Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| lakṣmaṇavanānugamanabhyanujñā ||
ēvaṁ śrutvā tu saṁvādaṁ lakṣmaṇaḥ pūrvamāgataḥ |
bāṣpaparyākulamukhaḥ śōkaṁ sōḍhumaśaknuvan || 1 ||
sa bhrātuścaraṇau gāḍhaṁ nipīḍya raghunandanaḥ |
sītāmuvācātiyaśā rāghavaṁ ca mahāvratam || 2 ||
yadi gantuṁ kr̥tā buddhirvanaṁ mr̥gagajāyutam |
ahaṁ tvā:’nugamiṣyāmi vanamagrē dhanurdharaḥ || 3 ||
mayā samētō:’raṇyāni bahūni vicariṣyasi |
pakṣibhirmr̥gayūthaiśca saṅghuṣṭāni samantataḥ || 4 ||
na dēvalōkākramaṇaṁ nāmaratvamahaṁ vr̥ṇē |
aiśvaryaṁ vā:’pi lōkānāṁ kāmayē na tvayā vinā || 5 ||
ēvaṁ bruvāṇaḥ saumitrirvanavāsāya niścitaḥ |
rāmēṇa bahubhiḥ sāntvairniṣiddhaḥ punarabravīt || 6 ||
anujñātaśca bhavatā pūrvamēva yadasmyaham |
kimidānīṁ punaridaṁ kriyatē mē nivāraṇam || 7 ||
yadarthaṁ pratiṣēdhō mē kriyatē gantumicchataḥ |
ētadicchāmi vijñātuṁ saṁśayō hi mamānagha || 8 ||
tatō:’bravīnmahātējā rāmō lakṣmaṇamagrataḥ |
sthitaṁ prāggāminaṁ vīraṁ yācamānaṁ kr̥tāñjalim || 9 ||
snigdhō dharmaratō vīraḥ satataṁ satpathē sthitaḥ |
priyaḥ prāṇasamō vaśyō bhrātā cāsi sakhā ca mē || 10 ||
mayā:’dya saha saumitrē tvayi gacchati tadvanam |
kō bhariṣyati kausalyāṁ sumitrāṁ vā yaśasvinīm || 11 ||
abhivarṣati kāmairyaḥ parjanyaḥ pr̥thivīmiva |
sa kāmapāśaparyastō mahātējā mahīpatiḥ || 12 ||
sā hi rājyamidaṁ prāpya nr̥pasyāśvapatēḥ sutā |
duḥkhitānāṁ sapatnīnāṁ na kariṣyati śōbhanam || 13 ||
na smariṣyati kausalyāṁ sumitrāṁ ca suduḥkhitām |
bharatō rājyamāsādya kaikēyyāṁ paryavasthitaḥ || 14 ||
tāmāryāṁ svayamēvēha rājānugrahaṇēna vā |
saumitrē bhara kausalyāmuktamarthamimaṁ cara || 15 ||
ēvaṁ mama ca tē bhaktirbhaviṣyati sudarśitā |
dharmajña gurupūjāyāṁ dharmaścāpyatulō mahān || 16 ||
ēvaṁ kuruṣva saumitrē matkr̥tē raghunandana |
asmābhirviprahīṇāyā māturnō na bhavētsukham || 17 ||
ēvamuktastu rāmēṇa lakṣmaṇaḥ ślakṣṇayā girā |
pratyuvāca tadā rāmaṁ vākyajñō vākyakōvidam || 18 ||
tavaiva tējasā vīra bharataḥ pūjayiṣyati |
kausalyāṁ ca sumitrāṁ ca prayatō nātra saṁśayaḥ || 19 ||
[* adhikapāṭhaḥ –
yadi duḥsthō na rakṣēta bharatō rājyamuttamam |
prāpya durmanasā vīra garvēṇa ca viśēṣataḥ || 20 ||
tamahaṁ durmatiṁ krūraṁ vadhiṣyāmi na saṁśayaḥ |
tatpakṣyānapi tānsarvāṁstrailōkyamapi kiṁ nu sā || 21 ||
*]
kausalyā bibhr̥yādāryā sahasramapi madvidhān |
yasyāḥ sahasraṁ grāmāṇāṁ samprāptamupajīvinam || 22 ||
tadātmabharaṇē caiva mama mātustathaiva ca |
paryāptā madvidhānāṁ ca bharaṇāya yaśasvinī || 23 ||
kuruṣva māmanucaraṁ vaidharmyaṁ nēha vidyatē |
kr̥tārthō:’haṁ bhaviṣyāmi tava cārthaḥ prakalpatē || 24 ||
dhanurādāya saśaraṁ khanitrapiṭakādharaḥ |
agratastē gamiṣyāmi panthānamanudarśayan || 25 ||
āhariṣyāmi tē nityaṁ mūlāni ca phalāni ca |
vanyāni yāni cānyāni svāhārāṇi tapasvinām || 26 ||
bhavāṁstu saha vaidēhyā girisānuṣu raṁsyatē |
ahaṁ sarvaṁ kariṣyāmi jāgrataḥ svapataśca tē || 27 ||
rāmastvanēna vākyēna suprītaḥ pratyuvāca tam |
vrajāpr̥cchasva saumitrē sarvamēva suhr̥jjanam || 28 ||
yē ca rājñō dadau divyē mahātmā varuṇaḥ svayam |
janakasya mahāyajñē dhanuṣī raudradarśanē || 29 ||
abhēdya kavacē divyē tūṇī cākṣayasāyakau |
ādityavimalau cōbhau khaḍgau hēmapariṣkr̥tau || 30 ||
satkr̥tya nihitaṁ sarvamētadācāryasadmani |
sa tvamāyudhamādāya kṣipramāvraja lakṣmaṇa || 31 ||
sa suhr̥jjanamāmantrya vanavāsāya niścitaḥ |
ikṣvākugurumāgamya jagrāhāyudhamuttamam || 32 ||
taddivyaṁ raghuśārdūlaḥ satkr̥taṁ mālyabhūṣitam |
rāmāya darśayāmāsa saumitriḥ sarvamāyudham || 33 ||
tamuvācātmavānrāmaḥ prītyā lakṣmaṇamāgatam |
kālē tvamāgataḥ saumya kāṅkṣitē mama lakṣmaṇa || 34 ||
ahaṁ pradātumicchāmi yadidaṁ māmakaṁ dhanam |
brāhmaṇēbhyastapasvibhyastvayā saha parantapa || 35 ||
vasantīha dr̥ḍhaṁ bhaktyā guruṣu dvijasattamāḥ |
tēṣāmapi ca mē bhūyaḥ sarvēṣāṁ cōpajīvinām || 36 ||
vasiṣṭhaputraṁ tu suyajñamāryaṁ
tvamānayāśu pravaraṁ dvijānām |
abhiprayāsyāmi vanaṁ samastā-
-nabhyarcya śiṣṭānaparāndvijātīn || 37 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||
ayōdhyākāṇḍa dvātriṁśaḥ sargaḥ (32) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.