Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vanānugamanayañcānirbandhaḥ ||
ētattu vacanaṁ śrutvā sītā rāmasya duḥkhitā |
prasaktāśrumukhī mandamidaṁ vacanamabravīt || 1 ||
yē tvayā kīrtitā dōṣā vanē vastavyatāṁ prati |
guṇānityēva tānviddhi tava snēhapuraskr̥tān || 2 ||
mr̥gāḥ siṁhā gajāścaiva śārdūlāḥ śarabhāstathā |
pakṣiṇaḥ sr̥marāścaiva yē cānyē vanacāriṇaḥ || 3 ||
adr̥ṣṭapūrvarūpatvātsarvē tē tava rāghavaḥ |
rūpaṁ dr̥ṣṭvā:’pasarpēyurbhayē sarvē hi bibhyati || 4 ||
tvayā ca saha gantavyaṁ mayā gurujanājñayā |
tvadviyōgēna mē rāma tyaktavyamiha jīvitam || 5 ||
na ca māṁ tvatsamīpasthāmapi śaknōti rāghava |
surāṇāmīśvaraḥ śakraḥ pradharṣayitumōjasā || 6 ||
patihīnā tu yā nārī na sā śakṣyati jīvitum |
kāmamēvaṁvidhaṁ rāma tvayā mama vidarśitam || 7 ||
atha vāpi mahāprājña brāhmaṇānāṁ mayā śrutam |
purā pitr̥gr̥hē satyaṁ vastavyaṁ kila mē vanē || 8 ||
lakṣaṇibhyō dvijātibhyaḥ śrutvā:’haṁ vacanaṁ purā |
vanavāsakr̥tōtsāhā nityamēva mahābala || 9 ||
ādēśō vanavāsasya prāptavyaḥ sa mayā kila |
sā tvayā saha tatrāhaṁ yāsyāmi priya nānyathā || 10 ||
kr̥tādēśā bhaviṣyāmi gamiṣyāmi saha tvayā |
kālaścāyaṁ samutpannaḥ satyavāgbhavatu dvijaḥ || 11 ||
vanavāsē hi jānāmi duḥkhāni bahudhā kila |
prāpyantē niyataṁ vīra puruṣairakr̥tātmabhiḥ || 12 ||
kanyayā ca piturgēhē vanavāsaḥ śrutō mayā |
bhikṣiṇyāḥ sādhuvr̥ttāyā mama māturihāgrataḥ || 13 ||
prasāditaśca vai pūrvaṁ tvaṁ vai bahuvidhaṁ prabhō |
gamanaṁ vanavāsasya kāṅkṣitaṁ hi saha tvayā || 14 ||
kr̥takṣaṇā:’haṁ bhadraṁ tē gamanaṁ prati rāghava |
vanavāsasya śūrasya caryā hi mama rōcatē || 15 ||
śuddhātmanprēmabhāvāddhi bhaviṣyāmi vikalmaṣā |
bhartāramanugacchantī bhartā hi mama daivatam || 16 ||
prētyabhāvē:’pi kalyāṇaḥ saṅgamō mē saha tvayā |
śrutirhi śrūyatē puṇyā brāhmaṇānāṁ tapasvinām || 17 ||
iha lōkē ca pitr̥bhiryā strī yasya mahāmatē |
adbhirdattā svadharmēṇa prētyabhāvē:’pi tasya sā || 18 ||
ēvamasmātsvakāṁ nārīṁ suvr̥ttāṁ hi pativratām |
nābhirōcayasē nētuṁ tvaṁ māṁ kēnēha hētunā || 19 ||
bhaktāṁ pativratāṁ dīnāṁ māṁ samāṁ sukhaduḥkhayōḥ |
nētumarhasi kākutstha samānasukhaduḥkhinīm || 20 ||
yadi māṁ duḥkhitāmēvaṁ vanaṁ nētuṁ na cēcchasi |
viṣamagniṁ jalaṁ vāhamāsthāsyē mr̥tyukāraṇāt || 1 ||
ēvaṁ bahuvidhaṁ taṁ sā yācatē gamanaṁ prati |
nānumēnē mahābāhustāṁ nētuṁ vijanaṁ vanam || 22 ||
ēvamuktā tu sā cintāṁ maithilī samupāgatā |
snāpayantīva gāmuṣṇairaśrubhirnayanacyutaiḥ || 23 ||
cintayantīṁ tathā tāṁ tu nivartayitumātmavān |
krōdhāviṣṭāṁ ca tāmrōṣṭhīṁ kākutsthō bahvasāntvayat || 24 ||
iti śrīmadrāmāyaṇē vālmīkiyē ādikāvyē ayōdhyākāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||
ayōdhyākāṇḍa triṁśaḥ sargaḥ (30) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.