Aranya Kanda Sarga 11 – araṇyakāṇḍa ēkādaśaḥ sargaḥ (11)


|| agastyāśramaḥ ||

agrataḥ prayayau rāmaḥ sītā madhyē sumadhyamā |
pr̥ṣṭhatastu dhanuṣpāṇirlakṣmaṇō:’nujagāma ha || 1 ||

tau paśyamānau vividhān śailaprasthānvanāni ca |
nadīśca vividhā ramyā jagmatuḥ sītayā saha || 2 ||

sārasāṁścakravākāṁśca nadīpulinacāriṇaḥ |
sarāṁsi ca sapadmāni yuktāni jalajaiḥ khagaiḥ || 3 ||

yūthabaddhāṁśca pr̥ṣatānmadōnmattānviṣāṇinaḥ |
mahiṣāṁśca varāhāṁśca nāgāṁśca drumavairiṇaḥ || 4 ||

tē gatvā dūramadhvānaṁ lambamānē divākarē |
dadr̥śuḥ sahitā ramyaṁ taṭākaṁ yōjanāyatam || 5 ||

padmapuṣkarasambādhaṁ gajayūthairalaṅkr̥tam |
sārasairhaṁsakādambaiḥ saṅkulaṁ jalacāribhiḥ || 6 ||

prasannasalilē ramyē tasminsarasi śuśruvē |
gītavāditranirghōṣō na tu kaścana dr̥śyatē || 7 ||

tataḥ kautūhalādrāmō lakṣmaṇaśca mahābalaḥ |
muniṁ dharmabhr̥taṁ nāma praṣṭuṁ samupacakramē || 8 ||

idamatyadbhutaṁ śrutvā sarvēṣāṁ nō mahāmunē |
kautūhalaṁ mahajjātaṁ kimidaṁ sādhu kathyatām || 9 ||

vaktavyaṁ yadi cēdvipra nātiguhyamapi prabhō |
tēnaivamuktō dharmātmā rāghavēṇa munistadā || 10 ||

prabhāvaṁ sarasaḥ kr̥tsnamākhyātumupacakramē |
idaṁ pañcāpsarō nāma taṭākaṁ sārvakālikam || 11 ||

nirmitaṁ tapasā rāma muninā māṇḍakarṇinā |
sa hi tēpē tapastīvraṁ māṇḍakarṇirmahāmuniḥ || 12 ||

daśa varṣasahasrāṇi vāyubhakṣō jalāśrayaḥ |
tataḥ pravyathitāḥ sarvē dēvāḥ sāgnipurōgamāḥ || 13 ||

abruvanvacanaṁ sarvē parasparasamāgatāḥ |
asmākaṁ kasyacitsthānamēṣa prārthayatē muniḥ || 14 ||

iti saṁvignamanasaḥ sarvē tē tridivaukasaḥ |
tatra kartuṁ tapōvighnaṁ dēvaiḥ sarvairniyōjitāḥ || 15 ||

pradhānāpsarasaḥ pañca vidyutsadr̥śavarcasaḥ | [ccalita]
apsarōbhistatastābhirmunirdr̥ṣṭaparāvaraḥ || 16 ||

nītō madanavaśyatvaṁ surāṇāṁ kāryasiddhayē |
tāścaivāpsarasaḥ pañca munēḥ patnītvamāgatāḥ || 17 ||

taṭākē nirmitaṁ tāsāmasminnantarhitaṁ gr̥ham |
tathaivāpsarasaḥ pañca nivasantyō yathāsukham || 18 ||

ramayanti tapōyōgānmuniṁ yauvanamāsthitam |
tāsāṁ saṅkrīḍamānānāmēṣa vāditraniḥsvanaḥ || 19 ||

śrūyatē bhūṣaṇōnmiśrō gītaśabdō manōharaḥ |
āścaryamiti tasyaitadvavacanaṁ bhāvitātmanaḥ || 20 ||

rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ |
ēvaṁ kathayamānasya dadarśāśramamaṇḍalam || 21 ||

kuśacīraparikṣiptaṁ brāhmyā lakṣmyā samāvr̥tam |
praviśya saha vaidēhyā lakṣmaṇēna ca rāghavaḥ || 22 ||

uvāsa munibhiḥ sarvaiḥ pūjyamānō mahāyaśāḥ |
tathā tasminsa kākutsthaḥ śrīmatyāśramamaṇḍalē || 23 ||

uṣitvā tu sukhaṁ tatra pūjyamānō maharṣibhiḥ |
jagāma cāśramāṁstēṣāṁ paryāyēṇa tapasvinām || 24 ||

yēṣāmuṣitavānpūrvaṁ sakāśē sa mahāstravit |
kvacitparidaśānmāsānēkaṁ saṁvatsaraṁ kvacit || 25 ||

kvacicca caturō māsānpañcaṣaṭ cāparānkvacit |
aparatrādhikaṁ māsādapyardhamadhikaṁ kvacit || 26 ||

trīn māsānaṣṭamāsāṁśca rāghavō nyavasatsukham |
tathā saṁvasatastasya munīnāmāśramēṣu vai || 27 ||

ramataścānukūlyēna yayuḥ saṁvatsarā daśa |
parivr̥tya ca dharmajñō rāghavaḥ saha sītayā || 28 ||

sutīkṣṇasyāśramaṁ śrīmānpunarēvājagāma ha |
sa tamāśramamāsādya munibhiḥ pratipūjitaḥ || 29 ||

tatrāpi nyavasadrāmaḥ kiñcitkālamarindamaḥ |
athāśramasthō vinayātkadācittaṁ mahāmunim || 30 ||

upāsīnaḥ sa kākutsthaḥ sutīkṣṇamidamabravīt |
asminnaraṇyē bhagavannagastyō munisattamaḥ || 31 ||

vasatīti mayā nityaṁ kathāḥ kathayatāṁ śrutam |
na tu jānāmi taṁ dēśaṁ vanasyāsya mahattayā || 32 ||

kutrāśramamidaṁ puṇyaṁ maharṣēstasya dhīmataḥ |
prasādāttatrabhavataḥ sānujaḥ saha sītayā || 33 ||

agastyamabhigacchēyamabhivādayituṁ munim |
manōrathō mahānēṣa hr̥di mē parivartatē || 34 ||

yadahaṁ taṁ munivaraṁ śuśrūṣēyamapi svayam |
iti rāmasya sa muniḥ śrutvā dharmātmanō vacaḥ || 35 ||

sutīkṣṇaḥ pratyuvācēdaṁ prītō daśarathātmajam |
ahamapyētadēva tvāṁ vaktukāmaḥ salakṣmaṇam || 36 ||

agastyamabhigacchēti sītayā saha rāghava |
diṣṭyā tvidānīmarthē:’sminsvayamēva bravīṣi mām || 37 ||

ahamākhyāmi tē vatsa yatrāgastyō mahāmuniḥ |
yōjanānyāśramādasmāttathā catvāri vai tataḥ || 38 ||

dakṣiṇēna mahāñchrīmānagastyabhrāturāśramaḥ |
sthalīprāyē vanōddēśē pippalīvanaśōbhitē || 39 ||

bahupuṣpaphalē ramyē nānāśakunināditē |
padminyō vividhāstatra prasannasalilāḥ śivāḥ || 40 ||

haṁsakāraṇḍavākīrṇāścakravākōpaśōbhitāḥ |
tatraikāṁ rajanīṁ vyuṣya prabhātē rāma gamyatām || 41 ||

dakṣiṇāṁ diśamāsthāya vanaṣaṇḍasya pārśvataḥ |
tatrāgastyāśramapadaṁ gatvā yōjanamantaram || 42 ||

ramaṇīyē vanōddēśē bahupādapasaṁvr̥tē |
raṁsyatē tatra vaidēhī lakṣmaṇaśca saha tvayā || 43 ||

sa hi ramyō vanōddēśō bahupādapasaṅkulaḥ |
yadi buddhiḥ kr̥tā draṣṭumagastyaṁ taṁ mahāmunim || 44 ||

adyaiva gamanē buddhiṁ rōcayasva mahāyaśaḥ |
iti rāmō munēḥ śrutvā saha bhrātrā:’bhivādya ca || 45 ||

pratasthē:’gastyamuddiśya sānujaḥ sītayā saha |
paśyanvanāni ramyāṇi parvatāṁścābhrasannibhān || 46 ||

sarāṁsi saritaścaiva pathi mārgavaśānugāḥ |
sutīkṣṇēnōpadiṣṭēna gatvā tēna pathā sukham || 47 ||

idaṁ paramasaṁhr̥ṣṭō vākyaṁ lakṣmaṇamabravīt |
ētadēvāśramapadaṁ nūnaṁ tasya mahātmanaḥ || 48 ||

agastyasya munērbhrāturdr̥śyatē puṇyakarmaṇaḥ |
yathā hi mē vanasyāsya jñātāḥ pathi sahasraśaḥ || 49 ||

sannatāḥ phalabhārēṇa puṣpabhārēṇa ca drumāḥ |
pippalīnāṁ ca pakvānāṁ vanādasmādupāgataḥ || 50 ||

gandhō:’yaṁ pavanōtkṣiptaḥ sahasā kaṭukōdayaḥ |
tatra tatra ca dr̥śyantē saṅkṣiptāḥ kāṣṭhasañcayāḥ || 51 ||

lūnāśca pathi dr̥śyantē darbhā vaiḍūryavarcasaḥ |
ētacca vanamadhyasthaṁ kr̥ṣṇābhraśikharōpamam || 52 ||

pāvakasyāśramasthasya dhūmāgraṁ sampradr̥śyatē |
viviktēṣu ca tīrthēṣu kr̥tasnātā dvijātayaḥ || 53 ||

puṣpōpahāraṁ kurvanti kusumaiḥ svayamārjitaiḥ |
tatsutīkṣṇasya vacanaṁ yathā saumya mayā śrutam || 54 ||

agastyasyāśramō bhrāturnūnamēṣa bhaviṣyati |
nigr̥hya tarasā mr̥tyuṁ lōkānāṁ hitakāmyayā || 55 ||

yasya bhrātrā kr̥tēyaṁ dikcharaṇyā puṇyakarmaṇā |
ihaikadā kila krūrō vātāpirapi cēlvalaḥ || 56 ||

bhrātarau sahitāvāstāṁ brāhmaṇaghnau mahāsurau |
dhārayanbrāhmaṇaṁ rūpamilvalaḥ saṁskr̥taṁ vadan || 57 ||

āmantrayati viprān sma śrāddhamuddiśya nirghr̥ṇaḥ |
bhrātaraṁ saṁskr̥taṁ kr̥tvā tatastaṁ mēṣarūpiṇam || 58 ||

tāndvijānbhōjayāmāsa śrāddhadr̥ṣṭēna karmaṇā |
tatō bhuktavatāṁ tēṣāṁ viprāṇāmilvalō:’bravīt || 59 ||

vātāpē niṣkramasvēti svarēṇa mahatā vadan |
tatō bhrāturvacaḥ śrutvā vātāpirmēṣavannadan || 60 ||

bhittvā bhittvā śarīrāṇi brāhmaṇānāṁ viniṣpatat |
brāhmaṇānāṁ sahasrāṇi tairēvaṁ kāmarūpibhiḥ || 61 ||

vināśitāni saṁhatya nityaśaḥ piśitāśanaiḥ |
agastyēna tadā dēvaiḥ prārthitēna maharṣiṇā || 62 ||

anubhūya kila śrāddhē bhakṣitaḥ sa mahāsuraḥ |
tataḥ sampannamityuktvā dattvā hastōdakaṁ tataḥ || 63 ||

bhrātaraṁ niṣkramasvēti cēlvalaḥ sō:’bhyabhāṣata |
sa taṁ tathā bhāṣamāṇaṁ bhrātaraṁ vipraghātinam || 64 ||

abravītprahasandhīmānagastyō munisattamaḥ |
kutō niṣkramituṁ śaktirmayā jīrṇasya rakṣasaḥ || 65 ||

bhrātustē mēṣarūpasya gatasya yamasādanam |
atha tasya vacaḥ śrutvā bhrāturnidhanasaṁśrayam || 66 ||

pradharṣayitumārēbhē muniṁ krōdhānniśācaraḥ |
sō:’bhidravanmuniśrēṣṭhaṁ muninā dīptatējasā || 67 ||

cakṣuṣā:’nalakalpēna nirdagdhō nidhanaṁ gataḥ |
tasyāyamāśramō bhrātustaṭākavanaśōbhitaḥ || 68 ||

viprānukampayā yēna karmēdaṁ duṣkaraṁ kr̥tam |
ēvaṁ kathayamānasya tasya saumitriṇā saha || 69 ||

rāmasyāstaṁ gataḥ sūryaḥ sandhyākālō:’bhyavartata |
upāsya paścimāṁ sandhyāṁ saha bhrātrā yathāvidhi || 70 ||

pravivēśāśramapadaṁ tamr̥ṣiṁ sō:’bhyavādayat |
samyak pratigr̥hītaśca muninā tēna rāghavaḥ || 71 ||

nyavasattāṁ niśāmēkāṁ prāśya mūlaphalāni ca |
tasyāṁ rātryāṁ vyatītāyāṁ vimalē sūryamaṇḍalē || 72 ||

bhrātaraṁ tamagastyasya hyāmantrayata rāghavaḥ |
abhivādayē tvāṁ bhagavansukhamadhyuṣitō niśām || 73 ||

āmantrayē tvāṁ gacchāmi guruṁ tē draṣṭumagrajam |
gamyatāmiti tēnōktō jagāma raghunandanaḥ || 74 ||

yathōddiṣṭēna mārgēṇa vanaṁ taccāvalōkayan |
nīvārānpanasāṁstālāṁstimiśānvañjulāndhavān || 75 ||

ciribilvānmadhūkāṁśca bilvānapi ca tindukān |
puṣpitānpuṣpitāgrābhirlatābhiranuvēṣṭitān || 76 ||

dadarśa rāmaḥ śataśastatra kāntārapādapān |
hastihastairvimr̥ditānvānarairupaśōbhitān || 77 ||

mattaiḥ śakunisaṅghaiśca śataśaśca praṇāditān |
tatō:’bravītsamīpasthaṁ rāmō rājīvalōcanaḥ || 78 ||

pr̥ṣṭhatō:’nugataṁ vīraṁ lakṣmaṇaṁ lakṣmivardhanam |
snigdhapatrā yathā vr̥kṣā yathā śāntamr̥gadvijāḥ || 79 || [kṣāntā]

āśramō nātidūrasthō maharṣērbhāvitātmanaḥ |
agastya iti vikhyātō lōkē svēnaiva karmaṇā || 80 ||

āśramō dr̥śyatē tasya pariśrāntaśramāpahaḥ |
prājyadhūmākulavanaścīramālāpariṣkr̥taḥ || 81 ||

praśāntamr̥gayūthaśca nānāśakunināditaḥ |
nigr̥hya tarasā mr̥tyuṁ lōkānāṁ hitakāmyayā || 82 ||

dakṣiṇā dikkr̥tā yēna śaraṇyā puṇyakarmaṇā |
tasyēdamāśramapadaṁ prabhāvādyasya rākṣasaiḥ || 83 ||

digiyaṁ dakṣiṇā trāsāddr̥śyatē nōpabhujyatē |
yadāprabhr̥ti cākrāntā digiyaṁ puṇyakarmaṇā || 84 ||

tadāprabhr̥tinirvairāḥ praśāntā rajanīcarāḥ |
nāmnā cēyaṁ bhagavatō dakṣiṇā dikpradakṣiṇā || 85 ||

prathitā triṣu lōkēṣu durdharṣā krūrakarmabhiḥ |
mārgaṁ nirōddhuṁ niratō bhāskarasyācalōttamaḥ || 86 ||

nidēśaṁ pālayanyasya vindhyaḥ śailō na vardhatē |
ayaṁ dīrghāyuṣastasya lōkē viśrutakarmaṇaḥ || 87 ||

agastyasyāśramaḥ śrīmānvinītajanasēvitaḥ |
ēṣa lōkārcitaḥ sādhurhitē nityarataḥ satām || 88 ||

asmānabhigatānēṣa śrēyasā yōjayiṣyati |
ārādhayiṣyāmyatrāhamagastyaṁ taṁ mahāmunim || 89 ||

śēṣaṁ ca vanavāsasya saumya vatsyāmyahaṁ prabhō |
atra dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ || 90 ||

agastyaṁ niyatāhāraṁ satataṁ paryupāsatē |
nātra jīvēnmr̥ṣāvādī krūrō vā yadi vā śaṭhaḥ || 91 ||

nr̥śaṁsaḥ kāmavr̥ttō vā munirēṣa tathāvidhaḥ |
atra dēvāśca yakṣāśca nāgāśca patagaiḥ saha || 92 ||

vasanti niyatāhārā dharmamārādhayiṣṇavaḥ |
atra siddhā mahātmānō vimānaiḥ sūryasannibhaiḥ || 93 ||

tyaktadēhā navairdēhaiḥ svaryātāḥ paramarṣayaḥ |
yakṣatvamamaratvaṁ ca rājyāni vividhāni ca || 94 ||

atra dēvāḥ prayacchanti bhūtairārādhitāḥ śubhaiḥ |
āgatāḥ smāśramapadaṁ saumitrē praviśāgrataḥ |
nivēdayēha māṁ prāptamr̥ṣayē sītayā saha || 95 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkādaśaḥ sargaḥ || 11 ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed