Aranya Kanda Sarga 6 – araṇyakāṇḍa ṣaṣṭhaḥ sargaḥ (6)


|| rakṣōvadhapratijñānam ||

śarabhaṅgē divaṁ yātē munisaṅghāḥ samāgatāḥ |
abhyagacchanta kākutsthaṁ rāmaṁ jvalitatējasam || 1 ||

vaikhānasā vālakhilyāḥ samprakṣālā marīcipāḥ |
aśmakuṭ-ṭāśca bahavaḥ patrāhārāśca dhārmikāḥ || 2 ||

dantōlūkhalinaścaiva tathaivōnmajjakāḥ parē |
gātraśayyā aśayyāśca tathaivābhrāvakāśakāḥ || 3 ||

munayaḥ salilāhārā vāyubhakṣāstathāparē |
ākāśanilayāścaiva tathā sthaṇḍilaśāyinaḥ || 4 ||

vratōpavāsinō dāntāstathārdrapaṭavāsasaḥ |
sajapāśca tapōnityāstathā pañcatapō:’nvitāḥ || 5 ||

sarvē brāhmyā śriyā juṣṭā dr̥ḍhayōgāḥ samāhitāḥ |
śarabhaṅgāśramē rāmamabhijagmuśca tāpasāḥ || 6 ||

abhigamya ca dharmajñā rāmaṁ dharmabhr̥tāṁ varam |
ūcuḥ paramadharmajñamr̥ṣisaṅghāḥ samāhitāḥ || 7 ||

tvamikṣvākukulasyāsya pr̥thivyāśca mahāratha |
pradhānaścāsi nāthaśca dēvānāṁ maghavāniva || 8 ||

viśrutastriṣu lōkēṣu yaśasā vikramēṇa ca |
pitr̥bhaktiśca satyaṁ ca tvayi dharmaśca puṣkalaḥ || 9 ||

tvāmāsādya mahātmānaṁ dharmajñaṁ dharmavatsalam |
arthitvānnātha vakṣyāmastacca naḥ kṣantumarhasi || 10 ||

adharmastu mahāṁstāta bhavēttasya mahīpatēḥ |
yō harēdbaliṣaḍbhāgaṁ na ca rakṣati putravat || 11 ||

yuñjānaḥ svāniva prāṇānprāṇairiṣṭānsutāniva |
nityayuktaḥ sadā rakṣansarvānviṣayavāsinaḥ || 12 ||

prāpnōti śāśvatīṁ rāma kīrtiṁ sa bahuvārṣikīm |
brahmaṇaḥ sthānamāsādya tatra cāpi mahīyatē || 13 ||

yatkarōti paraṁ dharmaṁ munirmūlaphalāśanaḥ |
tatra rājñaścaturbhāgaḥ prajā dharmēṇa rakṣataḥ || 14 ||

sō:’yaṁ brāhmaṇabhūyiṣṭhō vānaprasthagaṇō mahān |
tvannāthō:’nāthavadrāma rākṣasairbādhyatē bhr̥śam || 15 ||

ēhi paśya śarīrāṇi munīnāṁ bhāvitātmanām |
hatānāṁ rākṣasairghōrairbahūnāṁ bahudhā vanē || 16 ||

pampānadīnivāsānāmanumandākinīmapi |
citrakūṭālayānāṁ ca kriyatē kadanaṁ mahat || 17 ||

ēvaṁ vayaṁ na mr̥ṣyāmō viprakāraṁ tapasvinām |
kriyamāṇaṁ vanē ghōraṁ rakṣōbhirbhīmakarmabhiḥ || 18 ||

tatastvāṁ śaraṇārthaṁ ca śaraṇyaṁ samupasthitāḥ |
paripālaya nō rāma vadhyamānānniśācaraiḥ || 19 ||

parā tvattō gatirvīra pr̥thivyāṁ nōpapadyatē |
paripālaya naḥ sarvānrākṣasēbhyō nr̥pātmaja || 20 ||

ētacchrutvā tu kākutsthastāpasānāṁ tapasvinām |
idaṁ prōvāca dharmātmā sarvānēva tapasvinaḥ || 21 ||

naivamarhatha māṁ vaktumājñaptō:’haṁ tapasvinām |
kēvalēnātmakāryēṇa pravēṣṭavyaṁ mayā vanam || 22 ||

viprakāramapākraṣṭuṁ rākṣasairbhavatāmimam |
pitustu nirdēśakaraḥ praviṣṭō:’hamidaṁ vanam || 23 ||

bhavatāmarthasiddhyarthamāgatō:’haṁ yadr̥cchayā |
tasya mē:’yaṁ vanē vāsō bhaviṣyati mahāphalaḥ || 24 ||

tapasvināṁ raṇē śatrūnhantumicchāmi rākṣasān |
paśyantu vīryamr̥ṣayaḥ sabhrāturmē tapōdhanāḥ || 25 ||

dattvā:’bhayaṁ cāpi tapōdhanānāṁ
dharmē dhr̥tātmā saha lakṣmaṇēna |
tapōdhanaiścāpi sabhājyavr̥ttaḥ
sutīkṣṇamēvābhijagāma vīraḥ || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣaṣṭhaḥ sargaḥ || 6 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed