Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śrīrāmapaṭṭābhiṣēkaḥ ||
śirasyañjalimādhāya kaikēyyānandavardhanaḥ |
babhāṣē bharatō jyēṣṭhaṁ rāmaṁ satyaparākramam || 1 ||
pūjitā māmikā mātā dattaṁ rājyamidaṁ mama |
taddadāmi punastubhyaṁ yathā tvamadadā mama || 2 ||
dhuramēkākinā nyastāmr̥ṣabhēṇa balīyasā |
kiśōravadguruṁ bhāraṁ na vōḍhumahamutsahē || 3 ||
vārivēgēna mahatā bhinnaḥ sēturiva kṣaran |
durbandhanamidaṁ manyē rājyacchidramasaṁvr̥tam || 4 ||
gatiṁ khara ivāśvasya haṁsasyēva ca vāyasaḥ |
nānvētumutsahē rāma tava mārgamarindama || 5 ||
yathā cārōpitō vr̥kṣō jātaścāntarnivēśanē |
mahāṁśca sudurārōhō mahāskandhapraśākhavān || 6 ||
śīryēta puṣpitō bhūtvā na phalāni pradarśayan |
tasya nānubhavēdarthaṁ yasya hētōḥ sa rōpyatē || 7 ||
ēṣōpamā mahābāhō tvadarthaṁ vēttumarhasi |
yadyasmānmanujēndra tvaṁ bhaktānbhr̥tyānna śādhi hi || 8 ||
jagadadyābhiṣiktaṁ tvāmanupaśyatu sarvataḥ |
pratapantamivādityaṁ madhyāhnē dīptatējasam || 9 ||
tūryasaṅghātanirghōṣaiḥ kāñcīnūpuranisvanaiḥ |
madhurairgītaśabdaiśca pratibudhyasva rāghava || 10 ||
yāvadāvartatē cakraṁ yāvatī ca vasundharā |
tāvattvamiha sarvasya svāmitvamanuvartaya || 11 ||
bharatasya vacaḥ śrutvā rāmaḥ parapurañjayaḥ |
tathēti pratijagrāha niṣasādāsanē śubhē || 12 ||
tataḥ śatrughnavacanānnipuṇāḥ śmaśruvardhakāḥ |
sukhahastāḥ suśīghrāśca rāghavaṁ paryupāsata || 13 ||
pūrvaṁ tu bharatē snātē lakṣmaṇē ca mahābalē |
sugrīvē vānarēndrē ca rākṣasēndrē vibhīṣaṇē || 14 ||
viśōdhitajaṭaḥ snātaścitramālyānulēpanaḥ |
mahārhavasanō rāmastasthau tatra śriyā jvalan || 15 ||
pratikarma ca rāmasya kārayāmāsa vīryavān |
lakṣmaṇasya ca lakṣmīvānikṣvākukulavardhanaḥ || 16 ||
pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ |
ātmanaiva tadā cakrurmanasvinyō manōharam || 17 ||
tatō vānarapatnīnāṁ sarvāsāmēva śōbhanam |
cakāra yatnātkausalyā prahr̥ṣṭā putralālasā || 18 ||
tataḥ śatrughnavacanātsumantrō nāma sārathiḥ |
yōjayitvā:’bhicakrāma rathaṁ sarvāṅgaśōbhanam || 19 ||
arkamaṇḍalasaṅkāśaṁ divyaṁ dr̥ṣṭvā rathōttamam |
ārurōha mahābāhū rāmaḥ satyaparākramaḥ || 20 ||
sugrīvō hanumāṁścaiva mahēndrasadr̥śadyutī |
snātau divyanibhairvastrairjagmatuḥ śubhakuṇḍalau || 21 ||
varābharaṇasampannā yayustāḥ śubhakuṇḍalāḥ |
sugrīvapatnyaḥ sītā ca draṣṭuṁ nagaramutsukāḥ || 22 ||
ayōdhyāyāṁ tu sacivā rājñō daśarathasya yē |
purōhitaṁ puraskr̥tya mantrayāmāsurarthavat || 23 ||
aśōkō vijayaścaiva sumantraścaiva saṅgatāḥ |
mantrayanrāmavr̥ddhyarthamr̥ddhyarthaṁ nagarasya ca || 24 ||
sarvamēvābhiṣēkārthaṁ jayārhasya mahātmanaḥ |
kartumarhatha rāmasya yadyanmaṅgalapūrvakam || 25 ||
iti tē mantriṇaḥ sarvē sandiśya tu purōhitam |
nagarānniryayustūrṇaṁ rāmadarśanabuddhayaḥ || 26 ||
hariyuktaṁ sahasrākṣō rathamindra ivānaghaḥ |
prayayau rathamāsthāya rāmō nagaramuttamam || 27 ||
jagrāha bharatō raśmīñśatrughnaśchatramādadē |
lakṣmaṇō vyajanaṁ tasya mūrdhni samparyavījayat || 28 ||
śvētaṁ ca vālavyajanaṁ jagrāha purataḥ sthitaḥ |
aparaṁ candrasaṅkāśaṁ rākṣasēndrō vibhīṣaṇaḥ || 29 ||
r̥ṣisaṅghaistadā:’:’kāśē dēvaiśca samarudgaṇaiḥ |
stūyamānasya rāmasya śuśruvē madhuradhvaniḥ || 30 ||
tataḥ śatruñjayaṁ nāma kuñjaraṁ parvatōpamam |
ārurōha mahātējāḥ sugrīvaḥ plavagarṣabhaḥ || 31 ||
navanāgasahasrāṇi yayurāsthāya vānarāḥ |
mānuṣaṁ vigrahaṁ kr̥tvā sarvābharaṇabhūṣitāḥ || 32 ||
śaṅkhaśabdapraṇādaiśca dundubhīnāṁ ca nisvanaiḥ |
prayayau puruṣavyāghrastāṁ purīṁ harmyamālinīm || 33 ||
dadr̥śustē samāyāntaṁ rāghavaṁ sapuraḥsaram |
virājamānaṁ vapuṣā rathēnātirathaṁ tadā || 34 ||
tē vardhayitvā kākutsthaṁ rāmēṇa pratinanditāḥ |
anujagmurmahātmānaṁ bhrātr̥bhiḥ parivāritam || 35 ||
amātyairbrāhmaṇaiścaiva tathā prakr̥tibhirvr̥taḥ |
śriyā virurucē rāmō nakṣatrairiva candramāḥ || 36 ||
sa purōgāmibhistūryaistālasvastikapāṇibhiḥ |
pravyāharadbhirmuditairmaṅgalāni yayau vr̥taḥ || 37 ||
akṣataṁ jātarūpaṁ ca gāvaḥ kanyāstathā dvijāḥ |
narā mōdakahastāśca rāmasya puratō yayuḥ || 38 ||
sakhyaṁ ca rāmaḥ sugrīvē prabhāvaṁ cānilātmajē |
vānarāṇāṁ ca tatkarma rākṣasānāṁ ca tadbalam || 39 ||
vibhīṣaṇasya samyōgamācacakṣē ca mantriṇām |
śrutvā tu vismayaṁ jagmurayōdhyāpuravāsinaḥ || 40 ||
dyutimānētadākhyāya rāmō vānarasaṁvr̥taḥ |
hr̥ṣṭapuṣṭajanākīrṇāmayōdhyāṁ pravivēśa ha || 41 ||
tatō hyabhyucchrayanpaurāḥ patākāstē gr̥hē gr̥hē |
aikṣvākādhyuṣitaṁ ramyamāsasāda piturgr̥ham || 42 ||
athābravīdrājaputrō bharataṁ dharmiṇāṁ varam | [sutō]
arthōpahitayā vācā madhuraṁ raghunandanaḥ || 43 ||
piturbhavanamāsādya praviśya ca mahātmanaḥ |
kausalyāṁ ca sumitrāṁ ca kaikēyīmabhivādayat || 44 ||
yacca madbhavanaṁ śrēṣṭhaṁ sāśōkavanikaṁ mahat |
muktāvaiḍūryasaṅkīrṇaṁ sugrīvāya nivēdaya || 45 ||
tasya tadvacanaṁ śrutvā bharataḥ satyavikramaḥ |
pāṇau gr̥hītvā sugrīvaṁ pravivēśa tamālayam || 46 ||
tatastailapradīpāṁśca paryaṅkāstaraṇāni ca |
gr̥hītvā viviśuḥ kṣipraṁ śatrughnēna pracōditāḥ || 47 ||
uvāca ca mahātējāḥ sugrīvaṁ rāghavānujaḥ |
abhiṣēkāya rāmasya dūtānājñāpaya prabhō || 48 ||
sauvarṇānvānarēndrāṇāṁ caturṇāṁ caturō ghaṭān |
dadau kṣipraṁ sa sugrīvaḥ sarvaratnavibhūṣitān || 49 ||
yathā pratyūṣasamayē caturṇāṁ sāgarāmbhasām |
pūrṇairghaṭaiḥ pratīkṣadhvaṁ tathā kuruta vānarāḥ || 50 ||
ēvamuktā mahātmānō vānarā vāraṇōpamāḥ |
utpēturgaganaṁ śīghraṁ garuḍānilaśīghragāḥ || 51 ||
jāmbavāṁśca suṣēṇaśca vēgadarśī ca vānarāḥ | [hanūmāṁśca]
r̥ṣabhaścaiva kalaśāñjalapūrṇānathānayan || 52 ||
nadīśatānāṁ pañcānāṁ jalaṁ kumbhēṣu cāharan |
pūrvātsamudrātkalaśaṁ jalapūrṇamathānayat || 53 ||
suṣēṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam |
r̥ṣabhō dakṣiṇāttūrṇaṁ samudrājjalamāharat || 54 ||
raktacandanaśākhābhiḥ saṁvr̥taṁ kāñcanaṁ ghaṭam |
gavayaḥ paścimāttōyamājahāra mahārṇavāt || 55 ||
ratnakumbhēna mahatā śītaṁ mārutavikramaḥ |
uttarācca jalaṁ śīghraṁ garuḍānilavikramaḥ || 56 ||
ājahāra sa dharmātmā nalaḥ sarvaguṇānvitaḥ |
tatastairvānaraśrēṣṭhairānītaṁ prēkṣya tajjalam || 57 ||
abhiṣēkāya rāmasya śatrughnaḥ sacivaiḥ saha |
purōhitāya śrēṣṭhāya suhr̥dbhyaśca nyavēdayat || 58 ||
|| paṭṭābhiṣēka ghaṭṭaḥ ||
tataḥ sa prayatō vr̥ddhō vasiṣṭhō brāhmaṇaiḥ saha |
rāmaṁ ratnamayē pīṭhē sahasītaṁ nyavēśayat || 59 ||
vasiṣṭhō vāmadēvaśca jābāliratha kāśyapaḥ |
kātyāyanaḥ suyajñaśca gautamō vijayastathā || 60 ||
abhyaṣiñcannaravyāghraṁ prasannēna sugandhinā |
salilēna sahasrākṣaṁ vasavō vāsavaṁ yathā || 61 ||
r̥tvigbhirbrāhmaṇaiḥ pūrvaṁ kanyābhirmantribhistathā |
yōdhaiścaivābhyaṣiñcaṁstē samprahr̥ṣṭāḥ sanaigamaiḥ || 62 ||
sarvauṣadhirasairdivyairdaivatairnabhasi sthitaiḥ |
caturbhirlōkapālaiśca sarvairdēvaiśca saṅgataiḥ || 63 ||
[* adhikaślōkāḥ – kirīṭa varṇana
brahmaṇā nirmitaṁ pūrvaṁ kirīṭaṁ ratnaśōbhitam |
abhiṣiktaḥ purā yēna manustaṁ dīptatējasam || 64 ||
tasyānvavāyē rājānaḥ kramādyēnābhiṣēcitāḥ |
sabhāyāṁ hēmakluptāyāṁ śōbhitāyāṁ mahājanaiḥ || 65 ||
ratnairnānāvidhaiścaiva citritāyāṁ suśōbhanaiḥ |
nānāratnamayē pīṭhē kalpayitvā yathāvidhi || 66 ||
*]
kirīṭēna tataḥ paścādvasiṣṭhēna mahātmanā |
r̥tvigbhirbhūṣaṇaiścaiva samayōkṣyata rāghavaḥ || 67 ||
chatraṁ tu tasya jagrāha śatrughnaḥ pāṇḍuraṁ śubham |
śvētaṁ ca vālavyajanaṁ sugrīvō vānarēśvaraḥ || 68 ||
aparaṁ candrasaṅkāśaṁ rākṣasēndrō vibhīṣaṇaḥ |
mālāṁ jvalantīṁ vapuṣā kāñcanīṁ śatapuṣkarām || 69 ||
rāghavāya dadau vāyurvāsavēna pracōditaḥ |
sarvaratnasamāyuktaṁ maṇiratnavibhūṣitam || 70 ||
muktāhāraṁ narēndrāya dadau śakrapracōditaḥ |
prajagurdēvagandharvā nanr̥tuścāpsarōgaṇāḥ || 71 ||
abhiṣēkē tadarhasya tadā rāmasya dhīmataḥ |
bhūmiḥ sasyavatī caiva phalavantaśca pādapāḥ || 72 ||
gandhavanti ca puṣpāṇi babhūvū rāghavōtsavē |
sahasraśatamaśvānāṁ dhēnūnāṁ ca gavāṁ tathā || 73 ||
dadau śataṁ vr̥ṣānpūrvaṁ dvijēbhyō manujarṣabhaḥ |
triṁśatkōṭīrhiraṇyasya brāhmaṇēbhyō dadau punaḥ || 74 ||
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ |
arkaraśmipratīkāśāṁ kāñcanīṁ maṇivigrahām || 75 ||
sugrīvāya srajaṁ divyāṁ prāyacchanmanujarṣabhaḥ |
vaiḍūryamaṇicitrē ca vajraratnavibhūṣitē || 76 ||
vāliputrāya dhr̥timānaṅgadāyāṅgadē dadau |
maṇipravarajuṣṭaṁ ca muktāhāramanuttamam || 77 ||
sītāyai pradadau rāmaścandraraśmisamaprabham |
arajē vāsasī divyē śubhānyābharaṇāni ca || 78 ||
avēkṣamāṇā vaidēhī pradadau vāyusūnavē |
avamucyātmanaḥ kaṇṭhāddhāraṁ janakanandinī || 79 ||
avaikṣata harīnsarvānbhartāraṁ ca muhurmuhuḥ |
tāmiṅgitajñaḥ samprēkṣya babhāṣē janakātmajām || 80 ||
pradēhi subhagē hāraṁ yasya tuṣṭāsi bhāmini |
pauruṣaṁ vikramō buddhiryasminnētāni sarvaśaḥ || 81 ||
dadau sā vāyuputrāya taṁ hāramasitēkṣaṇā |
hanumāṁstēna hārēṇa śuśubhē vānararṣabhaḥ || 82 ||
candrāṁśucayagaurēṇa śvētābhrēṇa yathā:’calaḥ |
tatō dvividamaindābhyāṁ nīlāya ca parantapaḥ || 83 ||
sarvānkāmaguṇānvīkṣya pradadau vasudhādhipaḥ |
sarvē vānaravr̥ddhāśca yē cānyē vānarēśvarāḥ || 84 ||
vāsōbhirbhūṣaṇaiścaiva yathārhaṁ pratipūjitāḥ |
vibhīṣaṇō:’tha sugrīvō hanumān jāmbavāṁstathā || 85 ||
sarvavānaramukhyāśca rāmēṇākliṣṭakarmaṇā |
yathārhaṁ pūjitāḥ sarvaiḥ kāmai ratnaiśca puṣkalaiḥ || 86 ||
prahr̥ṣṭamanasaḥ sarvē jagmurēva yathāgatam |
natvā sarvē mahātmānaṁ tatastē plavagarṣabhāḥ || 87 ||
visr̥ṣṭāḥ pārthivēndrēṇa kiṣkindhāmabhyupāgaman |
sugrīvō vānaraśrēṣṭhō dr̥ṣṭvā rāmābhiṣēcanam || 88 ||
pūjitaścaiva rāmēṇa kiṣkindhāṁ prāviśatpurīm |
rāmēṇa sarvakāmaiśca yathārhaṁ pratipūjitaḥ || 89 ||
labdhvā kuladhanaṁ rājā laṅkāṁ prāyādvibhīṣaṇaḥ |
sa rājyamakhilaṁ śāsannihatārirmahāyaśāḥ || 90 ||
rāghavaḥ paramōdāraḥ śaśāsa parayā mudā |
uvāca lakṣmaṇaṁ rāmō dharmajñaṁ dharmavatsalaḥ || 91 ||
ātiṣṭha dharmajña mayā sahēmāṁ
gāṁ pūrvarājādhyuṣitāṁ balēna |
tulyaṁ mayā tvaṁ pitr̥bhirdhr̥tā yā
tāṁ yauvarājyē dhuramudvahasva || 92 ||
sarvātmanā paryanunīyamānō
yadā na saumitrirupaiti yōgam |
niyujyamānō:’pi ca yauvarājyē
tatō:’bhyaṣiñcadbharataṁ mahātmā || 93 ||
pauṇḍarīkāśvamēdhābhyāṁ vājapēyēna cāsakr̥t |
anyaiśca vividhairyajñairayajatpārthivātmajaḥ || 94 ||
rājyaṁ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ |
śatāśvamēdhānājahrē sadaśvānbhūridakṣiṇān || 95 ||
ājānulambabāhuḥ sa mahāskandhaḥ pratāpavān |
lakṣmaṇānucarō rāmaḥ pr̥thivīmanvapālayat || 96 ||
rāghavaścāpi dharmātmā prāpya rājyamanuttamam |
ījē bahuvidhairyajñaiḥ sasuhr̥jjñātibāndhavaḥ || 97 ||
na paryadēvanvidhavā na ca vyālakr̥taṁ bhayam |
na vyādhijaṁ bhayaṁ cāsīdrāmē rājyaṁ praśāsati || 98 || [vāpi]
nirdasyurabhavallōkō nānarthaḥ kaṁ-cidaspr̥śat |
na ca sma vr̥ddhā bālānāṁ prētakāryāṇi kurvatē || 99 ||
sarvaṁ muditamēvāsītsarvō dharmaparō:’bhavat |
rāmamēvānupaśyantō nābhyahiṁsanparasparam || 100 ||
āsanvarṣasahasrāṇi tathā putrasahasriṇaḥ |
nirāmayā viśōkāśca rāmē rājyaṁ praśāsati || 101 ||
rāmō rāmō rāma iti prajānāmabhavankathāḥ |
rāmabhūtaṁ jagadabhūdrāmē rājyaṁ praśāsati || 102 ||
nityapuṣpā nityaphalāstaravaḥ skandhavistr̥tāḥ |
kālē varṣī ca parjanyaḥ sukhasparśaśca mārutaḥ || 103 ||
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā lōbhavivarjitāḥ |
svakarmasu pravartantē tuṣṭāḥ svairēva karmabhiḥ || 104 ||
āsanprajā dharmaratā rāmē śāsati nānr̥tāḥ |
sarvē lakṣaṇasampannāḥ sarvē dharmaparāyaṇāḥ || 105 ||
daśa varṣasahasrāṇi daśa varṣaśatāni ca |
bhrātr̥bhiḥ sahitaḥ śrīmānrāmō rājyamakārayat || 106 ||
|| rāmāyaṇa phalaśruti ||
dhanyaṁ yaśasyamāyuṣyaṁ rājñāṁ ca vijayāvaham |
ādikāvyamidaṁ tvārṣaṁ purā vālmīkinā kr̥tam || 107 ||
yaḥ paṭhēcchr̥ṇuyāllōkē naraḥ pāpādvimucyatē |
putrakāmastu putrānvai dhanakāmō dhanāni ca || 108 ||
labhatē manujō lōkē śrutvā rāmābhiṣēcanam |
mahīṁ vijayatē rājā ripūṁścāpyadhitiṣṭhati || 109 ||
rāghavēṇa yathā mātā sumitrā lakṣmaṇēna ca |
bharatēna ca kaikēyī jīvaputrāstathā striyaḥ || 110 ||
bhaviṣyanti sadānandāḥ putrapautrasamanvitāḥ |
śrutvā rāmāyaṇamidaṁ dīrghamāyuśca vindati || 111 ||
rāmasya vijayaṁ caiva sarvamakliṣṭakarmaṇaḥ |
śr̥ṇōti ya idaṁ kāvyamārṣaṁ vālmīkinā kr̥tam || 112 ||
śraddadhānō jitakrōdhō durgāṇyatitaratyasau |
samāgamaṁ pravāsāntē labhatē cāpi bāndhavaiḥ || 113 ||
prārthitāṁśca varānsarvānprāpnuyādiha rāghavāt |
śravaṇēna surāḥ sarvē prīyantē saṁ-praśr̥ṇvatām || 114 ||
vināyakāśca śāmyanti gr̥hē tiṣṭhanti yasya vai |
vijayēta mahīṁ rājā pravāsī svastimānvrajēt || 115 ||
striyō rajasvalāḥ śrutvā putrānsūyuranuttamān |
pūjayaṁśca paṭhaṁścēmamitihāsaṁ purātanam || 116 ||
sarvapāpātpramucyēta dīrghamāyuravāpnuyāt |
praṇamya śirasā nityaṁ śrōtavyaṁ kṣatriyairdvijāt || 117 ||
aiśvaryaṁ putralābhaśca bhaviṣyati na saṁśayaḥ |
rāmāyaṇamidaṁ kr̥tsnaṁ śr̥ṇvataḥ paṭhataḥ sadā || 118 ||
prīyatē satataṁ rāmaḥ sa hi viṣṇuḥ sanātanaḥ |
ādidēvō mahābāhurharirnārāyaṇaḥ prabhuḥ |
sākṣādrāmō raghuśrēṣṭhaḥ śēṣō lakṣmaṇa ucyatē || 119 ||
kuṭumbavr̥ddhiṁ dhanadhānyavr̥ddhiṁ
striyaśca mukhyāḥ sukhamuttamaṁ ca |
śr̥tvā śubhaṁ kāvyamidaṁ mahārthaṁ
prāpnōti sarvāṁ bhuvi cārthasiddhim || 120 ||
āyuṣyamārōgyakaraṁ yaśasyaṁ
saubhrātr̥kaṁ buddhikaraṁ śubhaṁ ca |
śrōtavyamētanniyamēna sadbhi-
-rākhyānamōjaskaramr̥ddhikāmaiḥ || 121 ||
ēvamētatpurāvr̥ttamākhyānaṁ bhadramastu vaḥ |
pravyāharata visrabdhaṁ balaṁ viṣṇōḥ pravardhatām || 122 ||
dēvāśca sarvē tuṣyanti grahaṇācchravaṇāttathā |
rāmāyaṇasya śravaṇāttuṣyanti pitarastathā || 123 ||
bhaktyā rāmasya yē cēmāṁ saṁhitāmr̥ṣiṇā kr̥tām |
lēkhayantīha ca narāstēṣāṁ vāsastriviṣṭapē || 124 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē śrīrāmapaṭṭābhiṣēkō nāma ēkatriṁśaduttaraśatatamaḥ sargaḥ |
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.