Aranya Kanda Sarga 2 – araṇyakāṇḍa dvitīyaḥ sargaḥ (2)


|| virādhasaṁrōdhaḥ ||

kr̥tātithyō:’tha rāmastu sūryasyōdayanaṁ prati |
āmantrya sa munīnsarvānvanamēvānvagāhata || 1 ||

nānāmr̥gagaṇākīrṇaṁ śārdūlavr̥kasēvitam |
dhvastavr̥kṣalatāgulmaṁ durdarśasalilāśayam || 2 ||

niṣkūjanānāśakuni jhillikāgaṇanāditam |
lakṣmaṇānugatō rāmō vanamadhyaṁ dadarśa ha || 3 ||

vanamadhyē tu kākutsthastasminghōramr̥gāyutē |
dadarśa giriśr̥ṅgābhaṁ puruṣādaṁ mahāsvanam || 4 ||

gambhīrākṣaṁ mahāvaktraṁ vikaṭaṁ viṣamōdaram |
bībhatsaṁ viṣamaṁ dīrghaṁ vikr̥taṁ ghōradarśanam || 5 ||

vasānaṁ carma vaiyāghraṁ vasārdraṁ rudhirōkṣitam |
trāsanaṁ sarvabhūtānāṁ vyāditāsyamivāntakam || 6 ||

trīnsiṁhāṁścaturō vyāghrāndvau vr̥ṣau pr̥ṣatāndaśa | [vr̥kau]
saviṣāṇaṁ vasādigdhaṁ gajasya ca śirō mahat || 7 ||

avasajyāyasē śūlē vinadantaṁ mahāsvanam |
sa rāmaṁ lakṣmaṇaṁ caiva sītāṁ dr̥ṣṭvā ca maithilīm || 8 ||

abhyadhāvata saṅkruddhaḥ prajāḥ kāla ivāntakaḥ |
sa kr̥tvā bhairavaṁ nādaṁ cālayanniva mēdinīm || 9 ||

aṅkēnādāya vaidēhīmapakramya tatō:’bravīt |
yuvāṁ jaṭācīradharau sabhāryau kṣīṇajīvitau || 10 ||

praviṣṭau daṇḍakāraṇyaṁ śaracāpāsidhāriṇau |
kathaṁ tāpasayōrvāṁ ca vāsaḥ pramadayā saha || 11 ||

adharmacāriṇau pāpau kau yuvāṁ munidūṣakau |
ahaṁ vanamidaṁ durgaṁ virādhō nāma rākṣasaḥ || 12 ||

carāmi sāyudhō nityamr̥ṣimāṁsāni bhakṣayan |
iyaṁ nārī varārōhā mama bhāryā bhaviṣyati || 13 ||

yuvayōḥ pāpayōścāhaṁ pāsyāmi rudhiraṁ mr̥dhē |
tasyaivaṁ bruvatō dhr̥ṣṭaṁ virādhasya durātmanaḥ || 14 ||

śrutvā sagarvaṁ vacanaṁ sambhrāntā janakātmajā | [sagarvitaṁ vākyaṁ]
sītā prāvēpatōdvēgātpravātē kadalī yathā || 15 ||

tāṁ dr̥ṣṭvā rāghavaḥ sītāṁ virādhāṅkagatāṁ śubhām |
abravīllakṣmaṇaṁ vākyaṁ mukhēna pariśuṣyatā || 16 ||

paśya saumya narēndrasya janakasyātmasambhavām |
mama bhāryā śubhācārāṁ virādhāṅkē pravēśitām || 17 ||

atyantasukhasaṁvr̥ddhāṁ rājaputrīṁ yaśasvinīm |
yadabhiprētamasmāsu priyaṁ varavr̥taṁ ca yat || 18 ||

kaikēyyāstu susampannaṁ kṣipramadyaiva lakṣmaṇa |
yā na tuṣyati rājyēna putrārthē dīrghadarśinī || 19 ||

yayā:’haṁ sarvabhūtānāṁ hitaḥ prasthāpitō vanam |
adyēdānīṁ sakāmā sā yā mātā mama madhyamā || 20 ||

parasparśāttu vaidēhyā na duḥkhataramasti mē |
piturviyōgātsaumitrē svarājyaharaṇāttathā || 21 ||

iti bruvati kākutsthē bāṣpaśōkapariplutē |
abravīllakṣmaṇaḥ kruddhō ruddhō nāga iva śvasan || 22 ||

anātha iva bhūtānāṁ nāthastvaṁ vāsavōpamaḥ |
mayā prēṣyēṇa kākutstha kimarthaṁ paritapyasē || 23 ||

śarēṇa nihatasyādya mayā kruddhēna rakṣasaḥ |
virādhasya gatāsōrhi mahī pāsyati śōṇitam || 24 ||

rājyakāmē mama krōdhō bharatē yō babhūva ha |
taṁ virādhē pramōkṣyāmi vajrī vajramivācalē || 25 ||

mama bhujabalavēgavēgitaḥ
patatu śarō:’sya mahānmahōrasi |
vyapanayatu tanōśca jīvitaṁ
patatu tataḥ sa mahīṁ vighūrṇitaḥ || 26 ||

[* adhikaślōkaḥ –
ityuktvā lakṣmaṇaḥ śrīmānrākṣasaṁ prahasanniva |
kō bhavānvanamabhyētya cariṣyati yathāsukham ||
*]

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvitīyaḥ sargaḥ || 2 ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed