Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| virādhaprahāraḥ ||
athōvāca punarvākyaṁ virādhaḥ pūrayanvanam |
ātmānaṁ pr̥cchatē brūtaṁ kau yuvāṁ kva gamiṣyathaḥ || 1 ||
tamuvāca tatō rāmō rākṣasaṁ jvalitānanam |
pr̥cchantaṁ sumahātējā ikṣvākukulamātmanaḥ || 2 ||
kṣatriyau vr̥ttasampannau viddhi nau vanagōcarau |
tvāṁ tu vēditumicchāvaḥ kastvaṁ carasi daṇḍakān || 3 ||
tamuvāca virādhastu rāmaṁ satyaparākramam |
hanta vakṣyāmi tē rājannibōdha mama rāghava || 4 ||
putraḥ kila jayasyāhaṁ mama mātā śatahradā |
virādha iti māmāhuḥ pr̥thivyāṁ sarvarākṣasāḥ || 5 ||
tapasā cāpi mē prāptā brahmaṇō hi prasādajā |
śastrēṇāvadhyatā lōkē:’cchēdyābhēdyatvamēva ca || 6 ||
utsr̥jya pramadāmēnāmanapēkṣau yathāgatam |
tvaramāṇau palāyēthāṁ na vāṁ jīvitamādadē || 7 ||
taṁ rāmaḥ pratyuvācēdaṁ kōpasaṁraktalōcanaḥ |
rākṣasaṁ vikr̥tākāraṁ virādhaṁ pāpacētasam || 8 ||
kṣudra dhiktvāṁ tu hīnārthaṁ mr̥tyumanvēṣasē dhruvam |
raṇē samprāpsyasē tiṣṭha na mē jīvangamiṣyasi || 9 ||
tataḥ sajyaṁ dhanuḥ kr̥tvā rāmaḥ suniśitān śarān |
suśīghramabhisandhāya rākṣasaṁ nijaghāna ha || 10 ||
dhanuṣā jyāguṇavatā sapta bāṇānmumōca ha |
rukmapuṅkhān mahāvēgān suparṇānilatulyagān || 11 ||
tē śarīraṁ virādhasya bhittvā barhiṇavāsasaḥ |
nipētuḥ śōṇitādigdhā dharaṇyāṁ pāvakōpamāḥ || 12 ||
sa viddhō nyasya vaidēhīṁ śūlamudyamya rākṣasaḥ |
abhyadravatsusaṅkruddhastadā rāmaṁ salakṣmaṇam || 13 ||
sa vinadya mahānādaṁ śūlaṁ śakradhvajōpamam |
pragr̥hyāśōbhata tadā vyāttānana ivāntakaḥ || 14 ||
atha tau bhrātarau dīptaṁ śaravarṣaṁ vavarṣatuḥ |
virādhē rākṣasē tasminkālāntakayamōpamē || 15 ||
sa prahasya mahāraudraḥ sthitvā:’jr̥mbhata rākṣasaḥ |
jr̥mbhamāṇasya tē bāṇāḥ kāyānniṣpēturāśugāḥ || 16 ||
sparśāttu varadānēna prāṇān saṁrōdhya rākṣasaḥ | [balāttu]
virādhaḥ śūlamudyamya rāghavāvabhyadhāvata || 17 ||
tacchūlaṁ vajrasaṅkāśaṁ gaganē jvalanōpamam |
dvābhyāṁ śarābhyāṁ cicchēda rāmaḥ śastrabhr̥tāṁ varaḥ || 18 ||
tadrāmaviśikhacchinnaṁ śūlaṁ tasya karādbhuvi |
papātāśaninā chinnaṁ mērōriva śilātalam || 19 ||
tau khaḍgau kṣipramudyamya kr̥ṣṇasarpōpamau śubhau |
tūrṇamāpatatastasya tadā prāharatāṁ balāt || 20 ||
sa vadhyamānaḥ subhr̥śaṁ bāhubhyāṁ parirabhya tau |
aprakampyau naravyāghrau rōdraḥ prasthātumaicchata || 21 ||
tasyābhiprāyamājñāya rāmō lakṣmaṇamabravīt |
vahatvayamalaṁ tāvatpathā:’nēna tu rākṣasaḥ || 22 ||
yathā cēcchati saumitrē tathā vahatu rākṣasaḥ |
ayamēva hi naḥ panthā yēna yāti niśācaraḥ || 23 ||
sa tu svabalavīryēṇa samutkṣipya niśācaraḥ |
bālāviva skandhagatau cakārātibalau tataḥ || 24 ||
tāvārōpya tataḥ skandhaṁ rāghavau rajanīcaraḥ |
virādhō ninadanghōraṁ jagāmābhimukhō vanam || 25 ||
vanaṁ mahāmēghanibhaṁ praviṣṭō
drumairmahadbhirvividhairupētam |
nānāvidhaiḥ pakṣiśatairvicitraṁ
śivāyutaṁ vyālamr̥gairvikīrṇam || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē tr̥tīyaḥ sargaḥ || 3 ||
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.