Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmaprasthānam ||
sa tadantaḥpuradvāraṁ samatītya janākulam |
praviviktāṁ tataḥ kakṣyāmāsasāda purāṇavit || 1 ||
prāsakārmukabibhradbhiryuvabhirmr̥ṣṭakuṇḍalaiḥ |
apramādibhirēkāgraiḥ svanuraktairadhiṣṭhitām || 2 ||
tatra kāṣāyiṇō vr̥ddhānvētrapāṇīn svalaṅkr̥tān |
dadarśa viṣṭhitāndvāriḥ tryadhyakṣānsusamāhitān || 3 ||
tē samīkṣya samāyāntaṁ rāmapriyacikīrṣavaḥ |
sahasōtpatitāḥ sarvē svāsanēbhyaḥ sasambhramāḥ || 4 ||
tānuvāca vinītātmā sūtaputraḥ pradakṣiṇaḥ |
kṣipramākhyāta rāmāya sumantrō dvāri tiṣṭhati || 5 ||
tē rāmamupasaṅgamya bhartuḥ priyacikīrṣavaḥ |
sahabhāryāya rāmāya kṣipramēvācacakṣirē || 6 ||
prativēditamājñāya sūtamabhyantaraṁ pituḥ |
tatraivānāyayāmāsa rāghavapriyakāmyayā || 7 ||
taṁ vaiśravaṇasaṅkāśamupaviṣṭaṁ svalaṅkr̥tam |
dadarśa sūtaḥ paryaṅkē sauvarṇē sōttaracchadē || 8 ||
varāharudhirābhēṇa śucinā ca sugandhinā |
anuliptaṁ parārdhyēna candanēna parantapam || 9 ||
sthitayā pārśvataścāpi vālavyajanahastayā |
upētaṁ sītayā bhūtaścitrayā śaśinaṁ yathā || 10 ||
taṁ tapantamivādityamupapannaṁ svatējasā |
vavandē varadaṁ vandī vinayajñō vinītavat || 11 ||
prāñjalistu sukhaṁ pr̥ṣṭvā vihāraśayanāsanē |
rājaputramuvācēdaṁ sumantrō rājasatkr̥taḥ || 12 ||
kausalyā suprajā rāma pitā tvāṁ draṣṭumicchati |
mahiṣyā saha kaikēyyā gamyatāṁ tatra mā ciram || 13 ||
ēvamuktastu saṁhr̥ṣṭō narasiṁhō mahādyutiḥ |
tataḥ sammānayāmāsa sītāmidamuvāca ha || 14 ||
dēvi dēvaśca dēvī ca samāgamya madantarē |
mantrayētē dhruvaṁ kiñcidabhiṣēcanasaṁhitam || 15 ||
lakṣayitvā hyabhiprāyaṁ priyakāmā sudakṣiṇā |
sañcōdayati rājānaṁ madarthaṁ madirēkṣaṇē || 16 ||
sā prahr̥ṣṭā mahārājaṁ hitakāmānuvartinī |
jananī cārthakāmā mē kēkayādhipatēḥ sutā || 17 ||
diṣṭyā khalu mahārājō mahiṣyā priyayā saha |
sumantraṁ prāhiṇōddūtamarthakāmakaraṁ mama || 18 ||
yādr̥śī pariṣattatra tādr̥śō dūta āgataḥ |
dhruvamadyaiva māṁ rājā yauvarājyē:’bhiṣēkṣyati || 19 ||
ahaṁ śīghramitō gatvā drakṣyāmi ca mahīpatim | [hanta]
saha tvaṁ parivārēṇa sukhamāsva rāmasva ca || 20 ||
patisammānitā sītā bhartāramasitēkṣaṇā |
ādvāramanuvavrāja maṅgalānyabhidadhyuṣī || 21 ||
rājyaṁ dvijātibhirjuṣṭaṁ rājasūyābhiṣēcanam |
kartumarhati tē rājā vāsavasyēva lōkakr̥t || 22 ||
dīkṣitaṁ vratasampannaṁ varājinadharaṁ śucim |
kuraṅgaśr̥ṅgapāṇiṁ ca paśyantī tvāṁ bhajāmyaham || 23 ||
pūrvāṁ diśaṁ vajradharō dakṣiṇāṁ pātu tē yamaḥ |
varuṇaḥ paścimāmāśāṁ dhanēśastūttarāṁ diśam || 24 ||
atha sītāmanujñāpya kr̥takautukamaṅgalaḥ |
niścakrāma sumantrēṇa saha rāmō nivēśanāt || 25 ||
parvatādiva niṣkramya siṁhō giriguhāśayaḥ |
lakṣmaṇaṁ dvāri sō:’paśyatprahvāñjalipuṭaṁ sthitam || 26 ||
atha madhyamakakṣyāyāṁ samāgamya suhr̥jjanaiḥ |
sa sarvānarthinō dr̥ṣṭvā samētya pratinandya ca || 27 ||
tataḥ pāvakasaṅkāśamārurōha rathōttamam |
vaiyāghraṁ puruṣavyāghrō rājataṁ rājanandanaḥ || 28 ||
mēghanādamasambādhaṁ maṇihēmavibhūṣitam |
muṣṇantamiva cakṣūṁṣi prabhayā hēmavarcasam || 29 ||
karēṇuśiśukalpaiśca yuktaṁ paramavājibhiḥ |
hariyuktaṁ sahasrākṣō rathamindra ivāśugam || 30 ||
prayayau tūrṇamāsthāya rāghavō jvalitaḥ śriyā |
sa parjanya ivākāśē svanavānabhinādayan || 31 ||
nikētānniryayau śrīmānmahēndrādiva candramāḥ |
chatracāmarapāṇistu lakṣmaṇō rāghavānujaḥ || 32 ||
jugōpa bhrātaraṁ bhrātā rathamāsthāya pr̥ṣṭhataḥ |
tatō halahalāśabdastumulaḥ samajāyata || 33 ||
tasya niṣkramamāṇasya janaughasya samantataḥ |
tatō hayavarā mukhyāḥ nāgāśca girisannibhāḥ || 34 ||
anujagmustadā rāmaṁ śataśō:’tha sahasraśaḥ |
agrataścāsya sannaddhāścandanāgarurūṣitāḥ || 35 ||
khaḍgacāpadharāḥ śūrāḥ jagmurāśaṁsavō janāḥ |
tatō vāditraśabdāstu stutiśabdāśca vandinām || 36 ||
siṁhanādāśca śūrāṇāṁ tathā śuśruvirē pathi |
harmyavātāyanasthābhirbhūṣitābhiḥ samantataḥ || 37 ||
kīryamāṇaḥ supuṣpaughairyayau strībhirarindamaḥ |
rāmaṁ sarvānavadyāṅgyō rāmapiprīṣayā tataḥ || 38 ||
vacōbhiragryairharmyasthāḥ kṣitisthāśca vavandirē |
nūnaṁ nandati tē mātā kausalyā mātr̥nandana || 39 ||
paśyantī siddhayātraṁ tvāṁ pitryaṁ rājyamavasthitam |
sarvasīmantinībhyaśca sītāṁ sīmantinīṁ varām || 40 ||
amanyanta hi tā nāryō rāmasya hr̥dayapriyām |
tayā sucaritaṁ dēvyā purā nūnaṁ mahattapaḥ || 41 ||
rōhiṇīva śaśāṅkēna rāmasamyōgamāpa yā |
iti prāsādaśr̥ṅgēṣu pramadābhirnarōttamaḥ || 42 ||
śuśrāva rājamārgasthaḥ priyā vāca udāhr̥tāḥ |
ātmasampūjanaiḥ śr̥ṇvanyayau rāmō mahāpatham || 43 ||
sa rāghavastatra kathāprapañcān
śuśrāva lōkasya samāgatasya |
ātmādhikārā vividhāśca vācaḥ
prahr̥ṣṭarūpasya purō janasya || 44 ||
ēṣa śriyaṁ gacchati rāghavō:’dya
rājaprasādādvipulāṁ gamiṣyan |
ētē vayaṁ sarvasamr̥ddhakāmāḥ
yēṣāmayaṁ nō bhavitā praśāstā || 45 ||
lābhō janasyāsya yadēṣa sarvaṁ
prapatsyatē rāṣṭramidaṁ cirāya |
na hyapriyaṁ kiñcana jātu kaści-
-tpaśyēnna duḥkhaṁ manujādhipē:’smin || 46 ||
sa ghōṣavadbhiśca hayairmataṅgajaiḥ
puraḥsaraiḥ svastikasūtamāgadhaiḥ |
mahīyamānaḥ pravaraiśca vādakai-
-rabhiṣṭutō vaiśravaṇō yathā yayau || 47 ||
karēṇumātaṅgarathāśvasaṅkulaṁ
mahājanaughapratipūrṇacatvaram |
prabhūtaratnaṁ bahupaṇyasañcayaṁ
dadarśa rāmō ruciraṁ mahāpatham || 48 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||
ayōdhyākāṇḍa saptadaśaḥ sargaḥ (17) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.