Aranya Kanda Sarga 9 – araṇyakāṇḍa navamaḥ sargaḥ (9)


|| sītādharmāvēdanam ||

sutīkṣṇēnābhyanujñātaṁ prasthitaṁ raghunandanam |
hr̥dyayā snigdhayā vācā bhartāramidamabravīt || 1 ||

ayaṁ dharmaḥ susūkṣmēṇa vidhinā prāpyatē mahān |
nivr̥ttēna tu śakyō:’yaṁ vyasanātkāmajādiha || 2 ||

trīṇyēva vyasanānyatra kāmajāni bhavantyuta |
mithyā vākyaṁ paramakaṁ tasmādgurutarāvubhau || 3 ||

paradārābhigamanaṁ vinā vairaṁ ca raudratā |
mithyā vākyaṁ na tē bhūtaṁ na bhaviṣyati rāghava || 4 ||

kutō:’bhilāṣaṇaṁ strīṇāṁ parēṣāṁ dharmanāśanam |
tava nāsti manuṣyēndra na cābhūttē kadācana || 5 ||

manasyapi tathā rāma na caitadvidyatē kvacit |
svadāraniratastvaṁ ca nityamēva nr̥pātmaja || 6 ||

dharmiṣṭhaḥ satyasandhaśca piturnirdēśakārakaḥ |
satyasandha mahābhāga śrīmallakṣmaṇapūrvaja || 7 ||

tvayi satyaṁ ca dharmaśca tvayi sarvaṁ pratiṣṭhitam |
tacca sarvaṁ mahābāhō śakyaṁ dhartuṁ jitēndriyaiḥ || 8 ||

tava vaśyēndriyatvaṁ ca jānāmi śubhadarśana |
tr̥tīyaṁ yadidaṁ raudraṁ paraprāṇābhihiṁsanam || 9 ||

nirvairaṁ kriyatē mōhāttacca tē samupasthitam |
pratijñātastvayā vīra daṇḍakāraṇyavāsinām || 10 ||

r̥ṣīṇāṁ rakṣaṇārthāya vadhaḥ samyati rakṣasām |
ētannimittaṁ ca vanaṁ daṇḍakā iti viśrutam || 11 ||

prasthitastvaṁ saha bhrātrā dhr̥tabāṇaśarāsanaḥ |
tatastvāṁ prasthitaṁ dr̥ṣṭvā mama cintākulaṁ manaḥ || 12 ||

tvadvr̥ttaṁ cintayantyā vai bhavēnniḥśrēyasaṁ hitam |
na hi mē rōcatē vīra gamanaṁ daṇḍakānprati || 13 ||

kāraṇaṁ tatra vakṣyāmi vadantyāḥ śrūyatāṁ mama |
tvaṁ hi bāṇadhanuṣpāṇirbhrātrā saha vanaṁ gataḥ || 14 ||

dr̥ṣṭvā vanacarānsarvānkaccitkuryāḥ śaravyayam |
kṣatriyāṇāṁ ca hi dhanurhutāśasyēndhanāni ca || 15 ||

samīpataḥ sthitaṁ tējō balamucchrayatē bhr̥śam |
purā kila mahābāhō tapasvī satyavāk śuciḥ || 16 ||

kasmiṁścidabhavatpuṇyē vanē ratamr̥gadvijē |
tasyaiva tapasō vighnaṁ kartumindraḥ śacīpatiḥ || 17 ||

khaḍgapāṇirathāgacchadāśramaṁ bhaṭarūpadhr̥t |
tasmiṁstadāśramapadē niśitaḥ khaḍga uttamaḥ || 18 ||

sa nyāsavidhinā dattaḥ puṇyē tapasi tiṣṭhataḥ |
sa tacchastramanuprāpya nyāsarakṣaṇatatparaḥ || 19 ||

vanē taṁ vicaratyēva rakṣan pratyayamātmanaḥ |
yatra gacchatyupādātuṁ mūlāni ca phalāni ca || 20 ||

na vinā yāti taṁ khaḍgaṁ nyāsarakṣaṇatatparaḥ |
nityaṁ śastraṁ parivahan kramēṇa sa tapōdhanaḥ || 21 ||

cakāra raudrīṁ svāṁ buddhiṁ tyaktvā tapasi niścayam |
tataḥ sa raudrē:’bhirataḥ pramattō:’dharmakarśitaḥ || 22 ||

tasya śastrasya saṁvāsājjagāma narakaṁ muniḥ |
ēvamētatpurā vr̥ttaṁ śastrasamyōgakāraṇam || 23 ||

agnisamyōgavaddhētuḥ śastrasamyōga ucyatē |
snēhācca bahumānācca smārayē tvāṁ na śikṣayē || 24 ||

na kathañcana sā kāryā gr̥hītadhanuṣā tvayā |
buddhirvairaṁ vinā hantuṁ rākṣasāndaṇḍakāśritān || 25 ||

aparādhaṁ vinā hantuṁ lōkānvīra na kāmayē |
kṣatriyāṇāṁ tu vīrāṇāṁ vanēṣu niratātmanām || 26 ||

dhanuṣā kāryamētāvadārtānāmabhirakṣaṇam |
kva ca śastraṁ kva ca vanaṁ kva ca kṣātraṁ tapaḥ kva ca || 27 ||

vyāviddhamidamasmābhirdēśadharmastu pūjyatām |
tadārya kaluṣā buddhirjāyatē śastrasēvanāt || 28 ||

punargatvā tvayōdhyāyāṁ kṣatradharmaṁ cariṣyasi |
akṣayā tu bhavētprītiḥ śvaśrūśvaśurayōrmama || 29 ||

yadi rājyaṁ parityajya bhavēstvaṁ niratō muniḥ |
dharmādarthaḥ prabhavati dharmātprabhavatē sukham || 30 ||

dharmēṇa labhatē sarvaṁ dharmasāramidaṁ jagat |
ātmānaṁ niyamaistaistaiḥ karśayitvā prayatnataḥ || 31 ||

prāpyatē nipuṇairdharmō na sukhāllabhyatē sukham |
nityaṁ śucimatiḥ saumya cara dharmaṁ tapōvanē |
sarvaṁ hi viditaṁ tubhyaṁ trailōkyamapi tattvataḥ || 32 ||

strīcāpalādētadudāhr̥taṁ mē
dharmaṁ ca vaktuṁ tava kaḥ samarthaḥ |
vicārya buddhyā tu sahānujēna
yadrōcatē tatkuru mā cirēṇa || 33 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē navamaḥ sargaḥ || 9 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed