Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmadbharatasambhāṣaṇam ||
bahūni nāma varṣāṇi gatasya sumahadvanam |
śr̥ṇōmyahaṁ prītikaraṁ mama nāthasya kīrtanam || 1 ||
kalyāṇī bata gāthēyaṁ laukikī pratibhāti mē |
ēti jīvantamānandō naraṁ varṣaśatādapi || 2 ||
rāghavasya harīṇāṁ ca kathamāsītsamāgamaḥ |
kasmindēśē kimāśritya tattvamākhyāhi pr̥cchataḥ || 3 ||
sa pr̥ṣṭō rājaputrēṇa br̥syāṁ samupavēśitaḥ |
ācacakṣē tataḥ sarvaṁ rāmasya caritaṁ vanē || 4 ||
yathā pravrājitō rāmō māturdattō varastava |
yathā ca putraśōkēna rājā daśarathō mr̥taḥ || 5 ||
yathā dūtaistvamānītastūrṇaṁ rājagr̥hātprabhō |
tvayā:’yōdhyāṁ praviṣṭēna yathā rājyaṁ na cēpsitam || 6 ||
citrakūṭaṁ giriṁ gatvā rājyēnāmitrakarśanaḥ |
nimantritastvayā bhrātā dharmamācaritā satām || 7 ||
sthitēna rājñō vacanē yathā rājyaṁ visarjitam |
āryasya pādukē gr̥hya yathā:’si punarāgataḥ || 8 ||
sarvamētanmahābāhō yathāvadviditaṁ tava |
tvayi pratiprayātē tu yadvr̥ttaṁ tannibōdha mē || 9 ||
apayātē tvayi tadā samudbhrāntamr̥gadvijam |
paridyūnamivātyarthaṁ tadvanaṁ samapadyata || 10 ||
taddhastimr̥ditaṁ ghōraṁ siṁhavyāghramr̥gāyutam |
pravivēśātha vijanaṁ sumahaddaṇḍakāvanam || 11 ||
tēṣāṁ purastādbalavāngacchatāṁ gahanē vanē |
ninadansumahānādaṁ virādhaḥ pratyadr̥śyata || 12 ||
tamutkṣipya mahānādamūrdhvabāhumadhōmukham |
nikhātē prakṣipanti sma nadantamiva kuñjaram || 13 ||
tatkr̥tvā duṣkaraṁ karma bhrātarau rāmalakṣmaṇau |
sāyāhnē śarabhaṅgasya ramyamāśramamīyatuḥ || 14 ||
śarabhaṅgē divaṁ prāptē rāmaḥ satyaparākramaḥ |
abhivādya munīnsarvāñjanasthānamupāgamat || 15 ||
tataḥ paścācchūrpaṇakhā rāmapārśvamupāgatā |
tatō rāmēṇa sandiṣṭō lakṣmaṇaḥ sahasōtthitaḥ || 16 ||
pragr̥hya khaḍgaṁ cicchēda karṇanāsaṁ mahābalaḥ |
caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām || 17 ||
hatāni vasatā tatra rāghavēṇa mahātmanā |
ēkēna saha saṅgamya raṇē rāmēṇa saṅgatāḥ || 18 ||
ahnaścaturthabhāgēna niḥśēṣā rākṣasāḥ kr̥tāḥ |
mahābalā mahāvīryāstapasō vighnakāriṇaḥ || 19 ||
nihatā rāghavēṇājau daṇḍakāraṇyavāsinaḥ |
rākṣasāśca viniṣpiṣṭāḥ kharaśca nihatō raṇē || 20 ||
tatastēnārditā bālā rāvaṇaṁ samupāgatā |
rāvaṇānucarō ghōrō mārīcō nāma rākṣasaḥ || 21 ||
lōbhayāmāsa vaidēhīṁ bhūtvā ratnamayō mr̥gaḥ |
athainamabravīdrāmaṁ vaidēhī gr̥hyatāmiti || 22 ||
ahō manōharaḥ kānta āśramō nō bhaviṣyati |
tatō rāmō dhanuṣpāṇirdhāvantamanudhāvati || 23 ||
sa taṁ jaghāna dhāvantaṁ śarēṇānataparvaṇā |
atha saumya daśagrīvō mr̥gaṁ yātē tu rāghavē || 24 ||
lakṣmaṇē cāpi niṣkrāntē pravivēśāśramaṁ tadā |
jagrāha tarasā sītāṁ grahaḥ khē rōhiṇīmiva || 25 ||
trātukāmaṁ tatō yuddhē hatvā gr̥dhraṁ jaṭāyuṣam |
pragr̥hya sītāṁ sahasā jagāmāśu sa rāvaṇaḥ || 26 ||
tatastvadbhutasaṅkāśāḥ sthitāḥ parvatamūrdhani |
sītāṁ gr̥hītvā gacchantaṁ vānarāḥ parvatōpamāḥ || 27 ||
dadr̥śurvismitāstatra rāvaṇaṁ rākṣasādhipam |
pravivēśa tatō laṅkāṁ rāvaṇō lōkarāvaṇaḥ || 28 ||
tāṁ suvarṇaparikrāntē śubhē mahati vēśmani |
pravēśya maithilīṁ vākyaiḥ sāntvayāmāsa rāvaṇaḥ || 29 ||
tr̥ṇavadbhāṣitaṁ tasya taṁ ca nairr̥tapuṅgavam |
acintayantī vaidēhī aśōkavanikāṁ gatā || 30 ||
nyavartata tatō rāmō mr̥gaṁ hatvā mahāvanē |
nivartamānaḥ kākutsthō:’dr̥ṣṭvā gr̥dhraṁ pravivyathē || 31 ||
gr̥dhraṁ hataṁ tatō dagdhvā rāmaḥ priyasakhaṁ pituḥ |
mārgamāṇastu vaidēhīṁ rāghavaḥ sahalakṣmaṇaḥ || 32 ||
gōdāvarīmanvacaradvanōddēśāṁśca puṣpitān |
āsēdaturmahāraṇyē kabandhaṁ nāma rākṣasam || 33 ||
tataḥ kabandhavacanādrāmaḥ satyaparākramaḥ |
r̥śyamūkaṁ giriṁ gatvā sugrīvēṇa samāgataḥ || 34 ||
tayōḥ samāgamaḥ pūrvaṁ prītyā hārdō vyajāyata |
bhrātrā nirastaḥ kr̥ddhēna sūgrīvō vālinā purā || 35 ||
itarētarasaṁvādātpragāḍhaḥ praṇayastayōḥ |
rāmasya bāhuvīryēṇa svarājyaṁ pratyapādayat || 36 ||
vālinaṁ samarē hatvā mahākāyaṁ mahābalam |
sugrīvaḥ sthāpitō rājyē sahitaḥ sarvavānaraiḥ || 37 ||
rāmāya pratijānītē rājaputryāśca mārgaṇam |
ādiṣṭā vānarēndrēṇa sugrīvēṇa mahātmanā || 38 ||
daśa kōṭyaḥ plavaṅgānāṁ sarvāḥ prasthāpitā diśaḥ |
tēṣāṁ nō viprakr̥ṣṭānāṁ vindhyē parvatasattamē || 39 ||
bhr̥śaṁ śōkābhitaptānāṁ mahānkālō:’tyavartata |
bhrātā tu gr̥dhrarājasya sampātirnāma vīryavān || 40 ||
samākhyāti sma vasatiṁ sītāyā rāvaṇālayē |
sō:’haṁ duḥkhaparītānāṁ duḥkhaṁ tajjñātināṁ nudan || 41 ||
ātmavīryaṁ samāsthāya yōjanānāṁ śataṁ plutaḥ |
tatrāhamēkāmadrākṣamaśōkavanikāṁ gatām || 42 ||
kauśēyavastrāṁ malināṁ nirānandāṁ dr̥ḍhavratām |
tayā samētya vidhivatpr̥ṣṭvā sarvamaninditām || 43 ||
abhijñānaṁ ca mē dattamarciṣmānsa mahāmaṇiḥ |
abhijñānaṁ maṇiṁ labdhvā caritārthō:’hamāgataḥ || 44 ||
mayā ca punarāgamya rāmasyākliṣṭakarmaṇaḥ |
abhijñānaṁ mayā dattamarciṣmānsa mahāmaṇiḥ || 45 ||
śrutvā tāṁ maithilīṁ hr̥ṣṭastvāśaśaṁsē sa jīvitam |
jīvitāntamanuprāptaḥ pītvā:’mr̥tamivāturaḥ || 46 ||
udyōjayiṣyannudyōgaṁ dadhrē kāmaṁ vadhē manaḥ |
jighāṁsuriva lōkāntē sarvāṁllōkānvibhāvasuḥ || 47 ||
tataḥ samudramāsādya nalaṁ sētumakārayat |
ataratkapivīrāṇāṁ vāhinī tēna sētunā || 48 ||
prahastamavadhīnnīlaḥ kumbhakarṇaṁ tu rāghavaḥ |
lakṣmaṇō rāvaṇasutaṁ svayaṁ rāmastu rāvaṇam || 49 ||
sa śakrēṇa samāgamya yamēna varuṇēna ca |
mahēśvarasvayambhūbhyāṁ tathā daśarathēna ca || 50 ||
taiśca dattavaraḥ śrīmānr̥ṣibhiśca samāgataḥ |
surarṣibhiśca kākutsthō varām̐llēbhē parantapaḥ || 51 ||
sa tu dattavaraḥ prītyā vānaraiśca samāgataḥ |
puṣpakēṇa vimānēna kiṣkindhāmabhyupāgamat || 52 ||
taṁ gaṅgāṁ punarāsādya vasantaṁ munisannidhau |
avighnaṁ puṣyayōgēna śvō rāmaṁ draṣṭumarhasi || 53 ||
tatastu satyaṁ hanumadvacō maha-
-nniśamya hr̥ṣṭō bharataḥ kr̥tāñjaliḥ |
uvāca vāṇīṁ manasaḥ praharṣiṇīṁ
cirasya pūrṇaḥ khalu mē manōrathaḥ || 54 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnatriṁśaduttaraśatatamaḥ sargaḥ || 129 ||
yuddhakāṇḍa triṁśaduttaraśatatamaḥ sargaḥ (130) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.