Aranya Kanda Sarga 66 – araṇyakāṇḍē ṣaṭṣaṣṭhitamaḥ sargaḥ (66)


|| aucityaprabōdhanam ||

taṁ tathā śōkasantaptaṁ vilapantamanāthavat |
mōhēna mahatā:’:’viṣṭaṁ paridyūnamacētanam || 1 ||

tataḥ saumitrirāśvāsya muhūrtādiva lakṣmaṇaḥ |
rāmaṁ sambōdhayāmāsa caraṇau cābhipīḍayan || 2 ||

mahatā tapasā rāma mahatā cāpi karmaṇā |
rājñā daśarathēnāsi labdhō:’mr̥tamivāmaraiḥ || 3 ||

tava caiva guṇairbaddhastvadviyōgānmahīpatiḥ |
rājā dēvatvamāpannō bharatasya yathā śrutam || 4 ||

yadi duḥkhamidaṁ prāptaṁ kākutstha na sahiṣyasē |
prākr̥taścālpasattvaśca itaraḥ kaḥ sahiṣyati || 5 ||

duḥkhitō hi bhavām̐llōkāntējasā yadi dhakṣyatē |
ārtāḥ prajā naravyāghra kva nu yāsyanti nirvr̥tim || 6 ||

āśvāsihi naraśrēṣṭha prāṇinaḥ kasya nāpadaḥ |
saṁspr̥śa tvagnivadrājan kṣaṇēna vyapayānti ca || 7 ||

lōkasvabhāva ēvaiṣa yayātirnahuṣātmajaḥ |
gataḥ śakrēṇa sālōkyamanayastaṁ tamaḥ spr̥śat || 8 ||

mahārṣiryō vasiṣṭhastu yaḥ piturnaḥ purōhitaḥ |
ahnā putraśataṁ jajñē tathaivāsya punarhatam || 9 ||

yā cēyaṁ jagatāṁ mātā dēvī lōkanamaskr̥tā |
asyāśca calanaṁ bhūmērdr̥śyatē satyasaṁśrava || 10 || [kōsalēśvara]

yau dharmau jagatāṁ nētrau yatra sarvaṁ pratiṣṭhitam |
ādityacandrau grahaṇamabhyupētau mahābalau || 11 ||

sumahāntyapi bhūtāni dēvāśca puruṣarṣabha |
na daivasya pramuñcanti sarvabhūtādidēhinaḥ || 12 ||

śakrādiṣvapi dēvēṣu vartamānau nayānayī |
śrūyētē naraśārdūla na tvaṁ śōcitumarhasi || 13 ||

naṣṭāyāmapi vaidēhyāṁ hr̥tāyāmapi cānagha | [rāghava]
śōcituṁ nārhasē vīra yathānyaḥ prākr̥tastathā || 14 ||

tvadvidhā na hi śōcanti satataṁ satyadarśinaḥ |
sumahatsvapi kr̥cchrēṣu rāmānirviṇṇadarśanāḥ || 15 ||

tattvatō hi naraśrēṣṭha buddhyā samanucintaya |
buddhyā yuktā mahāprājñā vijānanti śubhāśubhē || 16 ||

adr̥ṣṭaguṇadōṣāṇāmadhruvāṇāṁ tu karmaṇām |
nāntarēṇa kriyāṁ tēṣāṁ phalamiṣṭaṁ pravartatē || 17 ||

tvamēva hi purā rāma māmēvaṁ bahuśō:’nvaśāḥ |
anuśiṣyāddhi kō nu tvāmapi sākṣādbr̥haspatiḥ || 18 ||

buddhiśca tē mahāprājña dēvairapi duranvayā |
śōkēnābhiprasuptaṁ tē jñānaṁ sambōdhayāmyaham || 19 ||

divyaṁ ca mānuṣaṁ ca tvamātmanaśca parākramam |
ikṣvākuvr̥ṣabhāvēkṣya yatasva dviṣatāṁ vadhē || 20 ||

kiṁ tē sarvavināśēna kr̥tēna puruṣarṣabha |
tamēva tvaṁ ripuṁ pāpaṁ vijñāyōddhartumarhasi || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣaṭṣaṣṭhitamaḥ sargaḥ || 66 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed