Ayodhya Kanda Sarga 30 – ayōdhyākāṇḍa triṁśaḥ sargaḥ (30)


|| vanagamanābhyupapattiḥ ||

sāntvyamānā tu rāmēṇa maithilī janakātmajā |
vanavāsanimittāya bhartāramidamabravīt || 1 ||

sā tamuttamasaṁvignā sītā vipulavakṣasam |
praṇayāccābhimānācca paricikṣēpa rāghavam || 2 ||

kiṁ tvā:’manyata vaidēhaḥ pitā mē mithilādhipaḥ |
rāma jāmātaraṁ prāpya striyaṁ puruṣavigraham || 3 ||

anr̥taṁ bata lōkō:’yamajñānādyaddhi vakṣyati |
tējō nāsti paraṁ rāmē tapatīva divākarē || 4 ||

kiṁ hi kr̥tvā viṣaṇṇastvaṁ kutō vā bhayamasti tē |
yatparityaktukāmastvaṁ māmananyaparāyaṇām || 5 ||

dyumatsēnasutaṁ vīra satyavantamanuvratām |
sāvitrīmiva māṁ viddhi tvamātmavaśavartinīm || 6 ||

na tvahaṁ manasā:’pyanyaṁ draṣṭāsmi tvadr̥tē:’nagha |
tvayā rāghava gacchēyaṁ yathānyā kulapāṁsanī || 7 ||

svayaṁ tu bhāryāṁ kaumārīṁ ciramadhyuṣitāṁ satīm |
śailūṣa iva māṁ rāma parēbhyō dātumicchasi || 8 ||

yasya pathyaṁ ca rāmāttha yasya cārthē:’varudhyasē |
tvaṁ tasya bhava vaśyaśca vidhēyaśca sadā:’nagha || 9 ||

sa māmanādāya vanaṁ na tvaṁ prasthātumarhasi |
tapō vā yadi vā:’raṇyaṁ svargō vā syāttvayā saha || 10 ||

na ca mē bhavitā tatra kaścitpathi pariśramaḥ |
pr̥ṣṭhatastava gacchantyā vihāraśayanēṣviva || 11 ||

kuśakāśaśarēṣīkā yē ca kaṇṭakinō drumāḥ |
tūlājinasamasparśā mārgē mama saha tvayā || 12 ||

mahāvātasamuddhūtaṁ yanmāmavakariṣyati |
rajō ramaṇa tanmanyē parārdhyamiva candanam || 13 ||

śādvalēṣu yadā śiśyē vanāntē vanagōcara |
kuthāstaraṇatalpēṣu kiṁ syātsukhataraṁ tataḥ || 14 ||

patraṁ mūlaṁ phalaṁ yattvamalpaṁ vā yadi vā bahu |
dāsyasi svayamāhr̥tya tanmē:’mr̥tarasōpamam || 15 ||

na māturna pitustatra smariṣyāmi na vēśmanaḥ |
ārtavānyupabhuñjānā puṣpāṇi ca phalāni ca || 16 ||

na ca tatra gataḥ kiñciddraṣṭumarhasi vipriyam |
matkr̥tē na ca tē śōkō na bhaviṣyati durbharā || 17 ||

yastvayā saha sa svargō nirayō yastvayā vinā |
iti jānanparāṁ prītiṁ gaccha rāma mayā saha || 18 ||

atha māmēvamavyagrāṁ vanaṁ naiva nayiṣyasi |
viṣamadyaiva pāsyāmi mā viśaṁ dviṣatāṁ vaśam || 19 ||

paścādapi hi duḥkhēna mama naivāsti jīvitam |
ujjhitāyāstvayā nātha tadaiva maraṇaṁ varam || 20 ||

imaṁ hi sahituṁ śōkaṁ muhūrtamapi nōtsahē |
kiṁ punardaśa varṣāṇi trīṇi caikaṁ ca duḥkhitā || 21 ||

iti sā śōkasantaptā vilapya karuṇaṁ bahu |
cukrōśa patimāyastā bhr̥śamāliṅgya sasvaram || 22 ||

sā viddhā bahubhirvākyairdigdhairiva gajāṅganā |
cirasanniyataṁ bāṣpaṁ mumōcāgnimivāraṇiḥ || 23 ||

tasyāḥ sphaṭikasaṅkāśaṁ vāri santāpasambhavam |
nētrābhyāṁ parisusrāva paṅkajābhyāmivōdakam || 24 ||

taccaivāmalacandrābhaṁ mukhamāyatalōcanam |
paryaśuṣyata bāṣpēṇa jalōddhr̥tamivāmbujam || 25 ||

tāṁ pariṣvajya bāhubhyāṁ visañjñāmiva duḥkhitām |
uvāca vacanaṁ rāmaḥ pariviśvāsayaṁstadā || 26 ||

na dēvi tava duḥkhēna svargamapyabhirōcayē |
na hi mē:’sti bhayaṁ kiñcitsvayambhōriva sarvataḥ || 27 ||

tava sarvamabhiprāyamavijñāya śubhānanē |
vāsaṁ na rōcayē:’raṇyē śaktimānapi rakṣaṇē || 28 ||

yatsr̥ṣṭā:’si mayā sārdhaṁ vanavāsāya maithili |
na vihātuṁ mayā śakyā kīrtirātmavatā yathā || 29 ||

dharmastu gajanāsōru sadbhirācaritaḥ purā |
taṁ cāhamanuvartē:’dya yathā sūryaṁ suvarcalā || 30 ||

na khalvahaṁ na gacchēyaṁ vanaṁ janakanandini |
vacanaṁ tannayati māṁ pituḥ satyōpabr̥ṁhitam || 31 ||

ēṣa dharmastu suśrōṇi piturmātuśca vaśyatā |
ājñāṁ cāhaṁ vyatikramya nāhaṁ jīvitumutsahē || 32 || [ataśca taṁ]

svādhīnaṁ samatikramya mātaraṁ pitaraṁ gurum |
asvādhīnaṁ kathaṁ daivaṁ prakārairabhirādhyatē || 33 ||

yattrayaṁ tattrayō lōkāḥ pavitraṁ tatsamaṁ bhuvi |
nānyadasti śubhāpāṅgē tēnēdamabhirādhyatē || 34 ||

na satyaṁ dānamānau vā na yajñāścāptadakṣiṇāḥ |
tathā balakarāḥ sītē yathā sēvā piturhitā || 35 ||

svargō dhanaṁ vā dhānyaṁ vā vidyāḥ putrāḥ sukhāni ca |
guruvr̥ttyanurōdhēna na kiñcidapi durlabham || 36 ||

dēvagandharvagōlōkānbrahmalōkāṁstathā narāḥ |
prāpnuvanti mahātmānō mātāpitr̥parāyaṇāḥ || 37 ||

sa māṁ pitā yathā śāsti satyadharmapathē sthitaḥ |
tathā vartitumicchāmi sa hi dharmaḥ sanātanaḥ || 38 ||

mama sannā matiḥ sītē tvāṁ nētuṁ daṇḍakāvanam |
vasiṣyāmīti sā tvaṁ māmanuyātuṁ suniścitā || 39 ||

sā hi sr̥ṣṭā:’navadyāṅgī vanāya madirē kṣaṇē |
anugacchasva māṁ bhīru sahadharmacarī bhava || 40 ||

sarvathā sadr̥śaṁ sītē mama svasya kulasya ca |
vyavasāyamatikrāntā sītē tvamatiśōbhanam || 41 ||

ārabhasva guruśrōṇi vanavāsakṣamāḥ kriyāḥ |
nēdānīṁ tvadr̥tē sītē svargō:’pi mama rōcatē || 42 ||

brāhmaṇēbhyaśca ratnāni bhikṣukēbhyaśca bhōjanam |
dēhi cāśaṁsamānēbhyaḥ santvarasva ca mā ciram || 43 ||

bhūṣaṇāni mahārhāṇi varavastrāṇi yāni ca |
ramaṇīyāśca yē kēcitkrīḍārthāścāpyupaskarāḥ || 44 ||

śayanīyāni yānāni mama cānyāni yāni ca |
dēhi svabhr̥tyavargasya brāhmaṇānāmanantaram || 45 ||

anukūlaṁ tu sā bharturjñātvā gamanamātmanaḥ |
kṣipraṁ pramuditā dēvī dātumēvōpacakramē || 46 ||

tataḥ prahr̥ṣṭā pratipūrṇamānasā
yaśasvinī bharturavēkṣya bhāṣitam |
dhanāni ratnāni ca dātumaṅganā
pracakramē dharmabhr̥tāṁ manasvinī || 47 ||

iti śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē triṁśaḥ sargaḥ || 30 ||

ayōdhyākāṇḍa ēkatriṁśaḥ sargaḥ (31) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed