Aranya Kanda Sarga 7 – araṇyakāṇḍa saptamaḥ sargaḥ (7)


|| sutīkṣṇāśramaḥ ||

rāmastu sahitō bhrātrā sītayā ca parantapaḥ |
sutīkṣṇasyāśramapadaṁ jagāma saha tairdvijaiḥ || 1 ||

sa gatvā:’dūramadhvānaṁ nadīstīrtvā bahūdakāḥ |
dadarśa vipulaṁ śailaṁ mahāmēghamivōnnatam || 2 ||

tatastadikṣvākuvarau santataṁ vividhairdrumaiḥ |
kānanaṁ tau viviśatuḥ sītayā saha rāghavau || 3 ||

praviṣṭastu vanaṁ ghōraṁ bahupuṣpaphaladrumam |
dadarśāśramamēkāntē cīramālāpariṣkr̥tam || 4 ||

tatra tāpasamāsīnaṁ malapaṅkajaṭādharam |
rāmaḥ sutīkṣṇaṁ vidhivattapōvr̥ddhamabhāṣata || 5 ||

rāmō:’hamasmi bhagavanbhavantaṁ draṣṭumāgataḥ |
tvaṁ mā:’bhivada dharmajña maharṣē satyavikrama || 6 ||

sa nirīkṣya tatō vīraṁ rāmaṁ dharmabhr̥tāṁ varam |
samāśliṣya ca bāhubhyāmidaṁ vacanamabravīt || 7 ||

svāgataṁ khalu tē vīra rāma dharmabhr̥tāṁ vara |
āśramō:’yaṁ tvayākrāntaḥ sanātha iva sāmpratam || 8 ||

pratīkṣamāṇastvāmēva nārōhē:’haṁ māhāyaśaḥ |
dēvalōkamitō vīra dēhaṁ tyaktvā mahītalē || 9 ||

citrakūṭamupādāya rājyabhraṣṭō:’si mē śrutaḥ |
ihōpayātaḥ kākutstha dēvarājaḥ śatakratuḥ || 10 ||

upāgamya ca māṁ dēvō mahādēvaḥ surēśvaraḥ |
sarvām̐llōkāñjitānāha mama puṇyēna karmaṇā || 11 ||

tēṣu dēvarṣijuṣṭēṣu jitēṣu tapasā mayā |
matprasādātsabhāryastvaṁ viharasva salakṣmaṇaḥ || 12 ||

tamugratapasā yuktaṁ maharṣiṁ satyavādinam |
pratyuvācātmavānrāmō brahmāṇamiva kāśyapaḥ || 13 ||

ahamēvāhariṣyāmi svayaṁ lōkānmahāmunē |
āvāsaṁ tvahamicchāmi pradiṣṭamiha kānanē || 14 ||

bhavānsarvatra kuśalaḥ sarvabhūtahitē rataḥ |
ākhyātaḥ śarabhaṅgēṇa gautamēna mahātmanā || 15 ||

ēvamuktastu rāmēṇa maharṣirlōkaviśrutaḥ |
abravīnmadhuraṁ vākyaṁ harṣēṇa mahatā:’:’plutaḥ || 16 ||

ayamēvāśramō rāma guṇavānramyatāmiha |
r̥ṣisaṅghānucaritaḥ sadā mūlaphalānvitaḥ || 17 ||

imamāśramamāgamya mr̥gasaṅghā mahāyaśāḥ |
aṭitvā pratigacchanti lōbhayitvākutōbhayāḥ || 18 ||

nānyō dōṣō bhavēdatra mr̥gēbhyō:’nyatra viddhi vai |
tacchrutvā vacanaṁ tasya maharṣērlakṣmaṇāgrajaḥ || 19 ||

uvāca vacanaṁ dhīrō vikr̥ṣya saśaraṁ dhanuḥ |
tānahaṁ sumahābhāga mr̥gasaṅghānsamāgatān || 20 ||

hanyāṁ niśitadhārēṇa śarēṇāśanivarcasā |
bhavāṁstatrābhiṣajyēta kiṁ syātkr̥cchrataraṁ tataḥ || 21 ||

ētasminnāśramē vāsaṁ ciraṁ tu na samarthayē |
tamēvamuktvā varadaṁ rāmaḥ sandhyāmupāgamat || 22 ||

anvāsya paścimāṁ sandhyāṁ tatra vāsamakalpayat |
sutīkṣṇasyāśramē ramyē sītayā lakṣmaṇēna ca || 23 ||

tataḥ śubhaṁ tāpasabhōjyamannaṁ
svayaṁ sutīkṣṇaḥ puruṣarṣabhābhyām |
tābhyāṁ susatkr̥tya dadau mahātmā
sandhyānivr̥ttau rajanīmavēkṣya || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē saptamaḥ sargaḥ || 7 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed