Ayodhya Kanda Sarga 16 – ayōdhyākāṇḍa ṣōḍaśaḥ sargaḥ (16)


|| rāmaprasthānam ||

sa tadantaḥpuradvāraṁ samatītya janākulam |
praviviktāṁ tataḥ kakṣyāmāsasāda purāṇavit || 1 ||

prāsakārmukabibhradbhiryuvabhirmr̥ṣṭakuṇḍalaiḥ |
apramādibhirēkāgraiḥ svanuraktairadhiṣṭhitām || 2 ||

tatra kāṣāyiṇō vr̥ddhānvētrapāṇīn svalaṅkr̥tān |
dadarśa viṣṭhitāndvāriḥ tryadhyakṣānsusamāhitān || 3 ||

tē samīkṣya samāyāntaṁ rāmapriyacikīrṣavaḥ |
sahasōtpatitāḥ sarvē svāsanēbhyaḥ sasambhramāḥ || 4 ||

tānuvāca vinītātmā sūtaputraḥ pradakṣiṇaḥ |
kṣipramākhyāta rāmāya sumantrō dvāri tiṣṭhati || 5 ||

tē rāmamupasaṅgamya bhartuḥ priyacikīrṣavaḥ |
sahabhāryāya rāmāya kṣipramēvācacakṣirē || 6 ||

prativēditamājñāya sūtamabhyantaraṁ pituḥ |
tatraivānāyayāmāsa rāghavapriyakāmyayā || 7 ||

taṁ vaiśravaṇasaṅkāśamupaviṣṭaṁ svalaṅkr̥tam |
dadarśa sūtaḥ paryaṅkē sauvarṇē sōttaracchadē || 8 ||

varāharudhirābhēṇa śucinā ca sugandhinā |
anuliptaṁ parārdhyēna candanēna parantapam || 9 ||

sthitayā pārśvataścāpi vālavyajanahastayā |
upētaṁ sītayā bhūtaścitrayā śaśinaṁ yathā || 10 ||

taṁ tapantamivādityamupapannaṁ svatējasā |
vavandē varadaṁ vandī vinayajñō vinītavat || 11 ||

prāñjalistu sukhaṁ pr̥ṣṭvā vihāraśayanāsanē |
rājaputramuvācēdaṁ sumantrō rājasatkr̥taḥ || 12 ||

kausalyā suprajā rāma pitā tvāṁ draṣṭumicchati |
mahiṣyā saha kaikēyyā gamyatāṁ tatra mā ciram || 13 ||

ēvamuktastu saṁhr̥ṣṭō narasiṁhō mahādyutiḥ |
tataḥ sammānayāmāsa sītāmidamuvāca ha || 14 ||

dēvi dēvaśca dēvī ca samāgamya madantarē |
mantrayētē dhruvaṁ kiñcidabhiṣēcanasaṁhitam || 15 ||

lakṣayitvā hyabhiprāyaṁ priyakāmā sudakṣiṇā |
sañcōdayati rājānaṁ madarthaṁ madirēkṣaṇē || 16 ||

sā prahr̥ṣṭā mahārājaṁ hitakāmānuvartinī |
jananī cārthakāmā mē kēkayādhipatēḥ sutā || 17 ||

diṣṭyā khalu mahārājō mahiṣyā priyayā saha |
sumantraṁ prāhiṇōddūtamarthakāmakaraṁ mama || 18 ||

yādr̥śī pariṣattatra tādr̥śō dūta āgataḥ |
dhruvamadyaiva māṁ rājā yauvarājyē:’bhiṣēkṣyati || 19 ||

ahaṁ śīghramitō gatvā drakṣyāmi ca mahīpatim | [hanta]
saha tvaṁ parivārēṇa sukhamāsva rāmasva ca || 20 ||

patisammānitā sītā bhartāramasitēkṣaṇā |
ādvāramanuvavrāja maṅgalānyabhidadhyuṣī || 21 ||

rājyaṁ dvijātibhirjuṣṭaṁ rājasūyābhiṣēcanam |
kartumarhati tē rājā vāsavasyēva lōkakr̥t || 22 ||

dīkṣitaṁ vratasampannaṁ varājinadharaṁ śucim |
kuraṅgaśr̥ṅgapāṇiṁ ca paśyantī tvāṁ bhajāmyaham || 23 ||

pūrvāṁ diśaṁ vajradharō dakṣiṇāṁ pātu tē yamaḥ |
varuṇaḥ paścimāmāśāṁ dhanēśastūttarāṁ diśam || 24 ||

atha sītāmanujñāpya kr̥takautukamaṅgalaḥ |
niścakrāma sumantrēṇa saha rāmō nivēśanāt || 25 ||

parvatādiva niṣkramya siṁhō giriguhāśayaḥ |
lakṣmaṇaṁ dvāri sō:’paśyatprahvāñjalipuṭaṁ sthitam || 26 ||

atha madhyamakakṣyāyāṁ samāgamya suhr̥jjanaiḥ |
sa sarvānarthinō dr̥ṣṭvā samētya pratinandya ca || 27 ||

tataḥ pāvakasaṅkāśamārurōha rathōttamam |
vaiyāghraṁ puruṣavyāghrō rājataṁ rājanandanaḥ || 28 ||

mēghanādamasambādhaṁ maṇihēmavibhūṣitam |
muṣṇantamiva cakṣūṁṣi prabhayā hēmavarcasam || 29 ||

karēṇuśiśukalpaiśca yuktaṁ paramavājibhiḥ |
hariyuktaṁ sahasrākṣō rathamindra ivāśugam || 30 ||

prayayau tūrṇamāsthāya rāghavō jvalitaḥ śriyā |
sa parjanya ivākāśē svanavānabhinādayan || 31 ||

nikētānniryayau śrīmānmahēndrādiva candramāḥ |
chatracāmarapāṇistu lakṣmaṇō rāghavānujaḥ || 32 ||

jugōpa bhrātaraṁ bhrātā rathamāsthāya pr̥ṣṭhataḥ |
tatō halahalāśabdastumulaḥ samajāyata || 33 ||

tasya niṣkramamāṇasya janaughasya samantataḥ |
tatō hayavarā mukhyāḥ nāgāśca girisannibhāḥ || 34 ||

anujagmustadā rāmaṁ śataśō:’tha sahasraśaḥ |
agrataścāsya sannaddhāścandanāgarurūṣitāḥ || 35 ||

khaḍgacāpadharāḥ śūrāḥ jagmurāśaṁsavō janāḥ |
tatō vāditraśabdāstu stutiśabdāśca vandinām || 36 ||

siṁhanādāśca śūrāṇāṁ tathā śuśruvirē pathi |
harmyavātāyanasthābhirbhūṣitābhiḥ samantataḥ || 37 ||

kīryamāṇaḥ supuṣpaughairyayau strībhirarindamaḥ |
rāmaṁ sarvānavadyāṅgyō rāmapiprīṣayā tataḥ || 38 ||

vacōbhiragryairharmyasthāḥ kṣitisthāśca vavandirē |
nūnaṁ nandati tē mātā kausalyā mātr̥nandana || 39 ||

paśyantī siddhayātraṁ tvāṁ pitryaṁ rājyamavasthitam |
sarvasīmantinībhyaśca sītāṁ sīmantinīṁ varām || 40 ||

amanyanta hi tā nāryō rāmasya hr̥dayapriyām |
tayā sucaritaṁ dēvyā purā nūnaṁ mahattapaḥ || 41 ||

rōhiṇīva śaśāṅkēna rāmasamyōgamāpa yā |
iti prāsādaśr̥ṅgēṣu pramadābhirnarōttamaḥ || 42 ||

śuśrāva rājamārgasthaḥ priyā vāca udāhr̥tāḥ |
ātmasampūjanaiḥ śr̥ṇvanyayau rāmō mahāpatham || 43 ||

sa rāghavastatra kathāprapañcān
śuśrāva lōkasya samāgatasya |
ātmādhikārā vividhāśca vācaḥ
prahr̥ṣṭarūpasya purō janasya || 44 ||

ēṣa śriyaṁ gacchati rāghavō:’dya
rājaprasādādvipulāṁ gamiṣyan |
ētē vayaṁ sarvasamr̥ddhakāmāḥ
yēṣāmayaṁ nō bhavitā praśāstā || 45 ||

lābhō janasyāsya yadēṣa sarvaṁ
prapatsyatē rāṣṭramidaṁ cirāya |
na hyapriyaṁ kiñcana jātu kaści-
-tpaśyēnna duḥkhaṁ manujādhipē:’smin || 46 ||

sa ghōṣavadbhiśca hayairmataṅgajaiḥ
puraḥsaraiḥ svastikasūtamāgadhaiḥ |
mahīyamānaḥ pravaraiśca vādakai-
-rabhiṣṭutō vaiśravaṇō yathā yayau || 47 ||

karēṇumātaṅgarathāśvasaṅkulaṁ
mahājanaughapratipūrṇacatvaram |
prabhūtaratnaṁ bahupaṇyasañcayaṁ
dadarśa rāmō ruciraṁ mahāpatham || 48 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||

ayōdhyākāṇḍa saptadaśaḥ sargaḥ (17) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed