Aranya Kanda Sarga 12 – araṇyakāṇḍa dvādaśaḥ sargaḥ (12)


|| agastyadarśanam ||

sa praviśyāśramapadaṁ lakṣmaṇō rāghavānujaḥ |
agastyaśiṣyamāsādya vākyamētaduvāca ha || 1 ||

rājā daśarathō nāma jyēṣṭhastasya sutō balī |
rāmaḥ prāptō muniṁ draṣṭuṁ bhāryayā saha sītayā || 2 ||

lakṣmaṇō nāma tasyāhaṁ bhrātā tvavarajō hitaḥ |
anukūlaśca bhaktaśca yadi tē śrōtramāgataḥ || 3 ||

tē vayaṁ vanamatyugraṁ praviṣṭāḥ pitr̥śāsanāt |
draṣṭumicchāmahē sarvē bhagavantaṁ nivēdyatām || 4 ||

tasya tadvacanaṁ śrutvā lakṣmaṇasya tapōdhanaḥ |
tathētyuktvā:’gniśaraṇaṁ pravivēśa nivēditum || 5 ||

sa praviśya muniśrēṣṭhaṁ tapasā duṣpradharṣaṇam |
kr̥tāñjaliruvācēdaṁ rāmāgamanamañjasā || 6 ||

yathōktaṁ lakṣmaṇēnaiva śiṣyō:’gastyasya sammataḥ |
putrau daśarathasyēmau rāmō lakṣmaṇa ēva ca || 7 ||

praviṣṭāvāśramapadaṁ sītayā saha bhāryayā |
draṣṭuṁ bhavantamāyātau śuśrūṣārthamarindamau || 8 ||

yadatrānantaraṁ tattvamājñāpayitumarhasi |
tataḥ śiṣyādupaśrutya prāptaṁ rāmaṁ salakṣmaṇam || 9 ||

vaidēhīṁ ca mahābhāgāmidaṁ vacanamabravīt |
diṣṭyā rāmaścirasyādya draṣṭuṁ māṁ samupāgataḥ || 10 ||

manasā kāṅkṣitaṁ hyasya mayāpyāgamanaṁ prati |
gamyatāṁ satkr̥tō rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ || 11 ||

pravēśyatāṁ samīpaṁ mē kiṁ cāsau na pravēśitaḥ |
ēvamuktastu muninā dharmajñēna mahātmanā || 12 ||

abhivādyābravīcchiṣyastathēti niyatāñjaliḥ |
tatō niṣkramya sambhrāntaḥ śiṣyō lakṣmaṇamabravīt || 13 ||

kvāsau rāmō muniṁ draṣṭumētu praviśatu svayam |
tatō gatvā:’:’śramadvāraṁ śiṣyēṇa saha lakṣmaṇaḥ || 14 ||

darśayāmāsa kākutsthaṁ sītāṁ ca janakātmajām |
taṁ śiṣyaḥ praśritō vākyamagastyavacanaṁ bruvan || 15 ||

prāvēśayadyathānyāyaṁ satkārārhaṁ susatkr̥tam |
pravivēśa tatō rāmaḥ sītayā saha lakṣmaṇaḥ || 16 ||

praśāntahariṇākīrṇamāśramaṁ hyavalōkayan |
sa tatra brahmaṇaḥ sthānamagnēḥ sthānaṁ tathaiva ca || 17 ||

viṣṇōḥ sthānaṁ mahēndrasya sthānaṁ caiva vivasvataḥ |
sōmasthānaṁ bhagasthānaṁ sthānaṁ kaubēramēva ca || 18 ||

dhāturvidhātuḥ sthānē ca vāyōḥ sthānaṁ tathaiva ca |
nāgarājasya ca sthānamanantasya mahātmanaḥ || 19 ||

sthānaṁ tathaiva gāyatryā vasūnāṁ sthānamēva ca |
sthānaṁ ca pāśahastasya varuṇasya mahātmanaḥ || 20 ||

kārtikēyasya ca sthānaṁ dharmasthānaṁ ca paśyati |
tataḥ śiṣyaiḥ parivr̥tō munirapyabhiniṣpatat || 21 ||

taṁ dadarśāgratō rāmō munīnāṁ dīptatējasām |
abravīdvacanaṁ vīrō lakṣmaṇaṁ lakṣmivardhanam || 22 ||

ēṣa lakṣmaṇa niṣkrāmatyagastyō bhagavānr̥ṣiḥ |
audāryēṇāvagacchāmi nidhānaṁ tapasāmimam || 23 ||

ēvamuktvā mahābāhuragastyaṁ sūryavarcasam |
jagrāha paramaprītastasya pādau parantapaḥ || 24 ||

abhivādya tu dharmātmā tasthau rāmaḥ kr̥tāñjaliḥ |
sītayā saha vaidēhyā tadā rāmaḥ salakṣmaṇaḥ || 25 ||

pratijagrāha kākutsthamarcayitvāsanōdakaiḥ |
kuśalapraśnamuktvā ca hyāsyatāmiti cābravīt || 26 ||

agniṁ hutvā pradāyārghyamatithīnpratipūjya ca |
vānaprasthēna dharmēṇa sa tēṣāṁ bhōjanaṁ dadau || 27 ||

prathamaṁ cōpaviśyātha dharmajñō munipuṅgavaḥ |
uvāca rāmamāsīnaṁ prāñjaliṁ dharmakōvidam || 28 ||

agniṁ hutvā pradāyārghyamatithiṁ pratipūjayēt |
anyathā khalu kākutstha tapasvī samudācaran || 29 ||

duḥsākṣīva parē lōkē svāni māṁsāni bhakṣayēt |
rājā sarvasya lōkasya dharmacārī mahārathaḥ || 30 ||

pūjanīyaśca mānyaśca bhavānprāptaḥ priyātithiḥ |
ēvamuktvā phalairmūlaiḥ puṣpairanyaiśca rāghavam || 31 ||

pūjayitvā yathākāmaṁ punarēva tatō:’bravīt |
idaṁ divyaṁ mahaccāpaṁ hēmaratnavibhūṣitam || 32 ||

vaiṣṇavaṁ puruṣavyāghra nirmitaṁ viśvakarmaṇā |
amōghaḥ sūryasaṅkāśō brahmadattaḥ śarōttamaḥ || 33 ||

dattau mama mahēndrēṇa tūṇī cākṣayasāyakau |
sampūrṇau niśitairbāṇairjvaladbhiriva pāvakaiḥ || 34 ||

mahārajata kōśō:’yamasirhēmavibhūṣitaḥ |
anēna dhanuṣā rāma hatvā saṅkhyē mahāsurān || 35 ||

ājahāra śriyaṁ dīptāṁ purā viṣṇurdivaukasām |
taddhanustau ca tūṇīrau śaraṁ khaḍgaṁ ca mānada || 36 ||

jayāya pratigr̥hṇīṣva vajraṁ vajradharō yathā |
ēvamuktvā mahātējāḥ samastaṁ tadvarāyudham |
dattvā rāmāya bhagavānagastyaḥ punarabravīt || 37 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvādaśaḥ sargaḥ || 12 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed