Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jaṭāyuḥ saṁskāraḥ ||
rāmaḥ samprēkṣya taṁ gr̥dhraṁ bhuvi raudrēṇapātitam |
saumitriṁ mitrasampannamidaṁ vacanamabravīt || 1 ||
mamāyaṁ nūnamarthēṣu yatamānō vihaṅgamaḥ |
rākṣasēna hataḥ saṅkhyē prāṇāṁstyakṣyati dustyajān || 2 ||
ayamasya śarīrē:’sminprāṇō lakṣmaṇa vidyatē |
tathāhi svarahīnō:’yaṁ viklavaḥ samudīkṣatē || 3 ||
jaṭāyō yadi śaknōṣi vākyaṁ vyāharituṁ punaḥ |
sītāmākhyāhi bhadraṁ tē vadhamākhyāhi cātmanaḥ || 4 ||
kiṁ nimittō:’haratsītāṁ rāvaṇastasya kiṁ mayā |
aparādhaṁ tu yaṁ dr̥ṣṭvā rāvaṇēna hr̥tā priyā || 5 ||
kathaṁ taccandrasaṅkāśaṁ mukhamāsīnmanōharam |
sītayā kāni cōktāni tasminkālē dvijōttama || 6 ||
kathaṁ vīryaḥ kathaṁ rūpaḥ kiṁ karmā sa ca rākṣasaḥ |
kva cāsya bhavanaṁ tāta brūhi mē paripr̥cchataḥ || 7 ||
tamudvīkṣyātha dīnātmā vilapantamanantaram |
vācā:’tisannayā rāmaṁ jaṭāyuridamabravīt || 8 ||
hr̥tā sā rākṣasēndrēṇa rāvaṇēna vihāyasā |
māyāmāsthāya vipulāṁ vātadurdinasaṅkulām || 9 ||
pariśrāntasya mē tāta pakṣau chittvā sa rākṣasaḥ |
sītāmādāya vaidēhīṁ prayātō dakṣiṇāṁ diśam || 10 ||
uparudhyanti mē prāṇāḥ dr̥ṣṭirbhramati rāghava |
paśyāmi vr̥kṣānsauvarṇānuśīrakr̥tamūrdhajān || 11 ||
yēna yātō muhūrtēna sītāmādāya rāvaṇaḥ |
vipranaṣṭaṁ dhanaṁ kṣipraṁ tatsvāmi pratipadyatē || 12 ||
vindō nāma muhūrtō:’yaṁ sa ca kākutstha nābudhat |
tvatpriyāṁ jānakīṁ hr̥tvā rāvaṇō rākṣasēśvaraḥ || 13 ||
jhaṣavadbaḍiśaṁ gr̥hya kṣipramēva vinaśyati |
na ca tvayā vyathā kāryā janakasya sutāṁ prati || 14 ||
vaidēhyā raṁsyasē kṣipraṁ hatvā taṁ rākṣasaṁ raṇē |
asaṁmūḍhasya gr̥dhrasya rāmaṁ pratyanubhāṣataḥ || 15 ||
āsyātsusrāva rudhiraṁ mriyamāṇasva sāmiṣam |
putrō viśravasaḥ sākṣātbhrātā vaiśravaṇasya ca || 16 ||
ityuktvā durlabhānprāṇānmumōca patagēśvaraḥ |
brūhi brūhīti rāmasya bruvāṇasya kr̥tāñjalēḥ || 17 ||
tyaktvā śarīraṁ gr̥dhrasya jagmuḥ prāṇā vihāyasam |
sa nikṣipya śirō bhūmau prasārya caraṇau tadā || 18 ||
vikṣipya ca śarīraṁ svaṁ papāta dharaṇītalē |
taṁ gr̥dhraṁ prēkṣya tāmrākṣaṁ gatāsumacalōpamam || 19 ||
rāmaḥ subahubhirduḥkhairdīnaḥ saumitrimabravīt |
bahūni rakṣasāṁ vāsē varṣāṇi vasatā sukham || 20 ||
anēna daṇḍakāraṇyē viśīrṇamiha pakṣiṇā |
anēkavārṣikō yastu cirakālasamutthitaḥ || 21 ||
sō:’yamadya hataḥ śētē kālō hi duratikramaḥ |
paśya lakṣmaṇa gr̥dhrō:’yamupakārī hataśca mē || 22 ||
sītāmabhyavapannō vai rāvaṇēna balīyasā |
gr̥dhrarājyaṁ parityajya pitr̥paitāmahaṁ mahat || 23 ||
mama hētōrayaṁ prāṇānmumōca patagēśvaraḥ |
sarvatra khalu dr̥śyantē sādhavō dharmacāriṇaḥ || 24 ||
śūrāḥ śaraṇyāḥ saumitrē tiryagyōnigatēṣvapi |
sītāharaṇajaṁ duḥkhaṁ na mē saumya tathāgatam || 25 ||
yathā vināśō gr̥dhrasya matkr̥tē ca parantapa |
rājā daśarathaḥ śrīmānyathā mama mahāyaśāḥ || 26 ||
pūjanīyaśca mānyaśca tathā:’yaṁ patagēśvaraḥ |
saumitrē hara kāṣṭhāni nirmathiṣyāmi pāvakam || 27 ||
gr̥dhrarājaṁ didhakṣāmi matkr̥tē nidhanaṁ gatam |
nāthaṁ patagalōkasya citāmārōpya rāghava || 28 ||
imaṁ dhakṣyāmi saumitrē hataṁ raudrēṇa rakṣasā |
yā gatiryajñaśīlānāmāhitāgnēśca yā gatiḥ || 29 ||
aparāvartināṁ yā ca yā ca bhūmipradāyinām |
mayā tvaṁ samanujñātō gaccha lōkānanuttamān || 30 ||
gr̥dhrarāja mahāsattva saṁskr̥taśca mayā vraja |
ēvamuktvā citāṁ dīptāmārōpya patagēśvaram || 31 ||
dadāha rāmō dharmātmā svabandhumiva duḥkhitaḥ |
rāmō:’tha sahasaumitrirvanaṁ gatvā sa vīryavān || 32 ||
sthūlānhatvā mahārōhīnanu tastāra taṁ dvijam |
rōhimāṁsāni cōtkr̥tya pēśīkr̥tya mahāyaśāḥ || 33 ||
śakunāya dadau rāmō ramyē haritaśādvalē |
yattatprētasya martyasya kathayanti dvijātayaḥ || 34 ||
tatsvargagamanaṁ tasya pitryaṁ rāmō jajāpa ha |
tatō gōdāvarīṁ gatvā nadīṁ naravarātmajau || 35 ||
udakaṁ cakratustasmai gr̥dhrarājāya tāvubhau |
śāstradr̥ṣṭēna vidhinā jalē gr̥dhrāya rāghavau |
snātvā tau gr̥dhrarājāya udakaṁ cakratustadā || 36 ||
sa gr̥dhrarājaḥ kr̥tavānyaśaskaraṁ
suduṣkaraṁ karma raṇē nipātitaḥ |
maharṣikalpēna ca saṁskr̥tastadā
jagāma puṇyāṁ gatimātmanaḥ śubhām || 37 ||
kr̥tōdakau tāvapi pakṣisattamē
sthirāṁ ca buddhiṁ praṇidhāya jagmutuḥ |
pravēśya sītādhigamē tatō manō
vanaṁ surēndrāviva viṣṇuvāsavau || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē aṣṭaṣaṣṭhitamaḥ sargaḥ || 68 ||
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.