Ayodhya Kanda Sarga 31 – ayōdhyākāṇḍa ēkatriṁśaḥ sargaḥ (31)


|| lakṣmaṇavanānugamanabhyanujñā ||

ēvaṁ śrutvā tu saṁvādaṁ lakṣmaṇaḥ pūrvamāgataḥ |
bāṣpaparyākulamukhaḥ śōkaṁ sōḍhumaśaknuvan || 1 ||

sa bhrātuścaraṇau gāḍhaṁ nipīḍya raghunandanaḥ |
sītāmuvācātiyaśā rāghavaṁ ca mahāvratam || 2 ||

yadi gantuṁ kr̥tā buddhirvanaṁ mr̥gagajāyutam |
ahaṁ tvā:’nugamiṣyāmi vanamagrē dhanurdharaḥ || 3 ||

mayā samētō:’raṇyāni bahūni vicariṣyasi |
pakṣibhirmr̥gayūthaiśca saṅghuṣṭāni samantataḥ || 4 ||

na dēvalōkākramaṇaṁ nāmaratvamahaṁ vr̥ṇē |
aiśvaryaṁ vā:’pi lōkānāṁ kāmayē na tvayā vinā || 5 ||

ēvaṁ bruvāṇaḥ saumitrirvanavāsāya niścitaḥ |
rāmēṇa bahubhiḥ sāntvairniṣiddhaḥ punarabravīt || 6 ||

anujñātaśca bhavatā pūrvamēva yadasmyaham |
kimidānīṁ punaridaṁ kriyatē mē nivāraṇam || 7 ||

yadarthaṁ pratiṣēdhō mē kriyatē gantumicchataḥ |
ētadicchāmi vijñātuṁ saṁśayō hi mamānagha || 8 ||

tatō:’bravīnmahātējā rāmō lakṣmaṇamagrataḥ |
sthitaṁ prāggāminaṁ vīraṁ yācamānaṁ kr̥tāñjalim || 9 ||

snigdhō dharmaratō vīraḥ satataṁ satpathē sthitaḥ |
priyaḥ prāṇasamō vaśyō bhrātā cāsi sakhā ca mē || 10 ||

mayā:’dya saha saumitrē tvayi gacchati tadvanam |
kō bhariṣyati kausalyāṁ sumitrāṁ vā yaśasvinīm || 11 ||

abhivarṣati kāmairyaḥ parjanyaḥ pr̥thivīmiva |
sa kāmapāśaparyastō mahātējā mahīpatiḥ || 12 ||

sā hi rājyamidaṁ prāpya nr̥pasyāśvapatēḥ sutā |
duḥkhitānāṁ sapatnīnāṁ na kariṣyati śōbhanam || 13 ||

na smariṣyati kausalyāṁ sumitrāṁ ca suduḥkhitām |
bharatō rājyamāsādya kaikēyyāṁ paryavasthitaḥ || 14 ||

tāmāryāṁ svayamēvēha rājānugrahaṇēna vā |
saumitrē bhara kausalyāmuktamarthamimaṁ cara || 15 ||

ēvaṁ mama ca tē bhaktirbhaviṣyati sudarśitā |
dharmajña gurupūjāyāṁ dharmaścāpyatulō mahān || 16 ||

ēvaṁ kuruṣva saumitrē matkr̥tē raghunandana |
asmābhirviprahīṇāyā māturnō na bhavētsukham || 17 ||

ēvamuktastu rāmēṇa lakṣmaṇaḥ ślakṣṇayā girā |
pratyuvāca tadā rāmaṁ vākyajñō vākyakōvidam || 18 ||

tavaiva tējasā vīra bharataḥ pūjayiṣyati |
kausalyāṁ ca sumitrāṁ ca prayatō nātra saṁśayaḥ || 19 ||

[* adhikapāṭhaḥ –
yadi duḥsthō na rakṣēta bharatō rājyamuttamam |
prāpya durmanasā vīra garvēṇa ca viśēṣataḥ || 20 ||

tamahaṁ durmatiṁ krūraṁ vadhiṣyāmi na saṁśayaḥ |
tatpakṣyānapi tānsarvāṁstrailōkyamapi kiṁ nu sā || 21 ||

*]

kausalyā bibhr̥yādāryā sahasramapi madvidhān |
yasyāḥ sahasraṁ grāmāṇāṁ samprāptamupajīvinam || 22 ||

tadātmabharaṇē caiva mama mātustathaiva ca |
paryāptā madvidhānāṁ ca bharaṇāya yaśasvinī || 23 ||

kuruṣva māmanucaraṁ vaidharmyaṁ nēha vidyatē |
kr̥tārthō:’haṁ bhaviṣyāmi tava cārthaḥ prakalpatē || 24 ||

dhanurādāya saśaraṁ khanitrapiṭakādharaḥ |
agratastē gamiṣyāmi panthānamanudarśayan || 25 ||

āhariṣyāmi tē nityaṁ mūlāni ca phalāni ca |
vanyāni yāni cānyāni svāhārāṇi tapasvinām || 26 ||

bhavāṁstu saha vaidēhyā girisānuṣu raṁsyatē |
ahaṁ sarvaṁ kariṣyāmi jāgrataḥ svapataśca tē || 27 ||

rāmastvanēna vākyēna suprītaḥ pratyuvāca tam |
vrajāpr̥cchasva saumitrē sarvamēva suhr̥jjanam || 28 ||

yē ca rājñō dadau divyē mahātmā varuṇaḥ svayam |
janakasya mahāyajñē dhanuṣī raudradarśanē || 29 ||

abhēdya kavacē divyē tūṇī cākṣayasāyakau |
ādityavimalau cōbhau khaḍgau hēmapariṣkr̥tau || 30 ||

satkr̥tya nihitaṁ sarvamētadācāryasadmani |
sa tvamāyudhamādāya kṣipramāvraja lakṣmaṇa || 31 ||

sa suhr̥jjanamāmantrya vanavāsāya niścitaḥ |
ikṣvākugurumāgamya jagrāhāyudhamuttamam || 32 ||

taddivyaṁ raghuśārdūlaḥ satkr̥taṁ mālyabhūṣitam |
rāmāya darśayāmāsa saumitriḥ sarvamāyudham || 33 ||

tamuvācātmavānrāmaḥ prītyā lakṣmaṇamāgatam |
kālē tvamāgataḥ saumya kāṅkṣitē mama lakṣmaṇa || 34 ||

ahaṁ pradātumicchāmi yadidaṁ māmakaṁ dhanam |
brāhmaṇēbhyastapasvibhyastvayā saha parantapa || 35 ||

vasantīha dr̥ḍhaṁ bhaktyā guruṣu dvijasattamāḥ |
tēṣāmapi ca mē bhūyaḥ sarvēṣāṁ cōpajīvinām || 36 ||

vasiṣṭhaputraṁ tu suyajñamāryaṁ
tvamānayāśu pravaraṁ dvijānām |
abhiprayāsyāmi vanaṁ samastā-
-nabhyarcya śiṣṭānaparāndvijātīn || 37 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||

ayōdhyākāṇḍa dvātriṁśaḥ sargaḥ (32) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed