Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vittaviśrāṇanam ||
tataḥ śāsanamājñāya bhrātuḥ śubhataraṁ priyam |
gatvā sa pravivēśāśu suyajñasya nivēśanam || 1 ||
taṁ vipramagnyagārasthaṁ vanditvā lakṣmaṇō:’bravīt |
sakhē:’bhyāgaccha paśya tvaṁ vēśma duṣkarakāriṇaḥ || 2 ||
tataḥ sandhyāmupāsyāśu gatvā saumitriṇā saha |
juṣṭaṁ tatprāviśallakṣmyā ramyaṁ rāmanivēśanam || 3 ||
tamāgataṁ vēdavidaṁ prāñjaliḥ sītayā saha |
suyajñamabhicakrāma rāghavō:’gnimivārcitam || 4 ||
jātarūpamayairmukhyairaṅgadaiḥ kuṇḍalaiḥ śubhaiḥ |
sahēmasūtrairmaṇibhiḥ kēyūrairvalayairapi || 5 ||
anyaiśca ratnairbahubhiḥ kākutsthaḥ pratyapūjayat |
suyajñaṁ sa tadōvāca rāmaḥ sītāpracōditaḥ || 6 ||
hāraṁ ca hēmasūtraṁ ca bhāryāyai saumya hāraya |
raśanāṁ cādhunā sītā dātumicchati tē sakhē || 7 ||
aṅgadāni vicitrāṇi kēyūrāṇi śubhāni ca |
prayacchati sakhē tubhyaṁ bhāryāyai gacchatī vanam || 8 ||
paryaṅkamagryāstaraṇaṁ nānāratnavibhūṣitam |
tamapīcchati vaidēhī pratiṣṭhāpayituṁ tvayi || 9 ||
nāgaḥ śatruñjayō nāma mātulō:’yaṁ dadau mama |
taṁ tē gajasahasrēṇa dadāmi dvijapuṅgava || 10 ||
ityuktaḥ sa hi rāmēṇa suyajñaḥ pratigr̥hya tat |
rāmalakṣmaṇasītānāṁ prayuyōjā:’śiṣaḥ śubhāḥ || 11 ||
atha bhrātaramavyagraṁ priyaṁ rāmaḥ priyaṁvadaḥ |
saumitriṁ tamuvācēdaṁ brahmēva tridaśēśvaram || 12 ||
agastyaṁ kauśikaṁ caiva tāvubhau brāhmaṇōttamau |
arcayāhūya saumitrē ratnaiḥ sasyamivāmbubhiḥ || 13 ||
tarpayasva mahābāhō gōsahasraiśca mānada |
suvarṇai rajataiścaiva maṇibhiśca mahādhanaiḥ || 14 ||
kausalyāṁ ca sumitrāṁ ca bhaktaḥ paryupatiṣṭhati | [ya āśīrbhiḥ]
ācāryastaittirīyāṇāmabhirūpaśca vēdavit || 15 ||
tasya yānaṁ ca dāsīśca saumitrē sampradāpaya |
kauśēyāni ca vastrāṇi yāvattuṣyati sa dvijaḥ || 16 ||
sūtaścitrarathaścāryaḥ sacivaḥ sucirōṣitaḥ |
tōṣayainaṁ mahārhaiśca ratnairvastrairdhanaistathā || 17 ||
paśukābhiśca sarvābhirgavāṁ daśaśatēna ca |
yē cēmē kaṭhakālāpā bahavō daṇḍamāṇavāḥ || 18 ||
nityasvādhyāyaśīlatvānnānyatkurvanti kiñcana |
alasāḥ svādukāmāśca mahatāṁ cāpi sammatāḥ || 19 ||
tēṣāmaśītiyānāni ratnapūrṇāni dāpaya |
śālivāhasahasraṁ ca dvē śatē bhadrakāṁstathā || 20 ||
vyañjanārthaṁ ca saumitrē gōsahasramupākuru |
mēkhalīnāṁ mahāsaṅghaḥ kausalyāṁ samupasthitaḥ || 21 ||
tēṣāṁ sahasraṁ saumitrē pratyēkaṁ sampradāpaya |
ambā yathā ca sā nandētkausalyāmama dakṣiṇām || 22 ||
tathā dvijātīṁstānsarvāṁllakṣmaṇārcaya sarvaśaḥ |
tataḥ sa puruṣavyāghrastaddhanaṁ lakṣmaṇaḥ svayam || 23 ||
yathōktaṁ brāhmaṇēndrāṇāmadadāddhanadō yathā |
athābravīdbāṣpakalāṁstiṣṭhataścōpajīvinaḥ || 24 ||
sampradāya bahudravyamēkaikasyōpajīvanam |
lakṣmaṇasya ca yadvēśma gr̥haṁ ca yadidaṁ mama || 25 ||
aśūnyaṁ kāryamēkaikaṁ yāvadāgamanaṁ mama |
ityuktvā duḥkhitaṁ sarvaṁ janaṁ tamupajīvinam || 26 ||
uvācēdaṁ dhanādhyakṣaṁ dhanamānīyatāmiti |
tatō:’sya dhanamājahruḥ sarvamēvōpajīvinaḥ || 27 ||
sa rāśiḥ sumahāṁstatra darśanīyō hyadr̥śyata |
tataḥ sa puruṣavyāghrastaddhanaṁ sahalakṣmaṇaḥ || 28 ||
dvijēbhyō bālavr̥ddhēbhyaḥ kr̥paṇēbhyō hyadāpayat |
tatrāsītpiṅgalō gārgyastrijaṭō nāma vai dvijaḥ || 29 ||
uñchavr̥ttirvanē nityaṁ phālakuddālalāṅgalī |
taṁ vr̥ddhaṁ taruṇī bhāryā bālānādāya dārakān || 30 ||
abravīdbrāhmaṇaṁ vākyaṁ dāridryēṇābhipīḍitā |
apāsya phālaṁ kuddālaṁ kuruṣva vacanaṁ mama || 31 ||
rāmaṁ darśaya dharmajñaṁ yadi kiñcidavāpsyasi |
bhāryāyā vacanaṁ śrutvā śāṭīmācchādya duśchadām || 32 || [sa bhāryā]
sa prātiṣṭhata panthānaṁ yatra rāmanivēśanam |
bhr̥gvaṅgirasamaṁ dīptyā trijaṭaṁ janasaṁsadi || 33 ||
ā pañcamāyāḥ kakṣyāyā nainaṁ kaścidavārayat |
sa rājaputramāsādya trijaṭō vākyamabravīt || 34 ||
nirdhanō bahuputrō:’smi rājaputra mahāyaśaḥ |
uñchavr̥ttirvanē nityaṁ pratyavēkṣasva māmiti || 35 ||
tamuvāca tatō rāmaḥ parihāsasamanvitam |
gavāṁ sahasramapyēkaṁ na tu viśrāṇitaṁ mayā || 36 ||
parikṣipasi daṇḍēna yāvattāvadavāpysasi |
sa śāṭīṁ tvaritaḥ kaṭyāṁ sambhrāntaḥ parivēṣṭya tām || 37 ||
āviddhya daṇḍaṁ cikṣēpa sarvaprāṇēna vēgitaḥ |
sa tīrtvā sarayūpāraṁ daṇḍastasya karāccyutaḥ || 38 ||
gōvrajē bahusāhasrē papātōkṣaṇasannidhau |
taṁ pariṣvajya dharmātmā ā tasmātsarayūtaṭāt || 39 ||
ānayāmāsa tā gōpaistrijaṭāyāśramaṁ prati |
uvāca ca tatō rāmastaṁ gārgyamabhisāntvayan |
manyurna khalu kartavyaḥ parihāsō hyayaṁ mama || 40 ||
idaṁ hi tējastava yadduratyayaṁ
tadēva jijñāsitumicchatā mayā |
imaṁ bhavānarthamabhipracōditō
vr̥ṇīṣva kiṁ cēdaparaṁ vyavasyati || 41 ||
bravīmi satyēna na tē:’sti yantraṇā
dhanaṁ hi yadyanmama viprakāraṇāt |
bhavatsu samyakrpatipādanēna ta-
-nmayā:’:’rjitaṁ prītiyaśaskaraṁ bhavēt || 42 ||
tataḥ sabhāryastrijaṭō mahāmuni-
-rgavāmanīkaṁ pratigr̥hya mōditaḥ |
yaśōbalaprītisukhōpabr̥ṁhaṇī-
-stadā:’:’śiṣaḥ pratyavadanmahātmanaḥ || 43 ||
sa cāpi rāmaḥ pratipūrṇamānasō
mahaddhanaṁ dharmabalairupārjitam |
niyōjayāmāsa suhr̥jjanē:’cirā-
-dyathārhasammānavacaḥpracōditaḥ || 44 ||
dvijaḥ suhr̥dbhr̥tyajanō:’thavā tadā
daridrabhikṣācaraṇaśca yō:’bhavat |
na tatra kaścinna babhūva tarpitō
yathārhasammānanadānasambhramaiḥ || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvātriṁśaḥ sargaḥ || 32 ||
yuddhakāṇḍa ēkatriṁśaduttaraśatatamaḥ sargaḥ (131) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.