Yuddha Kanda Sarga 129 – yuddhakāṇḍa ēkōnatriṁśaduttaraśatatamaḥ sargaḥ (129)


|| hanūmadbharatasambhāṣaṇam ||

bahūni nāma varṣāṇi gatasya sumahadvanam |
śr̥ṇōmyahaṁ prītikaraṁ mama nāthasya kīrtanam || 1 ||

kalyāṇī bata gāthēyaṁ laukikī pratibhāti mē |
ēti jīvantamānandō naraṁ varṣaśatādapi || 2 ||

rāghavasya harīṇāṁ ca kathamāsītsamāgamaḥ |
kasmindēśē kimāśritya tattvamākhyāhi pr̥cchataḥ || 3 ||

sa pr̥ṣṭō rājaputrēṇa br̥syāṁ samupavēśitaḥ |
ācacakṣē tataḥ sarvaṁ rāmasya caritaṁ vanē || 4 ||

yathā pravrājitō rāmō māturdattō varastava |
yathā ca putraśōkēna rājā daśarathō mr̥taḥ || 5 ||

yathā dūtaistvamānītastūrṇaṁ rājagr̥hātprabhō |
tvayā:’yōdhyāṁ praviṣṭēna yathā rājyaṁ na cēpsitam || 6 ||

citrakūṭaṁ giriṁ gatvā rājyēnāmitrakarśanaḥ |
nimantritastvayā bhrātā dharmamācaritā satām || 7 ||

sthitēna rājñō vacanē yathā rājyaṁ visarjitam |
āryasya pādukē gr̥hya yathā:’si punarāgataḥ || 8 ||

sarvamētanmahābāhō yathāvadviditaṁ tava |
tvayi pratiprayātē tu yadvr̥ttaṁ tannibōdha mē || 9 ||

apayātē tvayi tadā samudbhrāntamr̥gadvijam |
paridyūnamivātyarthaṁ tadvanaṁ samapadyata || 10 ||

taddhastimr̥ditaṁ ghōraṁ siṁhavyāghramr̥gāyutam |
pravivēśātha vijanaṁ sumahaddaṇḍakāvanam || 11 ||

tēṣāṁ purastādbalavāngacchatāṁ gahanē vanē |
ninadansumahānādaṁ virādhaḥ pratyadr̥śyata || 12 ||

tamutkṣipya mahānādamūrdhvabāhumadhōmukham |
nikhātē prakṣipanti sma nadantamiva kuñjaram || 13 ||

tatkr̥tvā duṣkaraṁ karma bhrātarau rāmalakṣmaṇau |
sāyāhnē śarabhaṅgasya ramyamāśramamīyatuḥ || 14 ||

śarabhaṅgē divaṁ prāptē rāmaḥ satyaparākramaḥ |
abhivādya munīnsarvāñjanasthānamupāgamat || 15 ||

tataḥ paścācchūrpaṇakhā rāmapārśvamupāgatā |
tatō rāmēṇa sandiṣṭō lakṣmaṇaḥ sahasōtthitaḥ || 16 ||

pragr̥hya khaḍgaṁ cicchēda karṇanāsaṁ mahābalaḥ |
caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām || 17 ||

hatāni vasatā tatra rāghavēṇa mahātmanā |
ēkēna saha saṅgamya raṇē rāmēṇa saṅgatāḥ || 18 ||

ahnaścaturthabhāgēna niḥśēṣā rākṣasāḥ kr̥tāḥ |
mahābalā mahāvīryāstapasō vighnakāriṇaḥ || 19 ||

nihatā rāghavēṇājau daṇḍakāraṇyavāsinaḥ |
rākṣasāśca viniṣpiṣṭāḥ kharaśca nihatō raṇē || 20 ||

tatastēnārditā bālā rāvaṇaṁ samupāgatā |
rāvaṇānucarō ghōrō mārīcō nāma rākṣasaḥ || 21 ||

lōbhayāmāsa vaidēhīṁ bhūtvā ratnamayō mr̥gaḥ |
athainamabravīdrāmaṁ vaidēhī gr̥hyatāmiti || 22 ||

ahō manōharaḥ kānta āśramō nō bhaviṣyati |
tatō rāmō dhanuṣpāṇirdhāvantamanudhāvati || 23 ||

sa taṁ jaghāna dhāvantaṁ śarēṇānataparvaṇā |
atha saumya daśagrīvō mr̥gaṁ yātē tu rāghavē || 24 ||

lakṣmaṇē cāpi niṣkrāntē pravivēśāśramaṁ tadā |
jagrāha tarasā sītāṁ grahaḥ khē rōhiṇīmiva || 25 ||

trātukāmaṁ tatō yuddhē hatvā gr̥dhraṁ jaṭāyuṣam |
pragr̥hya sītāṁ sahasā jagāmāśu sa rāvaṇaḥ || 26 ||

tatastvadbhutasaṅkāśāḥ sthitāḥ parvatamūrdhani |
sītāṁ gr̥hītvā gacchantaṁ vānarāḥ parvatōpamāḥ || 27 ||

dadr̥śurvismitāstatra rāvaṇaṁ rākṣasādhipam |
pravivēśa tatō laṅkāṁ rāvaṇō lōkarāvaṇaḥ || 28 ||

tāṁ suvarṇaparikrāntē śubhē mahati vēśmani |
pravēśya maithilīṁ vākyaiḥ sāntvayāmāsa rāvaṇaḥ || 29 ||

tr̥ṇavadbhāṣitaṁ tasya taṁ ca nairr̥tapuṅgavam |
acintayantī vaidēhī aśōkavanikāṁ gatā || 30 ||

nyavartata tatō rāmō mr̥gaṁ hatvā mahāvanē |
nivartamānaḥ kākutsthō:’dr̥ṣṭvā gr̥dhraṁ pravivyathē || 31 ||

gr̥dhraṁ hataṁ tatō dagdhvā rāmaḥ priyasakhaṁ pituḥ |
mārgamāṇastu vaidēhīṁ rāghavaḥ sahalakṣmaṇaḥ || 32 ||

gōdāvarīmanvacaradvanōddēśāṁśca puṣpitān |
āsēdaturmahāraṇyē kabandhaṁ nāma rākṣasam || 33 ||

tataḥ kabandhavacanādrāmaḥ satyaparākramaḥ |
r̥śyamūkaṁ giriṁ gatvā sugrīvēṇa samāgataḥ || 34 ||

tayōḥ samāgamaḥ pūrvaṁ prītyā hārdō vyajāyata |
bhrātrā nirastaḥ kr̥ddhēna sūgrīvō vālinā purā || 35 ||

itarētarasaṁvādātpragāḍhaḥ praṇayastayōḥ |
rāmasya bāhuvīryēṇa svarājyaṁ pratyapādayat || 36 ||

vālinaṁ samarē hatvā mahākāyaṁ mahābalam |
sugrīvaḥ sthāpitō rājyē sahitaḥ sarvavānaraiḥ || 37 ||

rāmāya pratijānītē rājaputryāśca mārgaṇam |
ādiṣṭā vānarēndrēṇa sugrīvēṇa mahātmanā || 38 ||

daśa kōṭyaḥ plavaṅgānāṁ sarvāḥ prasthāpitā diśaḥ |
tēṣāṁ nō viprakr̥ṣṭānāṁ vindhyē parvatasattamē || 39 ||

bhr̥śaṁ śōkābhitaptānāṁ mahānkālō:’tyavartata |
bhrātā tu gr̥dhrarājasya sampātirnāma vīryavān || 40 ||

samākhyāti sma vasatiṁ sītāyā rāvaṇālayē |
sō:’haṁ duḥkhaparītānāṁ duḥkhaṁ tajjñātināṁ nudan || 41 ||

ātmavīryaṁ samāsthāya yōjanānāṁ śataṁ plutaḥ |
tatrāhamēkāmadrākṣamaśōkavanikāṁ gatām || 42 ||

kauśēyavastrāṁ malināṁ nirānandāṁ dr̥ḍhavratām |
tayā samētya vidhivatpr̥ṣṭvā sarvamaninditām || 43 ||

abhijñānaṁ ca mē dattamarciṣmānsa mahāmaṇiḥ |
abhijñānaṁ maṇiṁ labdhvā caritārthō:’hamāgataḥ || 44 ||

mayā ca punarāgamya rāmasyākliṣṭakarmaṇaḥ |
abhijñānaṁ mayā dattamarciṣmānsa mahāmaṇiḥ || 45 ||

śrutvā tāṁ maithilīṁ hr̥ṣṭastvāśaśaṁsē sa jīvitam |
jīvitāntamanuprāptaḥ pītvā:’mr̥tamivāturaḥ || 46 ||

udyōjayiṣyannudyōgaṁ dadhrē kāmaṁ vadhē manaḥ |
jighāṁsuriva lōkāntē sarvāṁllōkānvibhāvasuḥ || 47 ||

tataḥ samudramāsādya nalaṁ sētumakārayat |
ataratkapivīrāṇāṁ vāhinī tēna sētunā || 48 ||

prahastamavadhīnnīlaḥ kumbhakarṇaṁ tu rāghavaḥ |
lakṣmaṇō rāvaṇasutaṁ svayaṁ rāmastu rāvaṇam || 49 ||

sa śakrēṇa samāgamya yamēna varuṇēna ca |
mahēśvarasvayambhūbhyāṁ tathā daśarathēna ca || 50 ||

taiśca dattavaraḥ śrīmānr̥ṣibhiśca samāgataḥ |
surarṣibhiśca kākutsthō varām̐llēbhē parantapaḥ || 51 ||

sa tu dattavaraḥ prītyā vānaraiśca samāgataḥ |
puṣpakēṇa vimānēna kiṣkindhāmabhyupāgamat || 52 ||

taṁ gaṅgāṁ punarāsādya vasantaṁ munisannidhau |
avighnaṁ puṣyayōgēna śvō rāmaṁ draṣṭumarhasi || 53 ||

tatastu satyaṁ hanumadvacō maha-
-nniśamya hr̥ṣṭō bharataḥ kr̥tāñjaliḥ |
uvāca vāṇīṁ manasaḥ praharṣiṇīṁ
cirasya pūrṇaḥ khalu mē manōrathaḥ || 54 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnatriṁśaduttaraśatatamaḥ sargaḥ || 129 ||

yuddhakāṇḍa triṁśaduttaraśatatamaḥ sargaḥ (130) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed