Ayodhya Kanda Sarga 19 – ayōdhyākāṇḍa ēkōnaviṁśaḥ sargaḥ (19)


|| rāmapratijñā ||

tadapriyamamitraghnō vacanaṁ maraṇōpamam |
śrutvā na vivyathē rāmaḥ kaikēyīṁ cēdamabravīt || 1 ||

ēvamastu gamiṣyāmi vanaṁ vastumahaṁ tvitaḥ |
jaṭā:’jinadharō rājñaḥ pratijñāmanupālayan || 2 ||

idaṁ tu jñātumicchāmi kimarthaṁ māṁ mahīpatiḥ |
nābhinandati durdharṣō yathāpuramarindamaḥ || 3 ||

manyurna ca tvayā kāryō dēvi brūmi tavāgrataḥ |
yāsyāmi bhava suprītā vanaṁ cīrajaṭādharaḥ || 4 ||

hitēna guruṇā pitrā kr̥tajñēna nr̥pēṇa ca |
niyujyamānō visrabdhaḥ kiṁ na kuryāmahaṁ priyam || 5 ||

alīkaṁ mānasaṁ tvēkaṁ hr̥dayaṁ dahatīva mē |
svayaṁ yannāha māṁ rājā bharatasyābhiṣēcanam || 6 ||

ahaṁ hi sītāṁ rājyaṁ ca prāṇāniṣṭāndhanāni ca |
hr̥ṣṭō bhrātrē svayaṁ dadyāṁ bharatāyāpracōditaḥ || 7 ||

kiṁ punarmanujēndrēṇa svayaṁ pitrā pracōditaḥ |
tava ca priyakāmārthaṁ pratijñāmanupālayan || 8 ||

tadāśvāsaya hīmaṁ tvaṁ kiṁ nvidaṁ yanmahīpatiḥ |
vasudhāsaktanayanō mandamaśrūṇi muñcati || 9 ||

gacchantu caivānayituṁ dūtāḥ śīghrajavairhayaiḥ |
bharataṁ mātulakulādadyaiva nr̥paśāsanāt || 10 ||

daṇḍakāraṇyamēṣō:’hamitō gacchāmi satvaraḥ |
avicārya piturvākyaṁ samā vastuṁ caturdaśa || 11 ||

sā hr̥ṣṭā tasya tadvākyaṁ śrutvā rāmasya kaikayī |
prasthānaṁ śraddadhānā hi tvarayāmāsa rāghavam || 12 ||

ēvaṁ bhavatu yāsyanti dūtāḥ śīghrajavairhayaiḥ |
bharataṁ mātulakulādupāvartayituṁ narāḥ || 13 ||

tava tvahaṁ kṣamaṁ manyē nōtsukasya vilambanam |
rāma tasmāditaḥ śīghraṁ vanaṁ tvaṁ gantumarhasi || 14 ||

vrīḍā:’nvitaḥ svayaṁ yacca nr̥pastvāṁ nābhibhāṣatē |
naitatkiñcinnaraśrēṣṭha manyurēṣō:’panīyatām || 15 ||

yāvattvaṁ na vanaṁ yātaḥ purādasmādabhitvaran |
pitā tāvanna tē rāma snāsyatē bhōkṣyatē:’pi vā || 16 ||

dhikkaṣṭamiti niśvasya rājā śōkapariplutaḥ |
mūrchitō nyapatattasminparyaṅkē hēmabhūṣitē || 17 ||

rāmō:’pyutthāpya rājānaṁ kaikēyyā:’bhipracōditaḥ |
kaśayēvāhatō vājī vanaṁ gantuṁ kr̥tatvaraḥ || 18 ||

tadapriyamanāryāyāḥ vacanaṁ dāruṇōdayam |
śrutvā gatavyathō rāmaḥ kaikēyīṁ vākyamabravīt || 19 ||

nāhamarthaparō dēvi lōkamāvastumutsahē |
viddhi māmr̥ṣibhistulyaṁ kēvalaṁ dharmamāsthitam || 20 ||

yadatrabhavataḥ kiñcicchakyaṁ kartuṁ priyaṁ mayā |
prāṇānapi parityajya sarvathā kr̥tamēva tat || 21 ||

na hyatō dharmacaraṇaṁ kiñcidasti mahattaram |
yathā pitari śuśrūṣā tasya vā vacanakriyā || 22 ||

anuktō:’pyatrabhavatā bhavatyā vacanādaham |
vanē vatsyāmi vijanē varṣāṇīha caturdaśa || 23 ||

na nūnaṁ mayi kaikēyi kiñcidāśaṁsasē guṇam |
yadrājānamavōcastvaṁ mamēśvaratarā satī || 24 ||

yāvanmātaramāpr̥cchē sītāṁ cānunayāmyaham |
tatō:’dyaiva gamiṣyāmi daṇḍakānāṁ mahadvanam || 25 ||

bharataḥ pālayēdrājyaṁ śuśrūṣēcca pituryathā |
tathā bhavatyā kartavyaṁ sa hi dharmaḥ sanātanaḥ || 26 ||

sa rāmasya vacaḥ śrutvā bhr̥śaṁ duḥkhahataḥ pitā |
śōkādaśaknuvanbāṣpaṁ prarurōda mahāsvanam || 27 ||

vanditvā caraṇau rāmō visañjñasya pitustadā |
kaikēyyāścāpyanāryāyāḥ niṣpapāta mahādyutiḥ || 28 ||

sa rāmaḥ pitaraṁ kr̥tvā kaikēyīṁ ca pradakṣiṇam |
niṣkramyāntaḥpurāttasmātsvaṁ dadarśa suhr̥jjanam || 29 ||

taṁ bāṣpaparipūrṇākṣaḥ pr̥ṣṭhatō:’nujagāma ha |
lakṣmaṇaḥ paramakruddhaḥ sumitrā:’:’nandavardhanaḥ || 30 ||

ābhiṣēcanikaṁ bhāṇḍaṁ kr̥tvā rāmaḥ pradakṣiṇam |
śanairjagāma sāpēkṣō dr̥ṣṭiṁ tatrāvicālayan || 31 ||

na cāsya mahatīṁ lakṣmīṁ rājyanāśō:’pakarṣati |
lōkakāntasya kāntatvācchītaraśmēriva kṣapā || 32 ||

na vanaṁ gantukāmasya tyajataśca vasundharām |
sarvalōkātigasyēva lakṣyatē cittavikriyā || 33 ||

pratiṣidhya śubhaṁ chatraṁ vyajanē ca svalaṅkr̥tē |
visarjayitvā svajanaṁ rathaṁ paurāṁstathā janān || 34 ||

dhārayanmanasā duḥkhamindriyāṇi nigr̥hya ca |
pravivēśātmavānvēśma māturapriyaśaṁsivān || 35 ||

sarvō hyabhijanaḥ śrīmān śrīmataḥ satyavādinaḥ |
nālakṣayata rāmasya kiñcidākāramānanē || 36 ||

ucitaṁ ca mahābāhurna jahau harṣamātmanaḥ |
śāradaḥ samudīrṇāṁśuścandrastēja ivātmajam || 37 ||

vācā madhurayā rāmaḥ sarvaṁ sammānayañjanam |
mātuḥ samīpaṁ dharmātmā pravivēśa mahāyaśāḥ || 38 ||

taṁ guṇaiḥ samatāṁ prāptō bhrātā vipulavikramaḥ |
saumitriranuvavrāja dhārayanduḥkhamātmajam || 39 ||

praviśya vēśmātibhr̥śaṁ mudā:’nvitaṁ
samīkṣya tāṁ cārthavipattimāgatām |
na caiva rāmō:’tra jagāma vikriyāṁ
suhr̥jjanasyātmavipattiśaṅkayā || 40 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||

ayōdhyākāṇḍa viṁśaḥ sargaḥ (20) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed