Aranya Kanda Sarga 3 – araṇyakāṇḍa tr̥tīyaḥ sargaḥ (3)


|| virādhaprahāraḥ ||

athōvāca punarvākyaṁ virādhaḥ pūrayanvanam |
ātmānaṁ pr̥cchatē brūtaṁ kau yuvāṁ kva gamiṣyathaḥ || 1 ||

tamuvāca tatō rāmō rākṣasaṁ jvalitānanam |
pr̥cchantaṁ sumahātējā ikṣvākukulamātmanaḥ || 2 ||

kṣatriyau vr̥ttasampannau viddhi nau vanagōcarau |
tvāṁ tu vēditumicchāvaḥ kastvaṁ carasi daṇḍakān || 3 ||

tamuvāca virādhastu rāmaṁ satyaparākramam |
hanta vakṣyāmi tē rājannibōdha mama rāghava || 4 ||

putraḥ kila jayasyāhaṁ mama mātā śatahradā |
virādha iti māmāhuḥ pr̥thivyāṁ sarvarākṣasāḥ || 5 ||

tapasā cāpi mē prāptā brahmaṇō hi prasādajā |
śastrēṇāvadhyatā lōkē:’cchēdyābhēdyatvamēva ca || 6 ||

utsr̥jya pramadāmēnāmanapēkṣau yathāgatam |
tvaramāṇau palāyēthāṁ na vāṁ jīvitamādadē || 7 ||

taṁ rāmaḥ pratyuvācēdaṁ kōpasaṁraktalōcanaḥ |
rākṣasaṁ vikr̥tākāraṁ virādhaṁ pāpacētasam || 8 ||

kṣudra dhiktvāṁ tu hīnārthaṁ mr̥tyumanvēṣasē dhruvam |
raṇē samprāpsyasē tiṣṭha na mē jīvangamiṣyasi || 9 ||

tataḥ sajyaṁ dhanuḥ kr̥tvā rāmaḥ suniśitān śarān |
suśīghramabhisandhāya rākṣasaṁ nijaghāna ha || 10 ||

dhanuṣā jyāguṇavatā sapta bāṇānmumōca ha |
rukmapuṅkhān mahāvēgān suparṇānilatulyagān || 11 ||

tē śarīraṁ virādhasya bhittvā barhiṇavāsasaḥ |
nipētuḥ śōṇitādigdhā dharaṇyāṁ pāvakōpamāḥ || 12 ||

sa viddhō nyasya vaidēhīṁ śūlamudyamya rākṣasaḥ |
abhyadravatsusaṅkruddhastadā rāmaṁ salakṣmaṇam || 13 ||

sa vinadya mahānādaṁ śūlaṁ śakradhvajōpamam |
pragr̥hyāśōbhata tadā vyāttānana ivāntakaḥ || 14 ||

atha tau bhrātarau dīptaṁ śaravarṣaṁ vavarṣatuḥ |
virādhē rākṣasē tasminkālāntakayamōpamē || 15 ||

sa prahasya mahāraudraḥ sthitvā:’jr̥mbhata rākṣasaḥ |
jr̥mbhamāṇasya tē bāṇāḥ kāyānniṣpēturāśugāḥ || 16 ||

sparśāttu varadānēna prāṇān saṁrōdhya rākṣasaḥ | [balāttu]
virādhaḥ śūlamudyamya rāghavāvabhyadhāvata || 17 ||

tacchūlaṁ vajrasaṅkāśaṁ gaganē jvalanōpamam |
dvābhyāṁ śarābhyāṁ cicchēda rāmaḥ śastrabhr̥tāṁ varaḥ || 18 ||

tadrāmaviśikhacchinnaṁ śūlaṁ tasya karādbhuvi |
papātāśaninā chinnaṁ mērōriva śilātalam || 19 ||

tau khaḍgau kṣipramudyamya kr̥ṣṇasarpōpamau śubhau |
tūrṇamāpatatastasya tadā prāharatāṁ balāt || 20 ||

sa vadhyamānaḥ subhr̥śaṁ bāhubhyāṁ parirabhya tau |
aprakampyau naravyāghrau rōdraḥ prasthātumaicchata || 21 ||

tasyābhiprāyamājñāya rāmō lakṣmaṇamabravīt |
vahatvayamalaṁ tāvatpathā:’nēna tu rākṣasaḥ || 22 ||

yathā cēcchati saumitrē tathā vahatu rākṣasaḥ |
ayamēva hi naḥ panthā yēna yāti niśācaraḥ || 23 ||

sa tu svabalavīryēṇa samutkṣipya niśācaraḥ |
bālāviva skandhagatau cakārātibalau tataḥ || 24 ||

tāvārōpya tataḥ skandhaṁ rāghavau rajanīcaraḥ |
virādhō ninadanghōraṁ jagāmābhimukhō vanam || 25 ||

vanaṁ mahāmēghanibhaṁ praviṣṭō
drumairmahadbhirvividhairupētam |
nānāvidhaiḥ pakṣiśatairvicitraṁ
śivāyutaṁ vyālamr̥gairvikīrṇam || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē tr̥tīyaḥ sargaḥ || 3 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed