Aranya Kanda Sarga 65 – araṇyakāṇḍē pañcaṣaṣṭhitamaḥ sargaḥ (65)


|| krōdhasaṁhāraprārthanā ||

tapyamānaṁ tathā rāmaṁ sītāharaṇakarśitam |
lōkānāmabhavē yuktaṁ sāṁvartakamivānalam || 1 ||

vīkṣamāṇaṁ dhanuḥ sajyaṁ niḥśvasantaṁ punaḥ punaḥ |
dagdhukāmaṁ jagatsarvaṁ yugāntē ca yathā haram || 2 ||

adr̥ṣṭapūrvaṁ saṅkruddhaṁ dr̥ṣṭvā rāmaṁ tu lakṣmaṇaḥ |
abravītprāñjalirvākyaṁ mukhēna pariśuṣyatā || 3 ||

purā bhūtvā mr̥durdāntaḥ sarvabhūtahitē rataḥ |
na krōdhavaśamāpannaḥ prakr̥tiṁ hātumarhasi || 4 ||

candrē lakṣmīḥ prabhā sūryē gatirvāyau bhuvi kṣamā |
ētacca niyataṁ sarvaṁ tvayi cānuttamaṁ yaśaḥ || 5 ||

ēkasya nāparādhēna lōkānhantuṁ tvamarhasi |
na tu jānāmi kasyāyaṁ bhagnaḥ sāṅgrāmikō rathaḥ || 6 ||

kēna vā kasya vā hētōḥ sāyudhaḥ saparicchadaḥ |
khuranēmikṣataścāyaṁ siktō rudhirabindubhiḥ || 7 ||

dēśō nivr̥ttasaṅgrāmaḥ sughōraḥ pārthivātmaja |
ēkasya tu vimardō:’yaṁ na dvayōrvadatāṁ vara || 8 ||

na hi vr̥ttaṁ hi paśyāmi balasya mahataḥ padam |
naikasya tu kr̥tē lōkānvināśayitumarhasi || 9 ||

yuktadaṇḍā hi mr̥davaḥ praśāntā vasudhādhipāḥ |
sadā tvaṁ sarvabhūtānāṁ śaraṇyaḥ paramā gatiḥ || 10 ||

kō nu dārapraṇāśaṁ tē sādhu manyēta rāghava |
saritaḥ sāgarāḥ śailā dēvagandharvadānavāḥ || 11 ||

nālaṁ tē vipriyaṁ kartuṁ dīkṣitasyēva sādhavaḥ |
yēna rājanhr̥tā sītā tamanvēṣitumarhasi || 12 ||

maddvitīyō dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ |
samudraṁ ca vicēṣyāmaḥ parvatāṁśca vanāni ca || 13 ||

guhāśca vividhā ghōrāḥ nadīḥ padmavanāni ca |
dēvagandharvalōkāṁśca vicēṣyāmaḥ samāhitāḥ || 14 ||

yāvannādhigamiṣyāmastava bhāryāpahāriṇam |
na cētsāmnā pradāsyanti patnīṁ tē tridaśēśvarāḥ |
kōsalēndra tataḥ paścātprāptakālaṁ kariṣyasi || 15 ||

śīlēna sāmnā vinayēna sītāṁ
nayēna na prāpsyasi cēnnarēndra |
tataḥ samutsādaya hēmapuṅkhai-
-rmahēndravajrapratimaiḥ śaraughaiḥ || 16 ||

ityārṣē śrīmadrāmāyaṇē vālmīkiyē ādikāvyē araṇyakāṇḍē pañcaṣaṣṭhitamaḥ sargaḥ || 65 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed