Aranya Kanda Sarga 68 – araṇyakāṇḍa aṣṭaṣaṣṭhitamaḥ sargaḥ (68)


|| jaṭāyuḥ saṁskāraḥ ||

rāmaḥ samprēkṣya taṁ gr̥dhraṁ bhuvi raudrēṇapātitam |
saumitriṁ mitrasampannamidaṁ vacanamabravīt || 1 ||

mamāyaṁ nūnamarthēṣu yatamānō vihaṅgamaḥ |
rākṣasēna hataḥ saṅkhyē prāṇāṁstyakṣyati dustyajān || 2 ||

ayamasya śarīrē:’sminprāṇō lakṣmaṇa vidyatē |
tathāhi svarahīnō:’yaṁ viklavaḥ samudīkṣatē || 3 ||

jaṭāyō yadi śaknōṣi vākyaṁ vyāharituṁ punaḥ |
sītāmākhyāhi bhadraṁ tē vadhamākhyāhi cātmanaḥ || 4 ||

kiṁ nimittō:’haratsītāṁ rāvaṇastasya kiṁ mayā |
aparādhaṁ tu yaṁ dr̥ṣṭvā rāvaṇēna hr̥tā priyā || 5 ||

kathaṁ taccandrasaṅkāśaṁ mukhamāsīnmanōharam |
sītayā kāni cōktāni tasminkālē dvijōttama || 6 ||

kathaṁ vīryaḥ kathaṁ rūpaḥ kiṁ karmā sa ca rākṣasaḥ |
kva cāsya bhavanaṁ tāta brūhi mē paripr̥cchataḥ || 7 ||

tamudvīkṣyātha dīnātmā vilapantamanantaram |
vācā:’tisannayā rāmaṁ jaṭāyuridamabravīt || 8 ||

hr̥tā sā rākṣasēndrēṇa rāvaṇēna vihāyasā |
māyāmāsthāya vipulāṁ vātadurdinasaṅkulām || 9 ||

pariśrāntasya mē tāta pakṣau chittvā sa rākṣasaḥ |
sītāmādāya vaidēhīṁ prayātō dakṣiṇāṁ diśam || 10 ||

uparudhyanti mē prāṇāḥ dr̥ṣṭirbhramati rāghava |
paśyāmi vr̥kṣānsauvarṇānuśīrakr̥tamūrdhajān || 11 ||

yēna yātō muhūrtēna sītāmādāya rāvaṇaḥ |
vipranaṣṭaṁ dhanaṁ kṣipraṁ tatsvāmi pratipadyatē || 12 ||

vindō nāma muhūrtō:’yaṁ sa ca kākutstha nābudhat |
tvatpriyāṁ jānakīṁ hr̥tvā rāvaṇō rākṣasēśvaraḥ || 13 ||

jhaṣavadbaḍiśaṁ gr̥hya kṣipramēva vinaśyati |
na ca tvayā vyathā kāryā janakasya sutāṁ prati || 14 ||

vaidēhyā raṁsyasē kṣipraṁ hatvā taṁ rākṣasaṁ raṇē |
asaṁmūḍhasya gr̥dhrasya rāmaṁ pratyanubhāṣataḥ || 15 ||

āsyātsusrāva rudhiraṁ mriyamāṇasva sāmiṣam |
putrō viśravasaḥ sākṣātbhrātā vaiśravaṇasya ca || 16 ||

ityuktvā durlabhānprāṇānmumōca patagēśvaraḥ |
brūhi brūhīti rāmasya bruvāṇasya kr̥tāñjalēḥ || 17 ||

tyaktvā śarīraṁ gr̥dhrasya jagmuḥ prāṇā vihāyasam |
sa nikṣipya śirō bhūmau prasārya caraṇau tadā || 18 ||

vikṣipya ca śarīraṁ svaṁ papāta dharaṇītalē |
taṁ gr̥dhraṁ prēkṣya tāmrākṣaṁ gatāsumacalōpamam || 19 ||

rāmaḥ subahubhirduḥkhairdīnaḥ saumitrimabravīt |
bahūni rakṣasāṁ vāsē varṣāṇi vasatā sukham || 20 ||

anēna daṇḍakāraṇyē viśīrṇamiha pakṣiṇā |
anēkavārṣikō yastu cirakālasamutthitaḥ || 21 ||

sō:’yamadya hataḥ śētē kālō hi duratikramaḥ |
paśya lakṣmaṇa gr̥dhrō:’yamupakārī hataśca mē || 22 ||

sītāmabhyavapannō vai rāvaṇēna balīyasā |
gr̥dhrarājyaṁ parityajya pitr̥paitāmahaṁ mahat || 23 ||

mama hētōrayaṁ prāṇānmumōca patagēśvaraḥ |
sarvatra khalu dr̥śyantē sādhavō dharmacāriṇaḥ || 24 ||

śūrāḥ śaraṇyāḥ saumitrē tiryagyōnigatēṣvapi |
sītāharaṇajaṁ duḥkhaṁ na mē saumya tathāgatam || 25 ||

yathā vināśō gr̥dhrasya matkr̥tē ca parantapa |
rājā daśarathaḥ śrīmānyathā mama mahāyaśāḥ || 26 ||

pūjanīyaśca mānyaśca tathā:’yaṁ patagēśvaraḥ |
saumitrē hara kāṣṭhāni nirmathiṣyāmi pāvakam || 27 ||

gr̥dhrarājaṁ didhakṣāmi matkr̥tē nidhanaṁ gatam |
nāthaṁ patagalōkasya citāmārōpya rāghava || 28 ||

imaṁ dhakṣyāmi saumitrē hataṁ raudrēṇa rakṣasā |
yā gatiryajñaśīlānāmāhitāgnēśca yā gatiḥ || 29 ||

aparāvartināṁ yā ca yā ca bhūmipradāyinām |
mayā tvaṁ samanujñātō gaccha lōkānanuttamān || 30 ||

gr̥dhrarāja mahāsattva saṁskr̥taśca mayā vraja |
ēvamuktvā citāṁ dīptāmārōpya patagēśvaram || 31 ||

dadāha rāmō dharmātmā svabandhumiva duḥkhitaḥ |
rāmō:’tha sahasaumitrirvanaṁ gatvā sa vīryavān || 32 ||

sthūlānhatvā mahārōhīnanu tastāra taṁ dvijam |
rōhimāṁsāni cōtkr̥tya pēśīkr̥tya mahāyaśāḥ || 33 ||

śakunāya dadau rāmō ramyē haritaśādvalē |
yattatprētasya martyasya kathayanti dvijātayaḥ || 34 ||

tatsvargagamanaṁ tasya pitryaṁ rāmō jajāpa ha |
tatō gōdāvarīṁ gatvā nadīṁ naravarātmajau || 35 ||

udakaṁ cakratustasmai gr̥dhrarājāya tāvubhau |
śāstradr̥ṣṭēna vidhinā jalē gr̥dhrāya rāghavau |
snātvā tau gr̥dhrarājāya udakaṁ cakratustadā || 36 ||

sa gr̥dhrarājaḥ kr̥tavānyaśaskaraṁ
suduṣkaraṁ karma raṇē nipātitaḥ |
maharṣikalpēna ca saṁskr̥tastadā
jagāma puṇyāṁ gatimātmanaḥ śubhām || 37 ||

kr̥tōdakau tāvapi pakṣisattamē
sthirāṁ ca buddhiṁ praṇidhāya jagmutuḥ |
pravēśya sītādhigamē tatō manō
vanaṁ surēndrāviva viṣṇuvāsavau || 38 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē aṣṭaṣaṣṭhitamaḥ sargaḥ || 68 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed