Aranya Kanda Sarga 10 – araṇyakāṇḍa daśamaḥ sargaḥ (10)


|| rakṣōvadhasamarthanam ||

vākyamētattu vaidēhyā vyāhr̥taṁ bhartr̥bhaktayā |
śrutvā dharmē sthitō rāmaḥ pratyuvācātha maithilīm || 1 ||

hitamuktaṁ tvayā dēvi snigdhayā sadr̥śaṁ vacaḥ |
kulaṁ vyapadiśantyā ca dharmajñē janakātmajē || 2 ||

kiṁ tu vakṣyāmyahaṁ dēvi tvayaivōktamidaṁ vacaḥ |
kṣatriyairdhāryatē cāpō nārta śabdō bhavēditi || 3 ||

māṁ sītē svayamāgamya śaraṇyāḥ śaraṇaṁ gatāḥ |
tē cārtā daṇḍakāraṇyē munayaḥ saṁśitavratāḥ || 4 ||

vasantō dharmaniratā vanē mūlaphalāśanāḥ |
na labhantē sukhaṁ bhītā rākṣasaiḥ krūrakarmabhiḥ || 5 ||

kālē kālē ca niratā niyamairvividhairvanē |
bhakṣyantē rākṣasairbhīmairnaramāṁsōpajīvibhiḥ || 6 ||

tē bhakṣyamāṇā munayō daṇḍakāraṇyavāsinaḥ |
asmānabhyavapadyēti māmūcurdvijasattamāḥ || 7 ||

mayā tu vacanaṁ śrutvā tēṣāmēvaṁ mukhāccyutam |
kr̥tvā caraṇaśuśrūṣāṁ vākyamētadudāhr̥tam || 8 ||

prasīdantu bhavantō mē hrīrēṣā tu mamātulā |
yadīdr̥śairahaṁ viprairupasthēyairupasthitaḥ || 9 ||

kiṁ karōmīti ca mayā vyāhr̥taṁ dvijasannidhau |
sarvairētaiḥ samāgamya vāgiyaṁ samudāhr̥tā || 10 ||

rākṣasairdaṇḍakāraṇyē bahubhiḥ kāmarūpibhiḥ |
arditāḥ sma dr̥ḍhaṁ rāma bhavānnastatra rakṣatu || 11 ||

hōmakālēṣu samprāptāḥ parvakālēṣu cānagha |
dharṣayanti sudurdharṣā rākṣasāḥ piśitāśanāḥ || 12 ||

rākṣasairdharṣitānāṁ ca tāpasānāṁ tapasvinām |
gatiṁ mr̥gayamāṇānāṁ bhavānnaḥ paramā gatiḥ || 13 ||

kāmaṁ tapaḥ prabhāvēna śaktā hantuṁ niśācarān |
cirārjitaṁ tu nēcchāmastapaḥ khaṇḍayituṁ vayam || 14 ||

bahuvighnaṁ tapō nityaṁ duścaraṁ caiva rāghava |
tēna śāpaṁ na muñcāmō bhakṣyamāṇāśca rākṣasaiḥ || 15 ||

tadardyamānānrakṣōbhirdaṇḍakāraṇyavāsibhiḥ |
rakṣa nastvaṁ saha bhrātrā tvannāthā hi vayaṁ vanē || 16 ||

mayā caitadvacaḥ śrutvā kārtsnyēna paripālanam |
r̥ṣīṇāṁ daṇḍakāraṇyē saṁśrutaṁ janakātmajē || 17 ||

saṁśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam |
munīnāmanyathā kartuṁ satyamiṣṭaṁ hi mē sadā || 18 ||

apyahaṁ jīvitaṁ jahyāṁ tvāṁ vā sītē salakṣmaṇām |
na tu pratijñāṁ saṁśrutya brāhmaṇēbhyō viśēṣataḥ || 19 ||

tadavaśyaṁ mayā kāryamr̥ṣīṇāṁ paripālanam |
anuktēnāpi vaidēhi pratijñāya tu kiṁ punaḥ || 20 ||

mama snēhācca sauhārdādidamuktaṁ tvayā:’naghē |
parituṣṭō:’smyahaṁ sītē na hyaniṣṭō:’nuśiṣyatē || 21 ||

sadr̥śaṁ cānurūpaṁ ca kulasya tava cātmanaḥ |
sadharmacāriṇī mē tvaṁ prāṇēbhyō:’pi garīyasī || 22 ||

ityēvamuktvā vacanaṁ mahātmā
sītāṁ priyāṁ maithilarājaputrīm |
rāmō dhanuṣmānsaha lakṣmaṇēna
jagāma ramyāṇi tapōvanāni || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē daśamaḥ sargaḥ || 10 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed