Aranya Kanda Sarga 5 – araṇyakāṇḍa pañcamaḥ sargaḥ (5)


|| śarabhaṅgabrahmalōkaprasthānam ||

hatvā tu taṁ bhīmabalaṁ virādhaṁ rākṣasaṁ vanē |
tataḥ sītāṁ pariṣvajya samāśvāsya ca vīryavān || 1 ||

abravīllakṣmaṇaṁ rāmō bhrātaraṁ dīptatējasam |
kaṣṭaṁ vanamidaṁ durgaṁ na ca sma vanagōcarāḥ || 2 ||

abhigacchāmahē śīghraṁ śarabhaṅgaṁ tapōdhanam |
āśramaṁ śarabhaṅgasya rāghavō:’bhijagāma ha || 3 ||

tasya dēvaprabhāvasya tapasā bhāvitātmanaḥ |
samīpē śarabhaṅgasya dadarśa mahadadbhutam || 4 ||

vibhrājamānaṁ vapuṣā sūryavaiśvānarōpamam |
avaruhya rathōtsaṅgātsakāśē vibudhānugam || 5 ||

asaṁspr̥śantaṁ vasudhāṁ dadarśa vibudhēśvaram |
suprabhābharaṇaṁ dēvaṁ virajōmbaradhāriṇam || 6 ||

tadvidhairēva bahubhiḥ pūjyamānaṁ mahātmabhiḥ |
haribhirvājibhiryuktamantarikṣagataṁ ratham || 7 ||

dadarśādūratastasya taruṇādityasannibham |
pāṇḍurābhraghanaprakhyaṁ candramaṇḍalasannibham || 8 ||

apaśyadvimalaṁ chatraṁ citramālyōpaśōbhitam |
cāmaravyajanē cāgryē rukmadaṇḍē mahādhanē || 9 ||

gr̥hītē varanārībhyāṁ dhūyamānē ca mūrdhani |
gandharvāmarasiddhāśca bahavaḥ paramarṣayaḥ || 10 ||

antarikṣagataṁ dēvaṁ vāgbhiragryābhirīḍirē |
saha sambhāṣamāṇē tu śarabhaṅgēna vāsavē || 11 ||

dr̥ṣṭvā śatakratuṁ tatra rāmō lakṣmaṇamabravīt |
rāmō:’tha rathamuddiśya lakṣmaṇāya pradarśayan || 12 ||

arciṣmantaṁ śriyā juṣṭamadbhutaṁ paśya lakṣmaṇa |
pratapantamivādityamantarikṣagataṁ ratham || 13 ||

yē hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ |
antarikṣagatā divyāsta imē harayō dhruvam || 14 ||

imē ca puruṣavyāghrā yē tiṣṭhantyabhitō ratham |
śataṁ śataṁ kuṇḍalinō yuvānaḥ khaḍgapāṇayaḥ || 15 ||

vistīrṇavipulōraskāḥ parighāyatabāhavaḥ |
śōṇāṁśuvasanāḥ sarvē vyāghrā iva durāsadāḥ || 16 ||

urōdēśēṣu sarvēṣāṁ hārā jvalanasannibhāḥ |
rūpaṁ bibhrati saumitrē pañcaviṁśativārṣikam || 17 ||

ētaddhi kila dēvānāṁ vayō bhavati nityadā |
yathēmē puruṣavyāghrā dr̥śyantē priyadarśanāḥ || 18 ||

ihaiva saha vaidēhyā muhūrtaṁ tiṣṭha lakṣmaṇa |
yāvajjānāmyahaṁ vyaktaṁ ka ēṣa dyutimānrathē || 19 ||

tamēvamuktvā saumitrimihaiva sthīyatāmiti |
abhicakrāma kākutsthaḥ śarabhaṅgāśramaṁ prati || 20 ||

tataḥ samabhigacchantaṁ prēkṣya rāmaṁ śacīpatiḥ |
śarabhaṅgamanuprāpya vivikta idamabravīt || 21 ||

ihōpayātyasau rāmō yāvanmāṁ nābhibhāṣatē |
niṣṭhāṁ nayatu tāvattu tatō māṁ draṣṭumarhati || 22 ||

[* tāvadgacchāmahē śīghraṁ yāvanmāṁ nābhibhāṣatē | *]
jitavantaṁ kr̥tārthaṁ ca draṣṭāhamacirādimam |
karma hyanēna kartavyaṁ mahadanyaiḥ suduṣkaram || 23 ||

niṣpādayitvā tatkarma tatō māṁ draṣṭumarhati |
iti vajrī tamāmantrya mānayitvā ca tāpasam || 24 ||

rathēna hariyuktēna yayau divamarindamaḥ |
prayātē tu sahasrākṣē rāghavaḥ saparicchadam || 25 ||

agnihōtramupāsīnaṁ śarabhaṅgamupāgamat |
tasya pādau ca saṅgr̥hya rāmaḥ sītā ca lakṣmaṇaḥ || 26 ||

niṣēduḥ samanujñātā labdhavāsā nimantritāḥ |
tataḥ śakrōpayānaṁ tu paryapr̥cchatsa rāghavaḥ || 27 ||

śarabhaṅgaśca tatsarvaṁ rāghavāya nyavēdayat |
māmēṣa varadō rāma brahmalōkaṁ ninīṣati || 28 ||

jitamugrēṇa tapasā duṣprāpamakr̥tātmabhiḥ |
ahaṁ jñātvā naravyāghra vartamānamadūrataḥ || 29 ||

brahmalōkaṁ na gacchāmi tvāmadr̥ṣṭvā priyātithim |
tvayā:’haṁ puruṣavyāghra dhārmikēṇa mahātmanā || 30 ||

samāgamya gamiṣyāmi tridivaṁ dēvasēvitam |
akṣayā naraśārdūla mayā lōkā jitāḥ śubhāḥ || 31 ||

brāhmyāśca nākapr̥ṣṭhyāśca pratigr̥hṇīṣva māmakān |
ēvamuktō naravyāghraḥ sarvaśāstraviśāradaḥ || 32 ||

r̥ṣiṇā śarabhaṅgēṇa rāghavō vākyamabravīt |
ahamēvāhariṣyāmi sarvalōkānmahāmunē || 33 ||

āvāsaṁ tvahamicchāmi pradiṣṭamiha kānanē |
rāghavēṇaivamuktastu śakratulyabalēna vai || 34 ||

śarabhaṅgō mahāprājñaḥ punarēvābravīdvacaḥ |
iha rāma mahātējāḥ sutīkṣṇō nāma dhārmikaḥ || 35 ||

vasatyaraṇyē dharmātmā sa tē śrēyō vidhāsyati |
sutīkṣṇamabhigaccha tvaṁ śucau dēśē tapasvinam || 36 ||

ramaṇīyē vanōddēśē sa tē vāsaṁ vidhāsyati |
imāṁ mandākinīṁ rāma pratisrōtāmanuvraja || 37 ||

nadīṁ puṣpōḍupavahāṁ tatra tatra gamiṣyasi |
ēṣa panthā naravyāghra muhūrtaṁ paśya tāta mām || 38 ||

yāvajjahāmi gātrāṇi jīrṇāṁ tvacamivōragaḥ |
tatō:’gniṁ susamādhāya hutvā cājyēna mantravit || 39 ||

śarabhaṅgō mahātējāḥ pravivēśa hutāśanam |
tasya rōmāṇi kēśāṁśca dadāhāgnirmahātmanaḥ || 40 ||

jīrṇāṁ tvacaṁ tathāsthīni yacca māṁsaṁ saśōṇitam |
rāmastu vismitō bhrātrā bhāryayā ca sahātmavān || 41 ||

sa ca pāvakasaṅkāśaḥ kumāraḥ samapadyata |
utthāyāgnicayāttasmāccharabhaṅgō vyarōcata || 42 ||

sa lōkānāhitāgnīnāmr̥ṣīṇāṁ ca mahātmanām |
dēvānāṁ ca vyatikramya brahmalōkaṁ vyarōhata || 43 ||

sa puṇyakarmā bhavanē dvijarṣabhaḥ
pitāmahaṁ sānucaraṁ dadarśa ha |
pitāmahaścāpi samīkṣya taṁ dvijaṁ
nananda susvāgatamityuvāca ha || 44 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcamaḥ sargaḥ || 5 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed