Aranya Kanda Sarga 1 – araṇyakāṇḍa prathamaḥ sargaḥ (1)


|| maharṣisaṅghaḥ ||

praviśya tu mahāraṇyaṁ daṇḍakāraṇyamātmavān |
dadarśa rāmō durdharṣastāpasāśramamaṇḍalam || 1 ||

kuśacīraparikṣiptaṁ brāhmyā lakṣmyā samāvr̥ttam |
yathā pradīptaṁ durdarśaṁ gaganē sūryamaṇḍalam || 2 ||

śaraṇyaṁ sarvabhūtānāṁ susaṁmr̥ṣṭājiraṁ tathā |
mr̥gairbahubhirākīrṇaṁ pakṣisaṅghaiḥ samāvr̥tam || 3 ||

pūjitaṁ cōpanr̥ttaṁ ca nityamapsarasāṁ gaṇaiḥ |
viśālairagniśaraṇaiḥ srugbhāṇḍairajinaiḥ kuśaiḥ || 4 ||

samidbhistōyakalaśaiḥ phalamūlaiśca śōbhitam |
āraṇyaiśca mahāvr̥kṣaiḥ puṇyaiḥ svāduphalairvr̥tam || 5 ||

balihōmārcitaṁ puṇyaṁ brahmaghōṣanināditam |
puṣpairvanyaiḥ parikṣiptaṁ padminyā ca sapadmayā || 6 ||

phalamūlāśanairdāntaiścīrakr̥ṣṇājināmbaraiḥ |
sūryavaiśvānarābhaiśca purāṇairmunibhirvr̥tam || 7 ||

puṇyaiśca niyatāhāraiḥ śōbhitaṁ paramarṣibhiḥ |
tadbrahmabhavanaprakhyaṁ brahmaghōṣanināditam || 8 ||

brahmavidbhirmahābhāgairbrāhmaṇairupaśōbhitam |
sa dr̥ṣṭvā rāghavaḥ śrīmāṁstāpasāśramamaṇḍalam || 9 ||

abhyagacchanmahātējā vijyaṁ kr̥tvā mahaddhanuḥ |
divyajñānōpapannāstē rāmaṁ dr̥ṣṭvā maharṣayaḥ || 10 ||

abhyagacchaṁstathā prītā vaidēhīṁ ca yaśasvinīm |
tē taṁ sōmamivōdyantaṁ dr̥ṣṭvā vai dharmacāriṇaḥ || 11 ||

lakṣmaṇaṁ caiva dr̥ṣṭvā tu vaidēhīṁ ca yaśasvinīm |
maṅgalāni prayuñjānāḥ pratyagr̥hṇan dr̥ḍhavratāḥ || 12 ||

rūpasaṁhananaṁ lakṣmīṁ saukumāryaṁ suvēṣatām |
dadr̥śurvismitākārāḥ rāmasya vanavāsinaḥ || 13 ||

vaidēhīṁ lakṣmaṇaṁ rāmaṁ nētrairanimiṣairiva |
āścaryabhūtān dadr̥śuḥ sarvē tē vanacāriṇaḥ || 14 ||

atrainaṁ hi mahābhāgāḥ sarvabhūtahitē ratam |
atithiṁ parṇaśālāyāṁ rāghavaṁ saṁnyavēśayan || 15 ||

tatō rāmasya satkr̥tya vidhinā pāvakōpamāḥ |
ājahrustē mahābhāgāḥ salilaṁ dharmacāriṇaḥ || 16 ||

mūlaṁ puṣpaṁ phalaṁ vanyamāśramaṁ ca mahātmanaḥ |
nivēdayitvā dharmajñāstataḥ prāñjalayō:’bruvan || 17 ||

dharmapālō janasyāsya śaraṇyastvaṁ mahāyaśāḥ |
pūjanīyaśca mānyaśca rājā daṇḍadharō guruḥ || 18 ||

indrasyēha caturbhāgaḥ prajā rakṣati rāghava |
rājā tasmādvarānbhōgānbhuṅktē lōkanamaskr̥taḥ || 19 ||

tē vayaṁ bhavatā rakṣyā bhavadviṣayavāsinaḥ |
nagarasthō vanasthō vā tvaṁ nō rājā janēśvaraḥ || 20 ||

nyastadaṇḍā vayaṁ rājan jitakrōdhā jitēndriyāḥ |
rakṣitavyāstvayā śaśvadgarbhabhūtāstapōdhanāḥ || 21 ||

ēvamuktvā phalairmūlaiḥ puṣpairvanyaiśca rāghavam |
anyaiśca vividhāhāraiḥ salakṣmaṇamapūjayan || 22 ||

tathānyē tāpasāḥ siddhā rāmaṁ vaiśvānarōpamāḥ |
nyāyavr̥ttā yathānyāyaṁ tarpayāmāsurīśvaram || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē prathamaḥ sargaḥ || 1 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed