Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| virādhanikhananam ||
hriyamāṇau tu tau dr̥ṣṭvā vaidēhī rāmalakṣmaṇau |
uccaiḥsvarēṇa cukrōśa pragr̥hya subhujā bhujau || 1 ||
ēṣa dāśarathī rāmaḥ satyavān śīlavān śuciḥ |
rakṣasā raudrarūpēṇa hriyatē sahalakṣmaṇaḥ || 2 ||
māṁ vr̥kā bhakṣayiṣyanti śārdūlā dvīpinastathā |
māṁ harōtsr̥jya kākutsthau namastē rākṣasōttama || 3 ||
tasyāstadvacanaṁ śrutvā vaidēhyā rāmalakṣmaṇau |
vēgaṁ pracakraturvīrau vadhē tasya durātmanaḥ || 4 ||
tasya rōdrasya saumitrirbāhuṁ savyaṁ babhañja ha |
rāmastu dakṣiṇaṁ bāhuṁ tarasā tasya rakṣasaḥ || 5 ||
sa bhagnabāhuḥ saṁvignō nipapātāśu rākṣasaḥ |
dharaṇyāṁ mēghasaṅkāśō vajrabhinna ivācalaḥ || 6 ||
muṣṭibhirjānubhiḥ padbhiḥ sūdayantau tu rākṣasam |
udyamyōdyamya cāpyēnaṁ sthaṇḍilē niṣpipēṣatuḥ || 7 ||
sa viddhō bahubhirbāṇaiḥ khaḍgābhyāṁ ca parikṣataḥ |
niṣpiṣṭō bahudhā bhūmau na mamāra sa rākṣasaḥ || 8 ||
taṁ prēkṣya rāmaḥ subhr̥śamavadhyamacalōpamam |
bhayēṣvabhayadaḥ śrīmānidaṁ vacanamabravīt || 9 ||
tapasā puruṣavyāghra rākṣasō:’yaṁ na śakyatē |
śastrēṇa yudhi nirjētuṁ rākṣasaṁ nikhanāvahē || 10 ||
tacchrutvā rāghavēṇōktaṁ rākṣasaḥ praśritaṁ vacaḥ |
idaṁ prōvāca kākutsthaṁ virādhaḥ puruṣarṣabham || 11 ||
hatō:’haṁ puruṣavyāghra śakratulyabalēna vai |
mayā tu pūrvaṁ tvaṁ mōhanna jñātaḥ puruṣarṣabhaḥ || 12 ||
kausalyā suprajā tāta rāmastvaṁ viditō mayā | [rāma tāta]
vaidēhī ca mahābhāgā lakṣmaṇaśca mahāyaśāḥ || 13 ||
api śāpādahaṁ ghōrāṁ praviṣṭō rākṣasīṁ tanum |
tumbururnāma gandharvaḥ śaptō vaiśravaṇēna ha || 14 ||
prasādyamānaśca mayā sō:’bravīnmāṁ mahāyaśāḥ |
yadā dāśarathī rāmastvāṁ vadhiṣyati samyugē || 15 ||
tadā prakr̥timāpannō bhavān svargaṁ gamiṣyati |
iti vaiśravaṇō rājā rambhāsaktaṁ purā:’nagha || 16 ||
anupasthīyamānō māṁ saṅkruddhō vyājahāra ha |
tava prasādānmuktō:’hamabhiśāpātsudāruṇāt || 17 ||
bhuvanaṁ svaṁ gamiṣyāmi svasti vō:’stu parantapa |
itō vasati dharmātmā śarabhaṅgaḥ pratāpavān || 18 ||
adhyardhayōjanē tāta maharṣiḥ sūryasannibhaḥ |
taṁ kṣipramabhigaccha tvaṁ sa tē śrēyō vidhāsyati || 19 ||
avaṭē cāpi māṁ rāma prakṣipya kuśalī vraja |
rakṣasāṁ gatasattvānāmēṣa dharmaḥ sanātanaḥ || 20 ||
avaṭē yē nidhīyantē tēṣāṁ lōkāḥ sanātanāḥ |
ēvamuktvā tu kākutsthaṁ virādhaḥ śarapīḍitaḥ || 21 ||
babhūva svargasamprāptō nyastadēhō mahābalaḥ |
tacchrutvā rāghavō vākyaṁ lakṣmaṇaṁ vyādidēśa ha || 22 ||
kuñjarasyēva raudrasya rākṣasasyāsya lakṣmaṇa |
vanē:’smin sumahacchvabhraṁ khanyatāṁ raudrakarmaṇaḥ || 23 ||
ityuktvā lakṣmaṇaṁ rāmaḥ pradaraḥ khanyatāmiti |
tasthau virādhamākramya kaṇṭhē pādēna vīryavān || 24 ||
tataḥ khanitramādāya lakṣmaṇaḥ śvabhramuttamam |
akhanatpārśvatastasya virādhasya mahātmanaḥ || 25 ||
taṁ muktakaṇṭhaṁ niṣpiṣya śaṅkukarṇaṁ mahāsvanam |
virādhaṁ prākṣipacchvabhrē nadantaṁ bhairavasvanam || 26 ||
tamāhavē nirjitamāśuvikramau
sthirāvubhau samyati rāmalakṣmaṇau |
madānvitau cikṣipaturbhayāvahaṁ
nadantamutkṣipya bilē tu rākṣasam || 27 ||
avadhyatāṁ prēkṣya mahāsurasya tau
śitēna śastrēṇa tadā nararṣabhau |
samarthya cātyarthaviśāradāvubhau
bilē virādhasya vadhaṁ pracakratuḥ || 28 ||
svayaṁ virādhēna hi mr̥tyurātmanaḥ
prasahya rāmēṇa vadhārthamīpsitaḥ |
nivēditaḥ kānanacāriṇā svayaṁ
na mē vadhaḥ śastrakr̥tō bhavēditi || 29 ||
tadēva rāmēṇa niśamya bhāṣitaṁ
kr̥tā matistasya bilapravēśanē |
bilaṁ ca rāmēṇa balēna rakṣasā
pravēśyamānēna vanaṁ vināditam || 30 ||
prahr̥ṣṭarūpāviva rāmalakṣmaṇau
virādhamurvyāṁ pradarē nikhāya tam | [nihatya tau]
nanandaturvītabhayau mahāvanē
śilābhirantardadhatuśca rākṣasam || 31 ||
tatastu tau kārmukakhaḍgadhāriṇau
nihatya rakṣaḥ parigr̥hya maithilīm |
vijahnatustau muditau mahāvanē
divi sthitau candradivākarāviva || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē caturthaḥ sargaḥ || 4 ||
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.