Yuddha Kanda Sarga 130 – yuddhakāṇḍa triṁśaduttaraśatatamaḥ sargaḥ (130)


|| bharatasamāgamaḥ ||

śrutvā tu paramānaṁdaṁ bharataḥ satyavikramaḥ |
hr̥ṣṭamājñāpayāmāsa śatrughnaṁ paravīrahā || 1 ||

daivatāni ca sarvāṇi caityāni nagarasya ca |
sugaṁdhamālyairvāditrairarcaṁtu śucayo narāḥ || 2 ||

sūtāḥ stutipurāṇajñāḥ sarve vaitālikāstathā |
sarve vāditrakuśalā gaṇakāścāpi saṁghaśaḥ || 3 ||

abhiniryāṁtu rāmasya draṣṭuṁ śaśinibhaṁ mukham |
bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā || 4 ||

viṣṭīranekasāhasrāścodayāmāsa vīryavān |
samīkuruta nimnāni viṣamāṇi samāni ca || 5 ||

sthalāni ca nirasyaṁtāṁ naṁdigrāmāditaḥ param |
siṁcaṁtu pr̥thivīṁ kr̥tsnāṁ himaśītena vāriṇā || 6 ||

tato:’bhyavakiraṁtvanye lājaiḥ puṣpaiśca sarvaśaḥ |
samucchritapatākāstu rathyāḥ puravarottame || 7 ||

śobhayaṁtu ca veśmāni sūryasyodayanaṁ prati |
sragdāmabhirmuktapuṣpaiḥ sugaṁdhaiḥ paṁcavarṇakaiḥ || 8 ||

rājamārgamasaṁbādhaṁ kiraṁtu śataśo narāḥ |
rājadārāstathā:’mātyāḥ sainyāḥ senāgaṇāṁganāḥ || 9 ||

brāhmaṇāśca sarājanyāḥ śreṇīmukhẏāstathā gaṇāḥ |
dhr̥ṣṭirjayaṁto vijayaḥ siddhārtho hyarthasādhakaḥ || 10 ||

aśoko maṁtrapālaśca sumaṁtraścāpi niryayuḥ |
mattairnāgasahasraiśca śātakuṁbhavibhūṣitaiḥ || 11 ||

apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ |
niryayusturagākrāṁtai rathaiśca sumahārathāḥ || 12 ||

śaktyuṣṭiprāsahastānāṁ sadhvajānāṁ patākinām |
turagāṇāṁ sahasraiśca mukhyairmukhyanarānvitaiḥ || 13 ||

padātīnāṁ sahasraiśca vīrāḥ parivr̥tā yayuḥ |
tato yānānyupārūḍhāḥ sarvā daśarathastriyaḥ || 14 ||

kausalyāṁ pramukhe kr̥tvā sumitrāṁ cāpi niryayuḥ |
kaikeyyā sahitāḥ sarvā naṁdigrāmamupāgaman || 15 ||

kr̥tsnaṁ ca nagaraṁ tattu naṁdigrāmamupāgamat |
aśvānāṁ khuraśabdena rathanemisvanena ca || 16 ||

śaṁkhaduṁdubhinādena saṁcacāleva medinī |
dvijātimukhyairdharmātmā śreṇīmukhyaiḥ sanaigamaiḥ || 17 ||

mālyamodakahastaiśca maṁtribhirbharato vr̥taḥ |
śaṁkhabherīninādaiśca vaṁdibhiścābhivaṁditaḥ || 18 ||

āryapādau gr̥hītvā tu śirasā dharmakovidaḥ |
pāṁḍuraṁ chatramādāya śuklamālyopaśobhitam || 19 ||

śukle ca vālavyajane rājārhe hemabhūṣite |
upavāsakr̥śo dīnaścīrakr̥ṣṇājināṁbaraḥ || 20 ||

bhrāturāgamanaṁ śrutvā tatpūrvaṁ harṣamāgataḥ |
pratyudyayau tato rāmaṁ mahātmā sacivaiḥ saha || 21 ||

samīkṣya bharato vākyamuvāca pavanātmajam |
kaccinna khalu kāpeyī sevyate calacittatā || 22 ||

na hi paśyāmi kākutsthaṁ rāmamāryaṁ paraṁtapam |
kaccinna khalu dr̥śyaṁte vānarāḥ kāmarūpiṇaḥ || 23 ||

athaivamukte vacane hanumānidamabravīt |
arthaṁ vijñāpayanneva bharataṁ satyavikramam || 24 ||

sadāphalānkusumitānvr̥kṣānprāpya madhusravān |
bharadvājaprasādena mattabhramaranāditān || 25 ||

tasya caiṣa varo datto vāsavena paraṁtapa |
sasainyasya tadā:’:’tithyaṁ kr̥taṁ sarvaguṇānvitam || 26 ||

nisvanaḥ śrūyate bhīmaḥ prahr̥ṣṭānāṁ vanaukasām |
manye vānarasenā sā nadīṁ tarati gomatīm || 27 ||

rajovarṣaṁ samuddhūtaṁ paśya vālukinīṁ prati |
manye sālavanaṁ ramyaṁ lolayaṁti plavaṁgamāḥ || 28 ||

tadetaddr̥śyate dūrādvimalaṁ caṁdrasannibham |
vimānaṁ puṣpakaṁ divyaṁ manasā brahmanirmitam || 29 ||

rāvaṇaṁ bāṁdhavaiḥ sārdhaṁ hatvā labdhaṁ mahātmanā |
taruṇādityasaṁkāśaṁ vimānaṁ rāmavāhanam || 30 ||

dhanadasya prasādena divyametanmanojavam |
etasminbhrātarau vīrau vaidehyā saha rāghavau || 31 ||

sugrīvaśca mahātejā rākṣaseṁdro vibhīṣaṇaḥ |
tato harṣasamudbhūto nisvano divamaspr̥śat || 32 ||

strībālayuvavr̥ddhānāṁ rāmo:’yamiti kīrtite |
rathakuṁjaravājibhyaste:’vatīrya mahīṁ gatāḥ || 33 ||

dadr̥śustaṁ vimānasthaṁ narāḥ somamivāṁbare |
prāṁjalirbharato bhūtvā prahr̥ṣṭo rāghavonmukhaḥ || 34 ||

svāgatena yathārthena tato rāmamapūjayat |
manasā brahmaṇā sr̥ṣṭe vimāne bharatāgrajaḥ || 35 ||

rarāja pr̥thudīrghākṣo vajrapāṇirivāparaḥ |
tato vimānāgragataṁ bharato bhrātaraṁ tadā || 36 ||

vavaṁde prayato rāmaṁ merusthamiva bhāskaram |
tato rāmābhyanujñātaṁ tadvimānamanuttamam || 37 ||

haṁsayuktaṁ mahāvegaṁ niṣpapāta mahītale |
āropito vimānaṁ tadbharataḥ satyavikramaḥ || 38 ||

rāmamāsādya muditaḥ punarevābhyavādayat |
taṁ samutthāpya kākutsthaścirasyākṣipathaṁ gatam || 39 ||

aṁke bharatamāropya muditaḥ pariṣasvaje |
tato lakṣmaṇamāsādya vaidehīṁ cābhyavādayat || 40 || [paraṁtapa]

abhivādya tataḥ prīto bharato nāma cābravīt |
sugrīvaṁ kaikayīputro jāṁbavaṁtaṁ tathā:’ṁgadam || 41 ||

maiṁdaṁ ca dvividaṁ nīlamr̥ṣabhaṁ pariṣasvaje |
suṣeṇaṁ ca nalaṁ caiva gavākṣaṁ gaṁdhamādanam || 42 ||

śarabhaṁ panasaṁ caiva bharataḥ pariṣasvaje |
te kr̥tvā mānuṣaṁ rūpaṁ vānarāḥ kāmarūpiṇaḥ || 43 ||

kuśalaṁ paryapr̥cchaṁste prahr̥ṣṭā bharataṁ tadā |
athābravīdrājaputraḥ sugrīvaṁ vānararṣabham || 44 ||

pariṣvajya mahātejā bharato dharmiṇāṁ varaḥ |
tvamasmākaṁ caturṇāṁ tu bhrātā sugrīva paṁcamaḥ || 45 ||

sauhr̥dājjāyate mitramapakāro:’rilakṣaṇam |
vibhīṣaṇaṁ ca bharataḥ sāṁtvavākyamathābravīt || 46 ||

diṣṭyā tvayā sahāyena kr̥taṁ karma suduṣkaram |
śatrughnaśca tadā rāmamabhivādya salakṣmaṇam || 47 ||

sītāyāścaraṇau paścādvinayādabhyavāfdayat |
rāmo mātaramāsādya viṣaṇṇāṁ śokakarśitām || 48 ||

jagrāha praṇataḥ pādau mano mātuḥ prasādayan |
abhivādya sumitrāṁ ca kaikeyīṁ ca yaśasvinīṁ || 49 ||

sa mātr̥̄śca tataḥ sarvāḥ purohitamupāgamat |
svāgataṁ te mahābāho kausalyānaṁdavardhana || 50 ||

iti prāṁjalayaḥ sarve nāgarā rāmamabruvan |
tānyaṁjalisahasrāṇi pragr̥hītāni nāgaraiḥ || 51 ||

vyākośānīva padmāni dadarśa bharatāgrajaḥ |
pāduke te tu rāmasya gr̥hītvā bharataḥ svayam || 52 ||

caraṇābhyāṁ nareṁdrasya yojayāmāsa dharmavit |
abravīcca tadā rāmaṁ bharataḥ sa kr̥tāṁjaliḥ || 53 ||

etatte rakṣitaṁ rājanrājyaṁ niryātitaṁ mayā |
adya janma kr̥tārthaṁ me saṁvr̥ttaśca manorathaḥ || 54 ||

yastvāṁ paśyāmi rājānamayodhyāṁ punarāgatam |
avekṣatāṁ bhavānkośaṁ koṣṭhāgāraṁ puraṁ balam || 55 ||

bhavatastejasā sarvaṁ kr̥taṁ daśaguṇaṁ mayā |
tathā bruvāṇaṁ bharataṁ dr̥ṣṭvā taṁ bhrātr̥vatsalam || 56 ||

mumucurvānarā bāṣpaṁ rākṣasaśca vibhīṣaṇaḥ |
tataḥ praharṣādbharatamaṁkamāropya rāghavaḥ || 57 ||

yayau tena vimānena sasainyo bharatāśramam |
bharatāśramamāsādya sasainyo rāghavastadā || 58 ||

avatīrya vimānāgrādavatasthe mahītale |
abravīcca tadā rāmastadvimānamanuttamam || 59 ||

vaha vaiśravaṇaṁ devamanujānāmi gamyatām |
tato rāmābhyanujñātaṁ tadvimānamanuttamam |
uttarāṁ diśamāgamya jagāma dhanadālayam || 60 ||

purohitasyātmasamasya rāghavo
br̥haspateḥ śakra ivāmarādhipaḥ |
nipīḍya pādau pr̥thagāsane śubhe
sahaiva tenopaviveśa rāghavaḥ || 61 ||

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye yuddhakāṁḍe triṁśaduttaraśatatamaḥ sargaḥ || 130 ||

yuddhakāṇḍa ēkatriṁśaduttaraśatatamaḥ sargaḥ (131) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed