Ayodhya Kanda Sarga 20 – ayōdhyākāṇḍa viṁśaḥ sargaḥ (20)


|| kausalyākrandaḥ ||

tasmiṁstu puruṣavyāghrē niṣkrāmati kr̥tāñjalau |
ārtaśabdō mahāñjajñē strīṇāmantaḥpurē tadā || 1 ||

kr̥tyēṣvacōditaḥ pitrā sarvasyāntaḥpurasya ca |
gatiryaḥ śaraṇaṁ cāpi sa rāmō:’dya pravatsyati || 2 ||

kausalyāyāṁ yathā yuktō jananyāṁ vartatē sadā |
tathaiva vartatē:’smāsu janmaprabhr̥ti rāghavaḥ || 3 ||

na krudhyatyabhiśaptō:’pi krōdhanīyāni varjayan |
kr̥ddhānprasādayansarvānsa itō:’dya pravatsyati || 4 ||

abuddhirbata nō rājā jīvalōkaṁ caratyayam |
yō gatiṁ sarvalōkānāṁ parityajati rāghavam || 5 ||

iti sarvā mahiṣyastāḥ vivatsā iva dhēnavaḥ |
patimācukruśuścaiva sasvaraṁ cāpi cukruśuḥ || 6 ||

sa hi cāntaḥ purē ghōramārtaśabdaṁ mahīpatiḥ |
putraśōkābhisantaptaḥ śrutvā vyālīyatāsanē || 7 ||

rāmastu bhr̥śamāyastō niḥśvasanniva kuñjaraḥ |
jagāma sahitō bhrātrā māturantaḥpuraṁ vaśī || 8 ||

sō:’paśyatpuruṣaṁ tatra vr̥ddhaṁ paramapūjitam |
upaviṣṭaṁ gr̥hadvāri tiṣṭhataścāparānbahūn || 9 ||

dr̥ṣṭvaiva tu tadā rāmaṁ tē sarvē sahasōtthitāḥ |
jayēna jayatāṁ śrēṣṭhaṁ vardhayanti sma rāghavam || 10 ||

praviśya prathamāṁ kakṣyāṁ dvitīyāyāṁ dadarśa saḥ |
brāhmaṇānvēdasampannānvr̥ddhānrājñā:’bhisatkr̥tān || 11 ||

praṇamya rāmastānvr̥ddhāṁstr̥tīyāyāṁ dadarśa saḥ |
striyō vr̥ddhāśca bālāśca dvārarakṣaṇatatparāḥ || 12 ||

vardhayitvā prahr̥ṣṭāstāḥ praviśya ca gr̥haṁ striyaḥ |
nyavēdayanta tvaritāḥ rāmamātuḥ priyaṁ tadā || 13 ||

kausalyā:’pi tadā dēvī rātriṁ sthitvā samāhitā |
prabhātē tvakarōtpūjāṁ viṣṇōḥ putrahitaiṣiṇī || 14 ||

sā kṣaumavasanā hr̥ṣṭā nityaṁ vrataparāyaṇā |
agniṁ juhōti sma tadā mantravatkr̥tamaṅgalā || 15 ||

praviśya ca tadā rāmō māturantaḥpuraṁ śubham |
dadarśa mātaraṁ tatra hāvayantī hutāśanam || 16 ||

dēvakāryanimittaṁ ca tatrāpaśyatsamudyatam |
dadhyakṣataṁ ghr̥taṁ caiva mōdakānhaviṣastathā || 17 ||

lājānmālyāni śuklāni pāyasaṁ kr̥saraṁ tathā |
samidhaḥ pūrṇakumbhāṁśca dadarśa raghunandanaḥ || 18 ||

tāṁ śuklakṣaumasaṁvītāṁ vratayōgēna karśitām |
tarpayantīṁ dadarśādbhirdēvatāṁ dēvavarṇinīm || 19 ||

sā cirasyātmajaṁ dr̥ṣṭvā mātr̥nandanamāgatam |
abhicakrāma saṁhr̥ṣṭāḥ kiśōraṁ baḍavā yathā || 20 ||

sa mātaramabhikrāntāmupasaṅgr̥hya rāghavaḥ |
pariṣvaktaśca bāhubhyāmupāghrātaśca mūrdhani || 21 ||

tamuvāca durādharṣaṁ rāghavaṁ sutamātmanaḥ |
kausalyā putravātsalyādidaṁ priyahitaṁ vacaḥ || 22 ||

vr̥ddhānāṁ dharmaśīlānāṁ rājarṣīṇāṁ mahātmanām |
prāpnuhyāyuśca kīrtiṁ ca dharmaṁ cōpahitaṁ kulē || 23 ||

satyapratijñaṁ pitaraṁ rājānaṁ paśya rāghava |
adyaiva hi tvāṁ dharmātmā yauvarājyē:’bhiṣēkṣyati || 24 ||

dattamāsanamālabhya bhōjanēna nimantritaḥ |
mātaraṁ rāghavaḥ kiñcidvrīḍātprāñjalirabravīt || 25 ||

sa svabhāvavinītaśca gauravācca tadā:’:’nataḥ |
prasthitō daṇḍakāraṇyamāpraṣṭumupacakramē || 26 ||

dēvi nūnaṁ na jānīṣē mahadbhayamupasthitam |
idaṁ tava ca duḥkhāya vaidēhyā lakṣmaṇasya ca || 27 ||

gamiṣyē daṇḍakāraṇyaṁ kimanēnāsanēna mē |
viṣṭarāsanayōgyō hi kālō:’yaṁ māmupasthitaḥ || 28 ||

caturdaśa hi varṣāṇi vatsyāmi vijanē vanē |
madhumūlaphalairjīvanhitvā munivadāmiṣam || 29 ||

bharatāya mahārājō yauvarājyaṁ prayacchati |
māṁ punardaṇḍakāraṇyē vivāsayati tāpasam || 30 ||

sa ṣaṭ cāṣṭau ca varṣāṇi vatsyāmi vijanē vanē |
āsēvamānō vanyāni phalamūlaiśca vartayan || 31 ||

sā nikr̥ttēva sālasya yaṣṭiḥ paraśunā vanē |
papāta sahasā dēvī dēvatēva divaścyutā || 32 ||

tāmaduḥkhōcitāṁ dr̥ṣṭvā patitāṁ kadalīmiva |
rāmastūtthāpayāmāsa mātaraṁ gatacētasam || 33 ||

upāvr̥tyōtthitāṁ dīnāṁ baḍabāmiva vāhitām |
pāṁsukuṇṭhitasarvāṅgīṁ vimamarśa ca pāṇinā || 34 ||

sā rāghavamupāsīnamasukhārtā sukhōcitā |
uvāca puruṣavyāghramupaśr̥ṇvati lakṣmaṇē || 35 ||

yadi putra na jāyēthāḥ mama śōkāya rāghava |
na sma duḥkhamatō bhūyaḥ paśyēyamahamaprajāḥ || 36 ||

ēka ēva hi vandhyāyāḥ śōkō bhavati mānasaḥ |
aprajā:’smīti santāpō na hyanyaḥ putra vidyatē || 37 ||

na dr̥ṣṭapūrvaṁ kalyāṇaṁ sukhaṁ vā patipauruṣē |
api putrē tu paśyēyamiti rāmasthitaṁ mayā || 38 ||

sā bahūnyamanōjñāni vākyāni hr̥dayacchidām |
ahaṁ śrōṣyē sapatnīnāmavarāṇāṁ varā satī || 39 ||

atō duḥkhataraṁ kiṁ nu pramadānāṁ bhaviṣyati |
mama śōkō vilāpaśca yādr̥śō:’yamanantakaḥ || 40 ||

tvayi sannihitē:’pyēvamahamāsaṁ nirākr̥tā |
kiṁ punaḥ prōṣitē tāta dhruvaṁ maraṇamēva mē || 41 ||

atyantaṁ nigr̥hītā:’smi bharturnityamatantritā |
parivārēṇa kaikēyyāḥ samā vā:’pyathavāvarā || 42 ||

yō hi māṁ sēvatē kaścidathavā:’pyanuvartatē |
kaikēyyāḥ putramanvīkṣya sa janō nābhibhāṣatē || 43 ||

nityakrōdhatayā tasyāḥ kathaṁ nu kharavādi tat |
kaikēyyā vadanaṁ draṣṭuṁ putra śakṣyāmi durgatā || 44 ||

daśa sapta ca varṣāṇi tava jātasya rāghava |
āsitāni prakāṅkṣantyā mayā duḥkhaparikṣayam || 45 ||

tadakṣayamahaṁ duḥkhaṁ nōtsahē sahituṁ ciram |
viprakāraṁ sapatnīnāmēvaṁ jīrṇā:’pi rāghava || 46 ||

apaśyantī tava mukhaṁ paripūrṇaśaśiprabham |
kr̥paṇā vartayiṣyāmi kathaṁ kr̥paṇajīvikām || 47 ||

upavāsaiśca yōgaiśca bahubhiśca pariśramaiḥ |
duḥkhasaṁvardhitō mōghaṁ tvaṁ hi durgatayā mayā || 48 ||

sthiraṁ tu hr̥dayaṁ manyē mamēdaṁ yanna dīryatē |
prāvr̥ṣīva mahānadyāḥ spr̥ṣṭaṁ kūlaṁ navāmbhasā || 49 ||

mamaiva nūnaṁ maraṇaṁ na vidyatē
na cāvakāśō:’sti yamakṣayē mama |
yadantakō:’dyaiva na māṁ jihīrṣati
prasahya siṁhō rudatīṁ mr̥gīmiva || 50 ||

sthiraṁ hi nūnaṁ hr̥dayaṁ mamāyasaṁ
na bhidyatē yadbhuvi nāvadīryatē |
anēna duḥkhēna ca dēhamarpitaṁ
dhruvaṁ hyakālē maraṇaṁ na vidyatē || 51 ||

idaṁ tu duḥkhaṁ yadanarthakāni mē
vratāni dānāni ca samyamāśca hi |
tapaśca taptaṁ yadapatyakāraṇāt
suniṣphalaṁ bījamivōptamūṣarē || 52 ||

yadi hyakālē maraṇaṁ svayēcchayā
labhēta kaścidguruduḥkhakarśitaḥ |
gatā:’hamadyaiva parētasaṁsadaṁ
vinā tvayā dhēnurivātmajēna vai || 53 ||

athāpi kiṁ jīvitamadya mē vr̥thā
tvayā vinā candranibhānanaprabha |
anuvrajiṣyāmi vanaṁ tvayaiva gauḥ
sudurbalā vatsamivānukāṅkṣayā || 54 ||

bhr̥śamasukhamamarṣitā tadā
bahu vilalāpa samīkṣya rāghavam |
vyasanamupaniśāmya sā mahat
sutamiva baddhamavēkṣya kinnarī || 55 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē viṁśaḥ sargaḥ || 20 ||

ayōdhyākāṇḍa ēkaviṁśaḥ sargaḥ (21) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed