Ayodhya Kanda Sarga 17 – ayōdhyākāṇḍa saptadaśaḥ sargaḥ (17)


|| rāmāgamanam ||

sa rāmō rathamāsthāya samprahr̥ṣṭasuhr̥jjanaḥ |
patākādhvajasampannaṁ mahārhāgarudhūpitam || 1 ||

apaśyannagaraṁ śrīmānnānājanasamākulam |
sa gr̥hairabhrasaṅkāśaiḥ pāṇḍurairupaśōbhitam || 2 ||

rājamārgaṁ yayau rāmaḥ madhyēnāgarudhūpitam |
candanānāṁ ca mukhyānāmagarūṇāṁ ca sañcayaiḥ || 3 ||

uttamānāṁ ca gandhānāṁ kṣaumakauśāmbarasya ca |
aviddhābhiśca muktābhiruttamaiḥ sphāṭikairapi || 4 ||

śōbhamānamasambādhaistaṁ rājapathamuttamam |
saṁvr̥taṁ vividhaiḥ paṇyairbhakṣyairuccāvacairapi || 5 ||

dadarśa taṁ rājapathaṁ divi dēvapathaṁ yathā |
dadhyakṣatahavirlājairdhūpairagarucandanaiḥ || 6 ||

nānāmālyōpagandhaiśca sadā:’bhyarcitacatvaram |
āśīrvādānbahūn śr̥ṇvansuhr̥dbhiḥ samudīritān || 7 ||

yathā:’rhaṁ cāpi sampūjya sarvānēva narānyayau |
pitāmahairācaritaṁ tathaiva prapitāmahaiḥ || 8 ||

adyōpādāya taṁ mārgamabhiṣiktō:’nupālaya |
yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ || 9 ||

tataḥ sukhataraṁ rāmē vatsyāmaḥ sati rājani |
alamadya hi bhuktēna paramārthairalaṁ ca naḥ || 10 ||

yathā paśyāma niryāntaṁ rāmaṁ rājyē pratiṣṭhitam |
tatō hi naḥ priyataraṁ nānyatkiñcidbhaviṣyati || 11 ||

yathābhiṣēkō rāmasya rājyēnāmitatējasaḥ |
ētāścānyāśca suhr̥dāmudāsīnaḥ kathāḥ śubhāḥ || 12 ||

ātmasampūjanīḥ śr̥ṇvanyayau rāmō mahāpatham |
na hi tasmānmanaḥ kaściccakṣuṣī vā narōttamāt || 13 ||

naraḥ śaknōtyapākraṣṭumatikrāntē:’pi rāghavē |
yaśca rāmaṁ na paśyēttu yaṁ ca rāmō na paśyati || 14 ||

ninditaḥ sa vasēllōkē svātmā:’pyēnaṁ vigarhatē |
sarvēṣāṁ hi sa dharmātmā varṇānāṁ kurutē dayām || 15 ||

caturṇāṁ hi vayasthānāṁ tēna tē tamanuvratāḥ |
catuṣpathāndēvapathāṁścaityānyāyatanāni ca || 16 ||

pradakṣiṇaṁ pariharanjagāma nr̥patēḥ sutaḥ |
sa rājakulamāsādya mēghasaṅghōpamaiḥ śubhaiḥ || 17 ||

prāsādaśr̥ṅgairvividhaiḥ kailāsaśikharōpamaiḥ |
āvārayadbhirgaganaṁ vimānairiva pāṇḍaraiḥ || 18 ||

vardhamānagr̥haiścāpi ratnajālapariṣkr̥taiḥ |
tatpr̥thivyāṁ gr̥havaraṁ mahēndrabhavanōpamam || 19 ||

rājaputraḥ piturvēśma pravivēśa śriyā jvalan |
sa kakṣyā dhanvibhirguptāstisrō:’tikramya vājibhiḥ || 20 ||

padātiraparē kakṣyē dvē jagāma narōttamaḥ |
sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ |
sannivartya janaṁ sarvaṁ śuddhāntaṁ punarabhyagāt || 21 ||

tataḥ praviṣṭē piturantikaṁ tadā
janaḥ sa sarvō muditō nr̥pātmajē |
pratīkṣatē tasya punarvinirgamaṁ
yathōdayaṁ candramasaḥ saritpatiḥ || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptadaśaḥ sargaḥ || 17 ||

ayōdhyākāṇḍa aṣṭādaśaḥ sargaḥ (18) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed