Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sumantraprēṣaṇam ||
tē tu tāṁ rajanīmuṣya brāhmaṇā vēdapāragāḥ |
upatasthurupasthānaṁ saha rājapurōhitāḥ || 1 ||
amātyā balamukhyāśca mukhyā yē nigamasya ca |
rāghavasyābhiṣēkārthē prīyamāṇāstu saṅgatāḥ || 2 ||
uditē vimalē sūryē puṣyē cābhyāgatē:’hani |
lagnē karkaṭakē prāptē janma rāmasya ca sthitē || 3 ||
abhiṣēkāya rāmasya dvijēndrairupakalpitam |
kāñcanā jalakumbhāśca bhadrapīṭhaṁ svalaṅkr̥tam || 4 ||
rathaśca samyagāstīrṇō bhāsvatā vyāghracarmaṇā |
gaṅgāyamunayōḥ puṇyātsaṅgamādāhr̥taṁ jalam || 5 ||
yāścānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṁsi ca |
prāgvāhāścōrdhvavāhāśca tiryagvāhāḥ samāhitāḥ || 6 ||
tābhyaścaivāhr̥taṁ tōyaṁ samudrēbhyaśca sarvaśaḥ |
salājāḥ kṣīribhiśchannāḥ ghaṭāḥ kāñcanarājatāḥ || 7 ||
padmōtpalayutā bhānti pūrṇāḥ paramavāriṇā |
kṣaudraṁ dadhi ghr̥taṁ lājāḥ darbhāḥ sumanasaḥ payaḥ || 8 ||
vēśyāścaiva śubhācārāḥ sarvābharaṇabhūṣitāḥ |
candrāṁśuvikacaprakhyaṁ kāñcanaṁ ratnabhuṣitam || 9 ||
sajjaṁ tiṣṭhati rāmasya vālavyajanamuttamam |
candramaṇḍalasaṅkāśamātapatraṁ ca pāṇḍaram || 10 ||
sajjaṁ dyutikaraṁ śrīmadabhiṣēkapuraskr̥tam |
pāṇḍaraśca vr̥ṣaḥ sajjaḥ pāṇḍarō:’śvaśca susthitaḥ || 11 || [saṁsthitaḥ]
prasr̥taśca gajaḥ śrīmānaupavāhyaḥ pratīkṣatē |
aṣṭau ca kanyā rucirāḥ sarvābharaṇabhūṣitāḥ || 12 || [māṅgalyāḥ]
vāditrāṇi ca sarvāṇi vandinaśca tathā:’parē |
ikṣvākūṇāṁ yathā rājyē sambhriyētābhiṣēcanam || 13 ||
tathā jātīyamādāya rājaputrābhiṣēcanam |
tē rājavacanāttatra samavētā mahīpatim || 14 ||
apaśyantō:’bruvankō nu rājñō naḥ prativēdayēt |
na paśyāmaśca rājānamuditaśca divākaraḥ || 15 ||
yauvarājyābhiṣēkaśca sajjō rāmasya dhīmataḥ |
iti tēṣu bruvāṇēṣu sārvabhaumānmahīpatīn || 16 ||
abravīttānidaṁ vākyaṁ sumantrō rājasatkr̥taḥ | [sarvān]
rāmaṁ rājñō niyōgēna tvarayā prasthitō:’smyaham || 17 ||
pūjyā rājñō bhavantastu rāmasya ca viśēṣataḥ |
ahaṁ pr̥cchāmi vacanātsukhamāyuṣmatāmaham || 18 ||
rājñaḥ sampratibudhyasya yaccāgamanakāraṇam |
ityuktvāntaḥpuradvāramājagāma purāṇavit || 19 ||
sadā:’saktaṁ ca tadvēśma sumantraḥ pravivēśa ha |
tuṣṭāvāsya tadā vaṁśaṁ praviśya sa viśāmpatēḥ || 20 ||
śayanīyaṁ narēndrasya tadasādya vyatiṣṭhata |
sō:’tyāsādya tu tadvēśma tiraskaraṇimantarā || 21 ||
āśīrbhirguṇayuktābhirabhituṣṭāva rāghavam |
sōmasūryau ca kākutstha śivavaiśravaṇāvapi || 22 ||
varuṇaścāgnirindraśca vijayaṁ pradiśantu tē |
gatā bhagavatī rātriḥ kr̥taṁ kr̥tyamidaṁ tava || 23 ||
budhyasva nr̥paśārdūla kuru kāryamanantaram |
brāhmaṇā balamukhyāśca naigamāścāgatā nr̥pa || 24 ||
darśanaṁ pratikāṅkṣantē pratibudhyasva rāghava |
stuvantaṁ taṁ tadā sūtaṁ sumantraṁ mantrakōvidam || 25 ||
pratibudhya tatō rājā idaṁ vacanamabravīt |
rāmamānaya sūtēti yadasyabhihitō:’nayā || 26 ||
kimidaṁ kāraṇaṁ yēna mamājñā pratihanyatē |
na caiva samprasuptō:’hamānayēhāśu rāghavam || 27 ||
iti rājā daśarathaḥ sūtaṁ tatrānvaśātpunaḥ |
sa rājavacanaṁ śrutvā śirasā praṇipatya tam || 28 || [pratipūjya]
nirjagāma nr̥pāvāsānmanyamānaḥ priyaṁ mahat |
prapannō rājamārgaṁ ca patākādhvajaśōbhitam || 29 ||
hr̥ṣṭaḥ pramuditaḥ sūtō jagāmāśu vilōkayan |
sa sūtastatra śuśrāva rāmādhikaraṇāḥ kathāḥ || 30 ||
abhiṣēcanasamyuktāḥ sarvalōkasya hr̥ṣṭavat |
tatō dadarśa ruciraṁ kailāsaśikharaprabham || 31 ||
rāmavēśma sumantrastu śakravēśmasamaprabham |
mahākavāṭavihitaṁ vitardiśataśōbhitam || 32 ||
kāñcanapratimaikāgraṁ maṇividrumaśōbhitam | [tōraṇam]
śāradābhraghanaprakhyaṁ dīptaṁ mēruguhōpamam || 33 ||
maṇibhirvaramālyānāṁ sumahadbhiralaṅkr̥tam |
muktāmaṇibhirākīrṇaṁ candanāgarudhūpitam || 34 ||
gandhānmanōjñānvisr̥jaddārduraṁ śikharaṁ yathā |
sārasaiśca mayūraiśca ninadadbhirvirājitam || 35 ||
sukr̥tēhāmr̥gākīrṇaṁ sukīrṇaṁ bhittibhistathā |
manaścakṣuśca bhūtānāmādadattigmatējasā || 36 ||
candrabhāskarasaṅkāśaṁ kubērabhavanōpamam |
mahēndradhāmapratimaṁ nānāpakṣisamākulam || 37 ||
mēruśr̥ṅgasamaṁ sūtō rāmavēśma dadarśa ha |
upasthitaiḥ samākīrṇaṁ janairañjalikāribhiḥ || 38 ||
upādāya samākrāntaistathā jānapadairjanaiḥ |
rāmābhiṣēkasumukhairunmukhaiḥ samalaṅkr̥tam || 39 ||
mahāmēghasamaprakhyamudagraṁ suvibhūṣitam |
nānāratnasamākīrṇaṁ kubjakairātakāvr̥tam || 40 ||
sa vājiyuktēna rathēna sārathi-
-rnarākulaṁ rājakulaṁ vilōkayan |
varūthinā rāmagr̥hābhipātinā
purasya sarvasya manāṁsi harṣayan || 41 || [rañjayat]
tataḥ samāsādya mahādhanaṁ maha-
-tprahr̥ṣṭarōmā sa babhūva sārathiḥ |
mr̥gairmayūraiśca samākulōlbaṇaṁ
gr̥haṁ varārhasya śacīpatēriva || 42 ||
sa tatra kailāsanibhāḥ svalaṅkr̥tāḥ
praviśya kakṣyāstridaśālayōpamāḥ |
priyānnarānrāmamatē sthitānbahū-
-napōhya śuddhāntamupasthitō rathī || 43 ||
sa tatra śuśrāva ca harṣayuktāḥ
rāmābhiṣēkārthayutā janānām |
narēndrasūnōrabhimaṅgalārthāḥ
sarvasya lōkasya giraḥ prahr̥ṣṭaḥ || 44 ||
mahēndrasadmapratimaṁ tu vēśma
rāmasya ramyaṁ mr̥gapakṣijuṣṭam |
dadarśa mērōriva śr̥ṅgamuccaṁ
vibhrājamānaṁ prabhayā sumantraḥ || 45 ||
upasthitairañjalikārakaiśca
sōpāyanairjānapadaiśca martyaḥ |
kōṭyā parārdhaiśca vimuktayānaiḥ
samākulaṁ dvārapathaṁ dadarśa || 46 ||
tatō mahāmēghamahīdharābhaṁ
prabhinnamatyaṅkuśamaprasahyam |
rāmaupavāhyaṁ ruciraṁ dadarśa
śatruṁ-jayaṁ nāgamudagrakāyam || 47 ||
svalaṅkr̥tānsāśvarathānsakuñjarā-
-namātyamukhyān śataśaśca vallabhān |
vyapōhya sūtaḥ sahitānsamantataḥ
samr̥ddhamantaḥpuramāvivēśa || 48 ||
tadadrikūṭācalamēghasannibhaṁ
mahāvimānōttamavēśmasaṅghavat |
avāryamāṇaḥ pravivēśa sārathiḥ
prabhūtaratnaṁ makarō yathā:’rṇavam || 49 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcadaśaḥ sargaḥ || 15 ||
ayōdhyākāṇḍa ṣōḍaśaḥ sargaḥ (16) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.