Ayodhya Kanda Sarga 18 – ayōdhyākāṇḍa aṣṭādaśaḥ sargaḥ (18)


|| vanavāsanidēśaḥ ||

sa dadarśāsanē rāmō niṣaṇṇaṁ pitaraṁ śubhē |
kaikēyīsahitaṁ dīnaṁ mukhēna pariśuṣyatā || 1 ||

sa pituścaraṇau pūrvamabhivādya vinītavat |
tatō vavandē caraṇau kaikēyyāḥ susamāhitaḥ || 2 ||

rāmētyuktvā ca vacanaṁ bāṣpaparyākulēkṣaṇaḥ |
śaśāka nr̥patirdīnō nēkṣituṁ nābhibhāṣitum || 3 ||

tadapūrvaṁ narapatērdr̥ṣṭvā rūpaṁ bhayāvaham |
rāmō:’pi bhayamāpannaḥ padā spr̥ṣṭvēva pannagam || 4 ||

indriyairaprahr̥ṣṭaistaṁ śōkasantāpakarśitam |
niḥśvasantaṁ mahārājaṁ vyathitākulacētasam || 5 ||

ūrmimālinamakṣōbhyaṁ kṣubhyantamiva sāgaram |
upaplutamivādityamuktānr̥tamr̥ṣiṁ yathā || 6 ||

acintyakalpaṁ hi pitustaṁ śōkamupadhārayan |
babhūva saṁrabdhataraḥ samudra iva parvaṇi || 7 ||

cintayāmāsa ca tadā rāmaḥ pitr̥hitē rataḥ |
kiṁ svidadyaiva nr̥patirna māṁ pratyabhinandati || 8 ||

anyadā māṁ pitā dr̥ṣṭvā kupitō:’pi prasīdati |
tasya māmadya samprēkṣya kimāyāsaḥ pravartatē || 9 ||

sa dīna iva śōkārtō viṣaṇṇavadanadyutiḥ |
kaikēyīmabhivādyaiva rāmō vacanamabravīt || 10 ||

kaccinmayā nāparāddhamajñānādyēna mē pitā |
kupitastanmamācakṣva tvaṁ caivainaṁ prasādaya || 11 ||

aprasannamanāḥ kiṁ nu sadā māṁ prati vatsalaḥ |
vivarṇavadanō dīnō na hi māmabhibhāṣatē || 12 ||

śārīrō mānasō vā:’pi kaccidēnaṁ na bādhatē |
santāpō vā:’bhitāpō vā durlabhaṁ hi sadā sukham || 13 ||

kaccinna kiñcidbharatē kumārē priyadarśanē |
śatrughnē vā mahāsattvē mātr̥̄ṇāṁ vā mamāśubham || 14 ||

atōṣayanmahārājamakurvanvā piturvacaḥ |
muhūrtamapi nēcchēyaṁ jīvituṁ kupitē nr̥pē || 15 ||

yatōmūlaṁ naraḥ paśyētprādurbhāvamihātmanaḥ |
kathaṁ tasminna vartēta pratyakṣē sati daivatē || 16 ||

kaccittē paruṣaṁ kiñcidabhimānātpitā mama |
uktō bhavatyā kōpēna yatrāsya lulitaṁ manaḥ || 17 ||

ētadācakṣva mē dēvi tattvēna paripr̥cchataḥ |
kiṁ nimittamapūrvō:’yaṁ vikārō manujādhipē || 18 ||

ēvamuktā tu kaikēyī rāghavēṇa mahātmanā |
uvācēdaṁ sunirlajjā dhr̥ṣṭamātmahitaṁ vacaḥ || 19 ||

na rājā kupitō rāma vyasanaṁ nāsya kiñcana |
kiñcinmanōgataṁ tvasya tvadbhayānnābhibhāṣatē || 20 ||

priyaṁ tvāmapriyaṁ vaktuṁ vāṇī nāsyōpavartatē |
tadavaśyaṁ tvayā kāryaṁ yadanēnāśrutaṁ mama || 21 ||

ēṣa mahyaṁ varaṁ dattvā purā māmabhipūjya ca |
sa paścāttapyatē rājā yathā:’nyaḥ prākr̥tastathā || 22 ||

atisr̥jya dadānīti varaṁ mama viśāmpatiḥ |
sa nirarthaṁ gatajalē sētuṁ bandhitumicchati || 23 ||

dharmamūlamidaṁ rāma viditaṁ ca satāmapi |
tatsatyaṁ na tyajēdrājā kupitastvatkr̥tē yathā || 24 ||

yadi tadvakṣyatē rājā śubhaṁ vā yadi vā:’śubham |
kariṣyasi tataḥ sarvamākhyāsyāmi punastvaham || 25 ||

yadi tvabhihitaṁ rājñā tvayi tanna vipatsyatē |
tatō:’hamabhidhāsyāmi na hyēṣa tvayi vakṣyati || 26 ||

ētattu vacanaṁ śrutvā kaikēyyā samudāhr̥tam |
uvāca vyathitō rāmastāṁ dēvīṁ nr̥pasannidhau || 27 ||

ahō dhiṅnārhasē dēvi vaktuṁ māmīdr̥śaṁ vacaḥ |
ahaṁ hi vacanādrājñaḥ patēyamapi pāvakē || 28 ||

bhakṣayēyaṁ viṣaṁ tīkṣṇaṁ majjēyamapi cārṇavē |
niyuktō guruṇā pitrā nr̥pēṇa ca hitēna ca || 29 ||

tadbrūhi vacanaṁ dēvi rājñō yadabhikāṅkṣitam |
kariṣyē pratijānē ca rāmō dvirnābhibhāṣatē || 30 ||

tamārjavasamāyuktamanāryā satyavādinam |
uvāca rāmaṁ kaikēyī vacanaṁ bhr̥śadāruṇam || 31 ||

purā daivāsurē yuddhē pitrā tē mama rāghava |
rakṣitēna varau dattau saśalyēna mahāraṇē || 32 ||

tatra mē yācitō rājā bharatasyābhiṣēcanam |
gamanaṁ daṇḍakāraṇyē tava cādyaiva rāghava || 33 ||

yadi satyapratijñaṁ tvaṁ pitaraṁ kartumicchasi |
ātmānaṁ ca naraśrēṣṭha mama vākyamidaṁ śr̥ṇu || 34 ||

sannidēśē pitustiṣṭha yathā:’nēna pratiśrutam |
tvayā:’raṇyaṁ pravēṣṭavyaṁ nava varṣāṇi pañca ca || 35 ||

bharatastvabhiṣicyēta yadētadabhiṣēcanam |
tvadarthē vihitaṁ rājñā tēna sarvēṇa rāghava || 36 ||

sapta sapta ca varṣāṇi daṇḍakāraṇyamāśritaḥ |
abhiṣēkamimaṁ tyaktvā jaṭājinadharō vasa || 37 ||

bharataḥ kōsalapurē praśāstu vasudhāmimām |
nānāratnasamākīrṇāṁ savājirathakuñjarām || 38 ||

ētēna tvāṁ narēndrō:’yaṁ kāruṇyēna samāplutaḥ |
śōkasaṅkliṣṭavadanō na śaknōti nirīkṣitum || 39 ||

ētatkuru narēndrasya vacanaṁ raghunandana |
satyēna mahatā rāma tārayasva narēśvaram || 40 ||

itīva tasyāṁ paruṣaṁ vadantyāṁ
na caiva rāmaḥ pravivēśa śōkam |
pravivyathē cāpi mahānubhāvō
rājā tu putravyasanābhitaptaḥ || 41 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭādaśaḥ sargaḥ || 18 ||

ayōdhyākāṇḍa ēkōnaviṁśaḥ sargaḥ (19) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed