Aranya Kanda Sarga 14 – araṇyakāṇḍa caturdaśaḥ sargaḥ (14)


|| jaṭāyuḥsaṅgamaḥ ||

atha pañcavaṭīṁ gacchannantarā raghunandanaḥ |
āsasāda mahākāyaṁ gr̥dhraṁ bhīmaparākramam || 1 ||

taṁ dr̥ṣṭvā tau mahābhāgau vaṭasthaṁ rāmalakṣmaṇau |
mēnātē rākṣasaṁ pakṣiṁ bruvāṇau kō bhavāniti || 2 ||

sa tau madhurayā vācā saumyayā prīṇayanniva |
uvāca vatsa māṁ viddhi vayasyaṁ piturātmanaḥ || 3 ||

sa taṁ pitr̥sakhaṁ buddhvā pūjayāmāsa rāghavaḥ |
sa tasya kulamavyagramatha papraccha nāma ca || 4 ||

rāmasya vacanaṁ śrutvā sarvabhūtasamudbhavam |
ācacakṣē dvijastasmai kulamātmānamēva ca || 5 ||

pūrvakālē mahābāhō yē prajāpatayō:’bhavan |
tānmē nigadataḥ sarvānāditaḥ śr̥ṇu rāghava || 6 ||

kardamaḥ prathamastēṣāṁ viśrutastadanantaraḥ |
śēṣaśca saṁśrayaścaiva bahuputraśca vīryavān || 7 ||

sthāṇurmarīciratriśca kratuścaiva mahābalaḥ |
pulastyaścāṅgirāścaiva pracētāḥ pulahastathā || 8 ||

dakṣō vivasvānaparō:’riṣṭanēmiśca rāghava |
kaśyapaśca mahātējāstēṣāmāsīcca paścimaḥ || 9 ||

prajāpatēstu dakṣasya babhūvuriti viśrutam |
ṣaṣṭirduhitarō rāma yaśasvinyō mahāyaśaḥ || 10 ||

kaśyapaḥ pratijagrāha tāsāmaṣṭau sumadhyamāḥ |
aditiṁ ca ditiṁ caiva danumapyatha kālikām || 11 ||

tāmrāṁ krōdhavaśāṁ caiva manuṁ cāpyanalāmapi |
tāstu kanyāstataḥ prītaḥ kaśyapaḥ punarabravīt || 12 ||

putrāṁsrailōkyabhartr̥̄nvai janayiṣyatha matsamān |
aditistanmanā rāma ditiśca manujarṣabha || 13 ||

kālikā ca mahābāhō śēṣāstvamanasō:’bhavan |
adityāṁ jajñirē dēvāstrayastriṁśadarindama || 14 ||

ādityā vasavō rudrā hyaśvinau ca parantapa |
ditistvajanayatputrāndaityāṁstāta yaśasvinaḥ || 15 ||

tēṣāmiyaṁ vasumatī purāsītsavanārṇavā |
danustvajanayatputramaśvagrīvamarindama || 16 ||

narakaṁ kālakaṁ caiva kālikāpi vyajāyata |
krauñcīṁ bhāsīṁ tathā śyēnīṁ dhr̥tarāṣṭrīṁ tathā śukīm || 17 ||

tāmrāpi suṣuvē kanyāḥ pañcaitā lōkaviśrutāḥ |
ulūkān janayatkrauñcī bhāsī bhāsānvyajāyata || 18 ||

śyēnī śyēnāṁśca gr̥dhrāṁśca vyajāyata sutējasaḥ |
dhr̥tarāṣṭrī tu haṁsāṁśca kalahaṁsāṁśca sarvaśaḥ || 19 ||

cakravākāṁśca bhadraṁ tē vijajñē sāpi bhāminī |
śukī natāṁ vijajñē tu natāyā vinatā sutā || 20 ||

daśa krōdhavaśā rāma vijajñē hyātmasambhavāḥ |
mr̥gīṁ ca mr̥gamandāṁ ca hariṁ bhadramadāmapi || 21 ||

mātaṅgīmapi śārdūlīṁ śvētāṁ ca surabhiṁ tathā |
sarvalakṣaṇasampannāṁ surasāṁ kadrukāmapi || 22 ||

apatyaṁ tu mr̥gāḥ sarvē mr̥gyā naravarōttama |
r̥kṣāśca mr̥gamandāyāḥ sr̥marāścamarāstathā || 23 ||

haryāśca harayō:’patyaṁ vānarāśca tarasvinaḥ |
tatastvirāvatīṁ nāma jajñē bhadramadā sutām || 24 ||

tasyāstvairāvataḥ putrō lōkanāthō mahāgajaḥ |
mātaṅgāstvatha mātaṅgyā apatyaṁ manujarṣabha || 25 ||

gōlāṅgūlāṁśca śārdūlī vyāghrāṁścājanayatsutān |
diśāgajāṁśca kākutstha śvētāpyajanayatsutān || 26 ||

tatō duhitarau rāma surabhirdvē vyajāyata |
rōhiṇīṁ nāma bhadraṁ tē gandharvīṁ ca yaśasvinīm || 27 ||

rōhiṇyajanayadgā vai gandharvī vājinaḥ sutān |
surasājanayannāgānrāma kadrūstu pannagān || 28 ||

manurmanuṣyāñjanayadrāma putrānyaśasvinaḥ |
brāhmaṇānkṣattriyānvaiśyān śūdrāṁśca manajarṣabha || 29 ||

sarvānpuṇyaphalānvr̥kṣānanalāpi vyājāyata |
vinatā ca śukī pautrī kadrūśca surasā svasā || 30 ||

kadrūrnāgaṁ sahasrasyaṁ vijajñē dharaṇīdharam |
dvau putrau vinatāyāstu garuḍō:’ruṇa ēva ca || 31 ||

tasmājjātō:’hamaruṇātsampātistu mamāgrajaḥ |
jaṭāyuriti māṁ viddhi śyēnīputramarindama || 32 ||

sō:’haṁ vāsasahāyastē bhaviṣyāmi yadīcchasi |
idaṁ durgaṁ hi kāntāraṁ mr̥garākṣasasēvitam |
sītāṁ ca tāta rakṣiṣyē tvayi yātē salakṣmaṇē || 33 ||

jaṭāyuṣaṁ taṁ pratipūjya rāghavō
mudā pariṣvajya ca sannatō:’bhavat |
piturhi śuśrāva sakhitvamātmavān
jaṭāyuṣā saṅkathitaṁ punaḥ punaḥ || 34 ||

sa tatra sītāṁ paridāya maithilīṁ
sahaiva tēnātibalēna pakṣiṇā |
jagāma tāṁ pañcavaṭīṁ salakṣmaṇō
ripūndidhakṣan śalabhānivānalaḥ || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē caturdaśaḥ sargaḥ || 14 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed