Aranya Kanda Sarga 13 – araṇyakāṇḍa trayōdaśaḥ sargaḥ (13)


|| pañcavaṭīgamanam ||

rāma prītō:’smi bhadraṁ tē parituṣṭō:’smi lakṣmaṇa |
abhivādayituṁ yanmāṁ prāptau sthaḥ saha sītayā || 1 ||

adhvaśramēṇa vāṁ khēdō bādhatē pracuraśramaḥ |
vyaktamutkaṇṭhatē cāpi maithilī janakātmajā || 2 ||

ēṣā hi sukumārī ca duḥkhaiśca na vimānitā |
prājyadōṣaṁ vanaṁ prāptā bhartr̥snēhapracōditā || 3 ||

yathaiṣā ramatē rāma iha sītā tathā kuru |
duṣkaraṁ kr̥tavatyēṣā vanē tvāmanugacchatī || 4 ||

ēṣā hi prakr̥tiḥ strīṇāmāsr̥ṣṭē raghunandana |
samasthamanurajyanti viṣamasthaṁ tyajyanti ca || 5 ||

śatahradānāṁ lōlatvaṁ śastrāṇāṁ tīkṣṇatāṁ tathā |
garuḍānilayōḥ śaighryamanugacchanti yōṣitaḥ || 6 ||

iyaṁ tu bhavatō bhāryā dōṣairētairvivarjitā |
ślāghyā ca vyapadēśyā ca yathā dēvī hyarundhatī || 7 ||

alaṅkr̥tō:’yaṁ dēśaśca yatra saumitriṇā saha |
vaidēhyā cānayā rāma vatsyasi tvamarindama || 8 ||

ēvamuktaḥ sa muninā rāghavaḥ samyatāñjaliḥ |
uvāca praśritaṁ vākyamr̥ṣiṁ dīptamivānalam || 9 ||

dhanyō:’smyanugr̥hītō:’smi yasya mē munipuṅgavaḥ |
guṇaiḥ sabhrātr̥bhāryasya varadaḥ parituṣyati || 10 ||

kiṁ tu vyādiśa mē dēśaṁ sōdakaṁ bahukānanam |
yatrāśramapadaṁ kr̥tvā vasēyaṁ nirataḥ sukham || 11 ||

tatō:’bravīnmuniśrēṣṭhaḥ śrutvā rāmasya tadvacaḥ |
dhyātvā muhūrtaṁ dharmātmā dhīrō dhīrataraṁ vacaḥ || 12 ||

itō dviyōjanē tāta bahumūlaphalōdakaḥ |
dēśō bahumr̥gaḥ śrīmānpañcavaṭyabhiviśrutaḥ || 13 ||

tatra gatvāśramapadaṁ kr̥tvā saumitriṇā saha |
raṁsyasē tvaṁ piturvākyaṁ yathōktamanupālayan || 14 ||

kālō:’yaṁ gatabhūyiṣṭhō yaḥ kālastava rāghava |
samayō yō narēndrēṇa kr̥tō daśarathēna tē || 15 ||

tīrṇapratijñaḥ kākutstha sukhaṁ rājyē nivatsyasi |
dhanyastē janakō rāma sa rājā raghunandana || 16 ||

yastvayā jyēṣṭhaputrēṇa yayātiriva tāritaḥ |
viditō hyēṣa vr̥ttāntō mama sarvastavānagha || 17 ||

tapasaśca prabhāvēna snēhāddaśarathasya ca |
hr̥dayasthaśca tē chandō vijñātastapasā mayā || 18 ||

iha vāsaṁ pratijñāya mayā saha tapōvanē |
vasantaṁ tvāṁ janāḥ sarvē jñāsyanti raghunandana || 19 ||

ataśca tvāmahaṁ brūmi gaccha pañcavaṭīmiti |
sa hi ramyō vanōddēśō maithilī tatra raṁsyatē || 20 ||

sa dēśaḥ ślāghanīyaśca nātidūrē ca rāghava |
gōdāvaryāḥ samīpē ca maithilī tatra raṁsyatē || 21 ||

prājyamūlaphalaścaiva nānādvijagaṇāyutaḥ |
viviktaśca mahābāhō puṇyō ramyastathaiva ca || 22 ||

bhavānapi sadāraśca śaktaśca parirakṣaṇē |
api cātra vasanrāma tāpasānpālayiṣyasi || 23 ||

ētadālakṣyatē vīra madhūkānāṁ mahadvanam |
uttarēṇāsya gantavyaṁ nyagrōdhamabhigacchatā || 24 ||

tataḥ sthalamupāruhya parvatasyāvidūrataḥ |
khyātaḥ pañcavaṭītyēva nityapuṣpitakānanaḥ || 25 ||

agastyēnaivamuktastu rāmaḥ saumitriṇā saha |
satkr̥tyāmantrayāmāsa tamr̥ṣiṁ satyavādinam || 26 ||

tau tu tēnābhyanujñātau kr̥tapādābhivandanau |
tadāśramātpañcavaṭīṁ jagmatuḥ saha sītayā || 27 ||

gr̥hītacāpau tu narādhipātmajau
viṣaktatūṇau samarēṣvakātarau |
yathōpadiṣṭēna pathā maharṣiṇā
prajagmatuḥ pañcavaṭīṁ samāhitau || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē trayōdaśaḥ sargaḥ || 13 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed