Aranya Kanda Sarga 4 – araṇyakāṇḍa caturthaḥ sargaḥ (4)


|| virādhanikhananam ||

hriyamāṇau tu tau dr̥ṣṭvā vaidēhī rāmalakṣmaṇau |
uccaiḥsvarēṇa cukrōśa pragr̥hya subhujā bhujau || 1 ||

ēṣa dāśarathī rāmaḥ satyavān śīlavān śuciḥ |
rakṣasā raudrarūpēṇa hriyatē sahalakṣmaṇaḥ || 2 ||

māṁ vr̥kā bhakṣayiṣyanti śārdūlā dvīpinastathā |
māṁ harōtsr̥jya kākutsthau namastē rākṣasōttama || 3 ||

tasyāstadvacanaṁ śrutvā vaidēhyā rāmalakṣmaṇau |
vēgaṁ pracakraturvīrau vadhē tasya durātmanaḥ || 4 ||

tasya rōdrasya saumitrirbāhuṁ savyaṁ babhañja ha |
rāmastu dakṣiṇaṁ bāhuṁ tarasā tasya rakṣasaḥ || 5 ||

sa bhagnabāhuḥ saṁvignō nipapātāśu rākṣasaḥ |
dharaṇyāṁ mēghasaṅkāśō vajrabhinna ivācalaḥ || 6 ||

muṣṭibhirjānubhiḥ padbhiḥ sūdayantau tu rākṣasam |
udyamyōdyamya cāpyēnaṁ sthaṇḍilē niṣpipēṣatuḥ || 7 ||

sa viddhō bahubhirbāṇaiḥ khaḍgābhyāṁ ca parikṣataḥ |
niṣpiṣṭō bahudhā bhūmau na mamāra sa rākṣasaḥ || 8 ||

taṁ prēkṣya rāmaḥ subhr̥śamavadhyamacalōpamam |
bhayēṣvabhayadaḥ śrīmānidaṁ vacanamabravīt || 9 ||

tapasā puruṣavyāghra rākṣasō:’yaṁ na śakyatē |
śastrēṇa yudhi nirjētuṁ rākṣasaṁ nikhanāvahē || 10 ||

tacchrutvā rāghavēṇōktaṁ rākṣasaḥ praśritaṁ vacaḥ |
idaṁ prōvāca kākutsthaṁ virādhaḥ puruṣarṣabham || 11 ||

hatō:’haṁ puruṣavyāghra śakratulyabalēna vai |
mayā tu pūrvaṁ tvaṁ mōhanna jñātaḥ puruṣarṣabhaḥ || 12 ||

kausalyā suprajā tāta rāmastvaṁ viditō mayā | [rāma tāta]
vaidēhī ca mahābhāgā lakṣmaṇaśca mahāyaśāḥ || 13 ||

api śāpādahaṁ ghōrāṁ praviṣṭō rākṣasīṁ tanum |
tumbururnāma gandharvaḥ śaptō vaiśravaṇēna ha || 14 ||

prasādyamānaśca mayā sō:’bravīnmāṁ mahāyaśāḥ |
yadā dāśarathī rāmastvāṁ vadhiṣyati samyugē || 15 ||

tadā prakr̥timāpannō bhavān svargaṁ gamiṣyati |
iti vaiśravaṇō rājā rambhāsaktaṁ purā:’nagha || 16 ||

anupasthīyamānō māṁ saṅkruddhō vyājahāra ha |
tava prasādānmuktō:’hamabhiśāpātsudāruṇāt || 17 ||

bhuvanaṁ svaṁ gamiṣyāmi svasti vō:’stu parantapa |
itō vasati dharmātmā śarabhaṅgaḥ pratāpavān || 18 ||

adhyardhayōjanē tāta maharṣiḥ sūryasannibhaḥ |
taṁ kṣipramabhigaccha tvaṁ sa tē śrēyō vidhāsyati || 19 ||

avaṭē cāpi māṁ rāma prakṣipya kuśalī vraja |
rakṣasāṁ gatasattvānāmēṣa dharmaḥ sanātanaḥ || 20 ||

avaṭē yē nidhīyantē tēṣāṁ lōkāḥ sanātanāḥ |
ēvamuktvā tu kākutsthaṁ virādhaḥ śarapīḍitaḥ || 21 ||

babhūva svargasamprāptō nyastadēhō mahābalaḥ |
tacchrutvā rāghavō vākyaṁ lakṣmaṇaṁ vyādidēśa ha || 22 ||

kuñjarasyēva raudrasya rākṣasasyāsya lakṣmaṇa |
vanē:’smin sumahacchvabhraṁ khanyatāṁ raudrakarmaṇaḥ || 23 ||

ityuktvā lakṣmaṇaṁ rāmaḥ pradaraḥ khanyatāmiti |
tasthau virādhamākramya kaṇṭhē pādēna vīryavān || 24 ||

tataḥ khanitramādāya lakṣmaṇaḥ śvabhramuttamam |
akhanatpārśvatastasya virādhasya mahātmanaḥ || 25 ||

taṁ muktakaṇṭhaṁ niṣpiṣya śaṅkukarṇaṁ mahāsvanam |
virādhaṁ prākṣipacchvabhrē nadantaṁ bhairavasvanam || 26 ||

tamāhavē nirjitamāśuvikramau
sthirāvubhau samyati rāmalakṣmaṇau |
madānvitau cikṣipaturbhayāvahaṁ
nadantamutkṣipya bilē tu rākṣasam || 27 ||

avadhyatāṁ prēkṣya mahāsurasya tau
śitēna śastrēṇa tadā nararṣabhau |
samarthya cātyarthaviśāradāvubhau
bilē virādhasya vadhaṁ pracakratuḥ || 28 ||

svayaṁ virādhēna hi mr̥tyurātmanaḥ
prasahya rāmēṇa vadhārthamīpsitaḥ |
nivēditaḥ kānanacāriṇā svayaṁ
na mē vadhaḥ śastrakr̥tō bhavēditi || 29 ||

tadēva rāmēṇa niśamya bhāṣitaṁ
kr̥tā matistasya bilapravēśanē |
bilaṁ ca rāmēṇa balēna rakṣasā
pravēśyamānēna vanaṁ vināditam || 30 ||

prahr̥ṣṭarūpāviva rāmalakṣmaṇau
virādhamurvyāṁ pradarē nikhāya tam | [nihatya tau]
nanandaturvītabhayau mahāvanē
śilābhirantardadhatuśca rākṣasam || 31 ||

tatastu tau kārmukakhaḍgadhāriṇau
nihatya rakṣaḥ parigr̥hya maithilīm |
vijahnatustau muditau mahāvanē
divi sthitau candradivākarāviva || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē caturthaḥ sargaḥ || 4 ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed