Aranya Kanda Sarga 8 – araṇyakāṇḍa aṣṭamaḥ sargaḥ (8)


|| sutīkṣṇābhyanujñā ||

rāmastu sahasaumitriḥ sutīkṣṇēnābhipūjitaḥ |
pariṇāmya niśāṁ tatra prabhātē pratyabudhyata || 1 ||

utthāya tu yathākālaṁ rāghavaḥ saha sītayā |
upāspr̥śatsuśītēna jalēnōtpalagandhinā || 2 ||

atha tē:’gniṁ surāṁścaiva vaidēhī rāmalakṣmaṇau |
kālyaṁ vidhivadabhyarcya tapasviśaraṇē vanē || 3 ||

udayantaṁ dinakaraṁ dr̥ṣṭvā vigatakalmaṣāḥ |
sutīkṣṇamabhigamyēdaṁ ślakṣṇaṁ vacanamabruvan || 4 ||

sukhōṣitāḥ sma bhagavaṁstvayā pūjyēna pūjitāḥ |
āpr̥cchāmaḥ prayāsyāmō munayastvarayanti naḥ || 5 ||

tvarāmahē vayaṁ draṣṭuṁ kr̥tsnamāśramamaṇḍalam |
r̥ṣīṇāṁ puṇyaśīlānāṁ daṇḍakāraṇyavāsinām || 6 ||

abhyanujñātumicchāmaḥ sahaibhirmunipuṅgavaiḥ |
dharmanityaistapōdāntairviśikhairiva pāvakaiḥ || 7 ||

aviṣahyātapō yāvatsūryō nātivirājatē |
amārgēṇāgatāṁ lakṣmīṁ prāpyēvānvayavarjitaḥ || 8 ||

tāvadicchāmahē gantumityuktvā caraṇau munēḥ |
vavandē saha saumitriḥ sītayā saha rāghavaḥ || 9 ||

tau saṁspr̥śantau caraṇāvutthāpya munipuṅgavaḥ |
gāḍhamāliṅgya sasnēhamidaṁ vacanamabravīt || 10 ||

ariṣṭaṁ gaccha panthānaṁ rāma saumitriṇā saha |
sītayā cānayā sārdhaṁ chāyayēvānuvr̥ttayā || 11 ||

paśyāśramapadaṁ ramyaṁ daṇḍakāraṇyavāsinām |
ēṣāṁ tapasvināṁ vīra tapasā bhāvitātmanām || 12 ||

suprājyaphalamūlāni puṣpitāni vanāni ca |
praśastamr̥gayūthāni śāntapakṣigaṇāni ca || 13 ||

phullapaṅkajaṣaṇḍāni prasannasalilāni ca |
kāraṇḍavavikīrṇāni taṭākāni sarāṁsi ca || 14 ||

drakṣyasē dr̥ṣṭiramyāṇi giriprasravaṇāni ca |
ramaṇīyānyaraṇyāni mayūrābhirutāni ca || 15 ||

gamyatāṁ vatsa saumitrē bhavānapi ca gacchatu |
āgantavyaṁ tvayā tāta punarēvāśramaṁ mama || 16 ||

ēvamuktastathētyuktvā kākutsthaḥ sahalakṣmaṇaḥ |
pradakṣiṇaṁ muniṁ kr̥tvā prasthātumupacakramē || 17 ||

tataḥ śubhatarē tūṇī dhanuṣī cāyatēkṣaṇā |
dadau sītā tayōrbhrātrōḥ khaḍgau ca vimalau tataḥ || 18 ||

ābadhya ca śubhē tūṇī cāpau cādāya sasvanau |
niṣkrāntāvāśramādgantumubhau tau rāmalakṣmaṇau || 19 ||

śrīmantau rūpasampannau dīpyamānau svatējasā |
prasthitau dhr̥tacāpau tau sītayā saha rāghavau || 20 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē aṣṭamaḥ sargaḥ || 8 ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed