārī na sā śakṣyati jīvitum |
kāmamēvaṁvidhaṁ rāma tvayā mama vidarśitam || 7 ||

atha vāpi mahāprājña brāhmaṇānāṁ mayā śrutam |
purā pitr̥gr̥hē satyaṁ vastavyaṁ kila mē vanē || 8 ||

lakṣaṇibhyō dvijātibhyaḥ śrutvā:’haṁ vacanaṁ purā |
vanavāsakr̥tōtsāhā nityamēva mahābala || 9 ||

ādēśō vanavāsasya prāptavyaḥ sa mayā kila |
sā tvayā saha tatrāhaṁ yāsyāmi priya nānyathā || 10 ||

kr̥tādēśā bhaviṣyāmi gamiṣyāmi saha tvayā |
kālaścāyaṁ samutpannaḥ satyavāgbhavatu dvijaḥ || 11 ||

vanavāsē hi jānāmi duḥkhāni bahudhā kila |
prāpyantē niyataṁ vīra puruṣairakr̥tātmabhiḥ || 12 ||

kanyayā ca piturgēhē vanavāsaḥ śrutō mayā |
bhikṣiṇyāḥ sādhuvr̥ttāyā mama māturihāgrataḥ || 13 ||

prasāditaśca vai pūrvaṁ tvaṁ vai bahuvidhaṁ prabhō |
gamanaṁ vanavāsasya kāṅkṣitaṁ hi saha tvayā || 14 ||

kr̥takṣaṇā:’haṁ bhadraṁ tē gamanaṁ prati rāghava |
vanavāsasya śūrasya caryā hi mama rōcatē || 15 ||

śuddhātmanprēmabhāvāddhi bhaviṣyāmi vikalmaṣā |
bhartāramanugacchantī bhartā hi mama daivatam || 16 ||

prētyabhāvē:’pi kalyāṇaḥ saṅgamō mē saha tvayā |
śrutirhi śrūyatē puṇyā brāhmaṇānāṁ tapasvinām || 17 ||

iha lōkē ca pitr̥bhiryā strī yasya mahāmatē |
adbhirdattā svadharmēṇa prētyabhāvē:’pi tasya sā || 18 ||

ēvamasmātsvakāṁ nārīṁ suvr̥ttāṁ hi pativratām |
nābhirōcayasē nētuṁ tvaṁ māṁ kēnēha hētunā || 19 ||

bhaktāṁ pativratāṁ dīnāṁ māṁ samāṁ sukhaduḥkhayōḥ |
nētumarhasi kākutstha samānasukhaduḥkhinīm || 20 ||

yadi māṁ duḥkhitāmēvaṁ vanaṁ nētuṁ na cēcchasi |
viṣamagniṁ jalaṁ vāhamāsthāsyē mr̥tyukāraṇāt || 1 ||

ēvaṁ bahuvidhaṁ taṁ sā yācatē gamanaṁ prati |
nānumēnē mahābāhustāṁ nētuṁ vijanaṁ vanam || 22 ||

ēvamuktā tu sā cintāṁ maithilī samupāgatā |
snāpayantīva gāmuṣṇairaśrubhirnayanacyutaiḥ || 23 ||

cintayantīṁ tathā tāṁ tu nivartayitumātmavān |
krōdhāviṣṭāṁ ca tāmrōṣṭhīṁ kākutsthō bahvasāntvayat || 24 ||

iti śrīmadrāmāyaṇē vālmīkiyē ādikāvyē ayōdhyākāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||

ayōdhyākāṇḍa triṁśaḥ sargaḥ (30) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed