Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| virādhasaṁrōdhaḥ ||
kr̥tātithyō:’tha rāmastu sūryasyōdayanaṁ prati |
āmantrya sa munīnsarvānvanamēvānvagāhata || 1 ||
nānāmr̥gagaṇākīrṇaṁ śārdūlavr̥kasēvitam |
dhvastavr̥kṣalatāgulmaṁ durdarśasalilāśayam || 2 ||
niṣkūjanānāśakuni jhillikāgaṇanāditam |
lakṣmaṇānugatō rāmō vanamadhyaṁ dadarśa ha || 3 ||
vanamadhyē tu kākutsthastasminghōramr̥gāyutē |
dadarśa giriśr̥ṅgābhaṁ puruṣādaṁ mahāsvanam || 4 ||
gambhīrākṣaṁ mahāvaktraṁ vikaṭaṁ viṣamōdaram |
bībhatsaṁ viṣamaṁ dīrghaṁ vikr̥taṁ ghōradarśanam || 5 ||
vasānaṁ carma vaiyāghraṁ vasārdraṁ rudhirōkṣitam |
trāsanaṁ sarvabhūtānāṁ vyāditāsyamivāntakam || 6 ||
trīnsiṁhāṁścaturō vyāghrāndvau vr̥ṣau pr̥ṣatāndaśa | [vr̥kau]
saviṣāṇaṁ vasādigdhaṁ gajasya ca śirō mahat || 7 ||
avasajyāyasē śūlē vinadantaṁ mahāsvanam |
sa rāmaṁ lakṣmaṇaṁ caiva sītāṁ dr̥ṣṭvā ca maithilīm || 8 ||
abhyadhāvata saṅkruddhaḥ prajāḥ kāla ivāntakaḥ |
sa kr̥tvā bhairavaṁ nādaṁ cālayanniva mēdinīm || 9 ||
aṅkēnādāya vaidēhīmapakramya tatō:’bravīt |
yuvāṁ jaṭācīradharau sabhāryau kṣīṇajīvitau || 10 ||
praviṣṭau daṇḍakāraṇyaṁ śaracāpāsidhāriṇau |
kathaṁ tāpasayōrvāṁ ca vāsaḥ pramadayā saha || 11 ||
adharmacāriṇau pāpau kau yuvāṁ munidūṣakau |
ahaṁ vanamidaṁ durgaṁ virādhō nāma rākṣasaḥ || 12 ||
carāmi sāyudhō nityamr̥ṣimāṁsāni bhakṣayan |
iyaṁ nārī varārōhā mama bhāryā bhaviṣyati || 13 ||
yuvayōḥ pāpayōścāhaṁ pāsyāmi rudhiraṁ mr̥dhē |
tasyaivaṁ bruvatō dhr̥ṣṭaṁ virādhasya durātmanaḥ || 14 ||
śrutvā sagarvaṁ vacanaṁ sambhrāntā janakātmajā | [sagarvitaṁ vākyaṁ]
sītā prāvēpatōdvēgātpravātē kadalī yathā || 15 ||
tāṁ dr̥ṣṭvā rāghavaḥ sītāṁ virādhāṅkagatāṁ śubhām |
abravīllakṣmaṇaṁ vākyaṁ mukhēna pariśuṣyatā || 16 ||
paśya saumya narēndrasya janakasyātmasambhavām |
mama bhāryā śubhācārāṁ virādhāṅkē pravēśitām || 17 ||
atyantasukhasaṁvr̥ddhāṁ rājaputrīṁ yaśasvinīm |
yadabhiprētamasmāsu priyaṁ varavr̥taṁ ca yat || 18 ||
kaikēyyāstu susampannaṁ kṣipramadyaiva lakṣmaṇa |
yā na tuṣyati rājyēna putrārthē dīrghadarśinī || 19 ||
yayā:’haṁ sarvabhūtānāṁ hitaḥ prasthāpitō vanam |
adyēdānīṁ sakāmā sā yā mātā mama madhyamā || 20 ||
parasparśāttu vaidēhyā na duḥkhataramasti mē |
piturviyōgātsaumitrē svarājyaharaṇāttathā || 21 ||
iti bruvati kākutsthē bāṣpaśōkapariplutē |
abravīllakṣmaṇaḥ kruddhō ruddhō nāga iva śvasan || 22 ||
anātha iva bhūtānāṁ nāthastvaṁ vāsavōpamaḥ |
mayā prēṣyēṇa kākutstha kimarthaṁ paritapyasē || 23 ||
śarēṇa nihatasyādya mayā kruddhēna rakṣasaḥ |
virādhasya gatāsōrhi mahī pāsyati śōṇitam || 24 ||
rājyakāmē mama krōdhō bharatē yō babhūva ha |
taṁ virādhē pramōkṣyāmi vajrī vajramivācalē || 25 ||
mama bhujabalavēgavēgitaḥ
patatu śarō:’sya mahānmahōrasi |
vyapanayatu tanōśca jīvitaṁ
patatu tataḥ sa mahīṁ vighūrṇitaḥ || 26 ||
[* adhikaślōkaḥ –
ityuktvā lakṣmaṇaḥ śrīmānrākṣasaṁ prahasanniva |
kō bhavānvanamabhyētya cariṣyati yathāsukham ||
*]
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvitīyaḥ sargaḥ || 2 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.