Aranya Kanda Sarga 67 – araṇyakāṇḍa saptaṣaṣṭhitamaḥ sargaḥ (67)


|| gr̥dhrarājadarśanam ||

pūrvajō:’pyuktamātrastu lakṣmaṇēna subhāṣitam |
sāragrāhī mahāsāraṁ pratijagrāha rāghavaḥ || 1 ||

sannigr̥hya mahābāhuḥ pravr̥ttaṁ kōpamātmanaḥ |
avaṣṭabhya dhanuścitraṁ rāmō lakṣmaṇamabravīt || 2 ||

kiṁ kariṣyāvahē vatsa kva vā gacchāva lakṣmaṇa |
kēnōpāyēna paśyēyaṁ sītāmiti vicintaya || 3 ||

taṁ tathā paritāpārtaṁ lakṣmaṇō rāmamabravīt |
idamēva janasthānaṁ tvamanvēṣitumarhasi || 4 ||

rākṣasairbahubhiḥ kīrṇaṁ nānādrumalatāyutam |
santīha giridurgāṇi nirdarāḥ kandarāṇi ca || 5 ||

guhāśca vividhā ghōrāḥ nānāmr̥gagaṇākulāḥ |
āvāsāḥ kinnarāṇāṁ ca gandharvabhavanāni ca || 6 ||

tāni yuktō mayā sārdhaṁ tvamanvēṣitumarhasi |
tvadvidhā buddhisampannāḥ mahātmānō nararṣabha || 7 ||

āpatsu na prakampantē vāyuvēgairivācalāḥ |
ityuktastadvanaṁ sarvaṁ vicacāra salakṣmaṇaḥ || 8 ||

kruddhō rāmaḥ śaraṁ ghōraṁ sandhāya dhanuṣi kṣuram |
tataḥ parvatakūṭābhaṁ mahābhāgaṁ dvijōttamam || 9 ||

dadarśa patitaṁ bhūmau kṣatajārdraṁ jaṭāyuṣam |
taṁ dr̥ṣṭvā giriśr̥ṅgābhaṁ rāmō lakṣmaṇamabravīt || 10 ||

anēna sītā vaidēhī bhakṣitā nātra saṁśayaḥ |
gr̥dhrarūpamidaṁ rakṣō vyaktaṁ bhavati kānanē || 11 ||

bhakṣayitvā viśālākṣīmāstē sītāṁ yathāsukham |
ēnaṁ vadhiṣyē dīptāsyairghōrairbāṇairajihmagaiḥ || 12 ||

ityuktvā:’bhyapatadgr̥dhraṁ sandhāya dhanuṣi kṣuram |
kruddhō rāmaḥ samudrāntāṁ kampayanniva mēdinīm || 13 ||

taṁ dīnaṁ dīnayā vācā saphēnaṁ rudhiraṁ vaman |
abhyabhāṣata pakṣī tu rāmaṁ daśarathātmajam || 14 ||

yāmōṣadhimivāyuṣmannanvēṣasi mahāvanē |
sā dēvī mama ca prāṇā rāvaṇēnōbhayaṁ hr̥tam || 15 ||

tvayā virahitā dēvī lakṣmaṇēna ca rāghava |
hriyamāṇā mayā dr̥ṣṭā rāvaṇēna balīyasā || 16 ||

sītāmabhyavapannō:’haṁ rāvaṇaśca raṇē mayā |
vidhvaṁsitarathaścātra pātitō dharaṇītalē || 17 ||

ētadasya dhanurbhagnamētadasya śarāvaram |
ayamasya rathō rāma bhagnaḥ sāṅgrāmikō mayā || 18 ||

ayaṁ tu sārathistasya matpakṣō nihatō yudhi |
pariśrāntasya mē pakṣau chittvā khaḍgēna rāvaṇaḥ || 19 ||

sītāmādāya vaidēhīmutpapāta vihāyasam |
rakṣasā nihataṁ pūrvaṁ na māṁ hantuṁ tvamarhasi || 20 ||

rāmastasya tu vijñāya bāṣpapūrṇamukhastadā |
dviguṇīkr̥tatāpārtaḥ sītāsaktāṁ priyāṁ kathām || 21 ||

gr̥dhrarājaṁ pariṣvajya parityajya mahaddhanuḥ |
nipapātāvaśō bhūmau rurōda sahalakṣmaṇaḥ || 22 ||

ēkamēkāyanē durgē niḥśvasantaṁ kathañcana |
samīkṣya duḥkhitatarō rāmaḥ saumitrimabravīt || 23 ||

rājyādbhraṁśō vanē vāsaḥ sītā naṣṭā dvijō hataḥ |
īdr̥śīyaṁ mamālakṣmīrnirdahēdapi pāvakam || 24 ||

sampūrṇamapi cēdadya pratarēyaṁ mahōdadhim |
sō:’pi nūnaṁ mamālakṣmyā viśuṣyētsaritāṁ patiḥ || 25 ||

nāstyabhāgyatarō lōkē mattō:’sminsacarācarē |
yēnēyaṁ mahatī prāptā mayā vyasanavāgurā || 26 ||

ayaṁ pitr̥vayasyō mē gr̥dhrarājō jarānvitaḥ |
śētē vinihatō bhūmau mama bhāgyaviparyayāt || 27 ||

ityēvamuktvā bahuśō rāghavaḥ sahalakṣmaṇaḥ |
jaṭāyuṣaṁ ca pasparśaṁ pitr̥snēhaṁ vidarśayan || 28 ||

nikr̥ttapakṣaṁ rudhirāvasiktaṁ
sa gr̥dhrarājaṁ parirabhya rāmaḥ |
kva maithilī prāṇasamā mamēti
vimucya vācaṁ nipapāta bhūmau || 29 ||

ityārṣē śrīmadrāmāyaṇē vālmīkiyē ādikāvyē araṇyakāṇḍē saptaṣaṣṭhitamaḥ sargaḥ || 67 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed