Ayodhya Kanda Sarga 32 – ayōdhyākāṇḍa dvātriṁśaḥ sargaḥ (32)


|| vittaviśrāṇanam ||

tataḥ śāsanamājñāya bhrātuḥ śubhataraṁ priyam |
gatvā sa pravivēśāśu suyajñasya nivēśanam || 1 ||

taṁ vipramagnyagārasthaṁ vanditvā lakṣmaṇō:’bravīt |
sakhē:’bhyāgaccha paśya tvaṁ vēśma duṣkarakāriṇaḥ || 2 ||

tataḥ sandhyāmupāsyāśu gatvā saumitriṇā saha |
juṣṭaṁ tatprāviśallakṣmyā ramyaṁ rāmanivēśanam || 3 ||

tamāgataṁ vēdavidaṁ prāñjaliḥ sītayā saha |
suyajñamabhicakrāma rāghavō:’gnimivārcitam || 4 ||

jātarūpamayairmukhyairaṅgadaiḥ kuṇḍalaiḥ śubhaiḥ |
sahēmasūtrairmaṇibhiḥ kēyūrairvalayairapi || 5 ||

anyaiśca ratnairbahubhiḥ kākutsthaḥ pratyapūjayat |
suyajñaṁ sa tadōvāca rāmaḥ sītāpracōditaḥ || 6 ||

hāraṁ ca hēmasūtraṁ ca bhāryāyai saumya hāraya |
raśanāṁ cādhunā sītā dātumicchati tē sakhē || 7 ||

aṅgadāni vicitrāṇi kēyūrāṇi śubhāni ca |
prayacchati sakhē tubhyaṁ bhāryāyai gacchatī vanam || 8 ||

paryaṅkamagryāstaraṇaṁ nānāratnavibhūṣitam |
tamapīcchati vaidēhī pratiṣṭhāpayituṁ tvayi || 9 ||

nāgaḥ śatruñjayō nāma mātulō:’yaṁ dadau mama |
taṁ tē gajasahasrēṇa dadāmi dvijapuṅgava || 10 ||

ityuktaḥ sa hi rāmēṇa suyajñaḥ pratigr̥hya tat |
rāmalakṣmaṇasītānāṁ prayuyōjā:’śiṣaḥ śubhāḥ || 11 ||

atha bhrātaramavyagraṁ priyaṁ rāmaḥ priyaṁvadaḥ |
saumitriṁ tamuvācēdaṁ brahmēva tridaśēśvaram || 12 ||

agastyaṁ kauśikaṁ caiva tāvubhau brāhmaṇōttamau |
arcayāhūya saumitrē ratnaiḥ sasyamivāmbubhiḥ || 13 ||

tarpayasva mahābāhō gōsahasraiśca mānada |
suvarṇai rajataiścaiva maṇibhiśca mahādhanaiḥ || 14 ||

kausalyāṁ ca sumitrāṁ ca bhaktaḥ paryupatiṣṭhati | [ya āśīrbhiḥ]
ācāryastaittirīyāṇāmabhirūpaśca vēdavit || 15 ||

tasya yānaṁ ca dāsīśca saumitrē sampradāpaya |
kauśēyāni ca vastrāṇi yāvattuṣyati sa dvijaḥ || 16 ||

sūtaścitrarathaścāryaḥ sacivaḥ sucirōṣitaḥ |
tōṣayainaṁ mahārhaiśca ratnairvastrairdhanaistathā || 17 ||

paśukābhiśca sarvābhirgavāṁ daśaśatēna ca |
yē cēmē kaṭhakālāpā bahavō daṇḍamāṇavāḥ || 18 ||

nityasvādhyāyaśīlatvānnānyatkurvanti kiñcana |
alasāḥ svādukāmāśca mahatāṁ cāpi sammatāḥ || 19 ||

tēṣāmaśītiyānāni ratnapūrṇāni dāpaya |
śālivāhasahasraṁ ca dvē śatē bhadrakāṁstathā || 20 ||

vyañjanārthaṁ ca saumitrē gōsahasramupākuru |
mēkhalīnāṁ mahāsaṅghaḥ kausalyāṁ samupasthitaḥ || 21 ||

tēṣāṁ sahasraṁ saumitrē pratyēkaṁ sampradāpaya |
ambā yathā ca sā nandētkausalyāmama dakṣiṇām || 22 ||

tathā dvijātīṁstānsarvāṁllakṣmaṇārcaya sarvaśaḥ |
tataḥ sa puruṣavyāghrastaddhanaṁ lakṣmaṇaḥ svayam || 23 ||

yathōktaṁ brāhmaṇēndrāṇāmadadāddhanadō yathā |
athābravīdbāṣpakalāṁstiṣṭhataścōpajīvinaḥ || 24 ||

sampradāya bahudravyamēkaikasyōpajīvanam |
lakṣmaṇasya ca yadvēśma gr̥haṁ ca yadidaṁ mama || 25 ||

aśūnyaṁ kāryamēkaikaṁ yāvadāgamanaṁ mama |
ityuktvā duḥkhitaṁ sarvaṁ janaṁ tamupajīvinam || 26 ||

uvācēdaṁ dhanādhyakṣaṁ dhanamānīyatāmiti |
tatō:’sya dhanamājahruḥ sarvamēvōpajīvinaḥ || 27 ||

sa rāśiḥ sumahāṁstatra darśanīyō hyadr̥śyata |
tataḥ sa puruṣavyāghrastaddhanaṁ sahalakṣmaṇaḥ || 28 ||

dvijēbhyō bālavr̥ddhēbhyaḥ kr̥paṇēbhyō hyadāpayat |
tatrāsītpiṅgalō gārgyastrijaṭō nāma vai dvijaḥ || 29 ||

uñchavr̥ttirvanē nityaṁ phālakuddālalāṅgalī |
taṁ vr̥ddhaṁ taruṇī bhāryā bālānādāya dārakān || 30 ||

abravīdbrāhmaṇaṁ vākyaṁ dāridryēṇābhipīḍitā |
apāsya phālaṁ kuddālaṁ kuruṣva vacanaṁ mama || 31 ||

rāmaṁ darśaya dharmajñaṁ yadi kiñcidavāpsyasi |
bhāryāyā vacanaṁ śrutvā śāṭīmācchādya duśchadām || 32 || [sa bhāryā]

sa prātiṣṭhata panthānaṁ yatra rāmanivēśanam |
bhr̥gvaṅgirasamaṁ dīptyā trijaṭaṁ janasaṁsadi || 33 ||

ā pañcamāyāḥ kakṣyāyā nainaṁ kaścidavārayat |
sa rājaputramāsādya trijaṭō vākyamabravīt || 34 ||

nirdhanō bahuputrō:’smi rājaputra mahāyaśaḥ |
uñchavr̥ttirvanē nityaṁ pratyavēkṣasva māmiti || 35 ||

tamuvāca tatō rāmaḥ parihāsasamanvitam |
gavāṁ sahasramapyēkaṁ na tu viśrāṇitaṁ mayā || 36 ||

parikṣipasi daṇḍēna yāvattāvadavāpysasi |
sa śāṭīṁ tvaritaḥ kaṭyāṁ sambhrāntaḥ parivēṣṭya tām || 37 ||

āviddhya daṇḍaṁ cikṣēpa sarvaprāṇēna vēgitaḥ |
sa tīrtvā sarayūpāraṁ daṇḍastasya karāccyutaḥ || 38 ||

gōvrajē bahusāhasrē papātōkṣaṇasannidhau |
taṁ pariṣvajya dharmātmā ā tasmātsarayūtaṭāt || 39 ||

ānayāmāsa tā gōpaistrijaṭāyāśramaṁ prati |
uvāca ca tatō rāmastaṁ gārgyamabhisāntvayan |
manyurna khalu kartavyaḥ parihāsō hyayaṁ mama || 40 ||

idaṁ hi tējastava yadduratyayaṁ
tadēva jijñāsitumicchatā mayā |
imaṁ bhavānarthamabhipracōditō
vr̥ṇīṣva kiṁ cēdaparaṁ vyavasyati || 41 ||

bravīmi satyēna na tē:’sti yantraṇā
dhanaṁ hi yadyanmama viprakāraṇāt |
bhavatsu samyakrpatipādanēna ta-
-nmayā:’:’rjitaṁ prītiyaśaskaraṁ bhavēt || 42 ||

tataḥ sabhāryastrijaṭō mahāmuni-
-rgavāmanīkaṁ pratigr̥hya mōditaḥ |
yaśōbalaprītisukhōpabr̥ṁhaṇī-
-stadā:’:’śiṣaḥ pratyavadanmahātmanaḥ || 43 ||

sa cāpi rāmaḥ pratipūrṇamānasō
mahaddhanaṁ dharmabalairupārjitam |
niyōjayāmāsa suhr̥jjanē:’cirā-
-dyathārhasammānavacaḥpracōditaḥ || 44 ||

dvijaḥ suhr̥dbhr̥tyajanō:’thavā tadā
daridrabhikṣācaraṇaśca yō:’bhavat |
na tatra kaścinna babhūva tarpitō
yathārhasammānanadānasambhramaiḥ || 45 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvātriṁśaḥ sargaḥ || 32 ||

yuddhakāṇḍa ēkatriṁśaduttaraśatatamaḥ sargaḥ (131) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed