Ayodhya Kanda Sarga 21 – ayōdhyākāṇḍa ēkaviṁśaḥ sargaḥ (21)


|| kausalyālakṣmaṇapratibōdhanam ||

tathā tu vilapantīṁ tāṁ kausalyāṁ rāmamātaram |
uvāca lakṣmaṇō dīnastatkālasadr̥śaṁ vacaḥ || 1 ||

na rōcatē mamāpyētadāryē yadrāghavō vanam |
tyaktvā rājyaśriyaṁ gacchēt striyā vākyavaśaṁ gataḥ || 2 ||

viparītaśca vr̥ddhaśca viṣayaiśca pradharṣitaḥ |
nr̥paḥ kimiva na brūyāccōdyamānaḥ samanmathaḥ || 3 ||

nāsyāparādhaṁ paśyāmi nāpi dōṣaṁ tathāvidham |
yēna nirvāsyatē rāṣṭrādvanavāsāya rāghavaḥ || 4 ||

na taṁ paśyāmyahaṁ lōkē parōkṣamapi yō naraḥ |
svamitrō:’pi nirastō:’pi yō:’sya dōṣamudāharēt || 5 ||

dēvakalpamr̥juṁ dāntaṁ ripūṇāmapi vatsalam |
avēkṣamāṇaḥ kō dharmaṁ tyajētputramakāraṇāt || 6 ||

tadidaṁ vacanaṁ rājñaḥ punarbālyamupēyuṣaḥ |
putraḥ kō hr̥dayē kuryādrājavr̥ttamanusmaran || 7 ||

yāvadēva na jānāti kaścidarthamimaṁ naraḥ |
tāvadēva mayā sārdhamātmasthaṁ kuru śāsanam || 8 ||

mayā pārśvē sadhanuṣā tava guptasya rāghava |
kaḥ samarthō:’dhikaṁ kartuṁ kr̥tāntasyēva tiṣṭhataḥ || 9 ||

nirmanuṣyāmimāṁ sarvāmayōdhyāṁ manujarṣabha |
kariṣyāmi śaraistīkṣṇairyadi sthāsyati vipriyē || 10 ||

bharatasyātha pakṣyō vā yō vā:’sya hitamicchati |
sarvānētānvadhiṣyāmi mr̥durhi paribhūyatē || 11 ||

prōtsāhitō:’yaṁ kaikēyyā sa duṣṭō yadi naḥ pitā |
amitrabhūtō niḥsaṅgaṁ vadhyatāṁ badhyatāmapi || 12 ||

gurōrapyavaliptasya kāryākāryamajānataḥ |
utpathaṁ pratipannasya kāryaṁ bhavati śāsanam || 13 ||

balamēṣa kimāśritya hētuṁ vā puruṣarṣabha |
dātumicchati kaikēyyai rājyaṁ sthitamidaṁ tava || 14 ||

tvayā caiva mayā caiva kr̥tvā vairamanuttamam |
kā:’sya śaktiḥ śriyaṁ dātuṁ bharatāyāriśāsana || 15 ||

anuraktō:’smi bhāvēna bhrātaraṁ dēvi tattvataḥ |
satyēna dhanuṣā caiva dattēnēṣṭēna tē śapē || 16 ||

dīptamagnimaraṇyaṁ vā yadi rāmaḥ pravēkṣyati |
praviṣṭaṁ tatra māṁ dēvi tvaṁ pūrvamavadhāraya || 17 ||

harāmi vīryādduḥkhaṁ tē tamaḥ sūrya ivōditaḥ |
dēvī paśyatu mē vīryaṁ rāghavaścaiva paśyatu || 18 ||

haniṣyē pitaraṁ vr̥ddhaṁ kaikēyyāsaktamānasam |
kr̥paṇaṁ ca sthitaṁ bālyē vr̥ddhabhāvēna garhitam || 19 ||

ētattu vacanaṁ śrutvā lakṣmaṇasya mahātmanaḥ |
uvāca rāmaṁ kausalyā rudantī śōkalālasā || 20 ||

bhrātustē vadataḥ putra lakṣmaṇasya śrutaṁ tvayā |
yadatrānantaraṁ kāryaṁ kuruṣva yadi rōcatē || 21 ||

na cādharmyaṁ vacaḥ śrutvā sapatnyā mama bhāṣitam |
vihāya śōkasantaptāṁ gantumarhasi māmitaḥ || 22 ||

dharmajña yadi dharmiṣṭhō dharmaṁ caritumicchasi |
śuśrūṣa māmihasthastvaṁ cara dharmamanuttamam || 23 ||

śuśrūṣurjananīṁ putraḥ svagr̥hē niyatō vasan |
parēṇa tapasā yuktaḥ kāśyapastridivaṁ gataḥ || 24 ||

yathaiva rājā pūjyastē gauravēṇa tathā hyaham |
tvāṁ nāhamanujānāmi na gantavyamitō vanam || 25 ||

tvadviyōgānna mē kāryaṁ jīvitēna sukhēna vā |
tvayā saha mama śrēyastr̥ṇānāmapi bhakṣaṇam || 26 ||

yadi tvaṁ yāsyasi vanaṁ tyaktvā māṁ śōkalālasām |
ahaṁ prāyamihāsiṣyē na hi śakṣyāmi jīvitum || 27 ||

tatastvaṁ prāpsyasē putra nirayaṁ lōkaviśrutam |
brahmahatyāmivādharmātsamudraḥ saritāṁ patiḥ || 28 ||

vilapantīṁ tadā dīnāṁ kausalyāṁ jananīṁ tataḥ |
uvāca rāmō dharmātmā vacanaṁ dharmasaṁhitam || 29 ||

nāsti śaktiḥ piturvākyaṁ samatikramituṁ mama |
prasādayē tvāṁ śirasā gantumicchāmyahaṁ vanam || 30 ||

r̥ṣiṇā ca piturvākyaṁ kurvatā vratacāriṇā |
gaurhatā jānatā dharmaṁ kaṇḍunā:’pi vipaścitā || 31 ||

asmākaṁ ca kulē pūrvaṁ sagarasyājñayā pituḥ |
khanadbhiḥ sāgarairbhūmimavāptaḥ sumahānvadhaḥ || 32 ||

jāmadagnyēna rāmēṇa rēṇukā jananī svayam |
kr̥ttā paraśunā:’raṇyē piturvacanakāriṇā || 33 ||

ētairanyaiśca bahubhirdēvi dēvasamaiḥ kr̥tam |
piturvacanamaklībaṁ kariṣyāmi piturhitam || 34 ||

na khalvētanmayaikēna kriyatē pitr̥śāsanam |
ētairapi kr̥taṁ dēvi yē mayā tava kīrtitāḥ || 35 ||

nāhaṁ dharmamapūrvaṁ tē pratikūlaṁ pravartayē |
pūrvairayamabhiprētō gatō mārgō:’nugamyatē || 36 ||

tadētattu mayā kāryaṁ kriyatē bhuvi nānyathā |
piturhi vacanaṁ kurvanna kaścinnāma hīyatē || 37 ||

tāmēvamuktvā jananīṁ lakṣmaṇaṁ punarabravīt |
vākyaṁ vākyavidāṁ śrēṣṭhaḥ śrēṣṭhaḥ sarvadhanuṣmatām || 38 ||

tava lakṣmaṇa jānāmi mayi snēhamanuttamam |
vikramaṁ caiva sattvaṁ ca tējaśca sudurāsadam || 39 ||

mama māturmahadduḥkhamatulaṁ śubhalakṣaṇa |
abhiprāyamavijñāya satyasya ca śamasya ca || 40 ||

dharmō hi paramō lōkē dharmē satyaṁ pratiṣṭhitam |
dharmasaṁśritamētacca piturvacanamuttamam || 41 ||

saṁśrutya ca piturvākyaṁ māturvā brāhmaṇasya vā |
na kartavyaṁ vr̥thā vīra dharmamāśritya tiṣṭhatā || 42 ||

sō:’haṁ na śakṣyāmi piturniyōgamativartitum |
piturhi vacanādvīra kaikēyyā:’haṁ pracōditaḥ || 43 ||

tadēnāṁ visr̥jānāryāṁ kṣatradharmāśritāṁ matim |
dharmamāśraya mā taikṣṇyaṁ madbuddhiranugamyatām || 44 ||

tamēvamuktvā sauhārdādbhrātaraṁ lakṣmaṇāgrajaḥ |
uvāca bhūyaḥ kausalyāṁ prāñjaliḥ śirasā nataḥ || 45 ||

anumanyasva māṁ dēvi gamiṣyantamitō vanam |
śāpitā:’si mama prāṇaiḥ kuru svastyayanāni mē || 46 ||

tīrṇapratijñaśca vanātpunarēṣyāmyahaṁ purīm |
yayātiriva rājarṣiḥ purā hitvā punardivam || 47 ||

śōkaḥ sandhāryatāṁ mātarhr̥dayē sādhu mā śucaḥ |
vanavāsādihaiṣyāmi punaḥ kr̥tvā piturvacaḥ || 48 ||

tvayā mayā ca vaidēhyā lakṣmaṇēna sumitrayā |
piturniyōgē sthātavyamēṣa dharmaḥ sanātanaḥ || 49 ||

amba saṁhr̥tya sambhārān duḥkhaṁ hr̥di nigr̥hya ca |
vanavāsakr̥tā buddhirmama dharmyā:’nuvartyatām || 50 ||

ētadvacastasya niśamya mātā
sudharmyamavyagramaviklabaṁ ca |
mr̥tēva sañjñāṁ pratilabhya dēvī
samīkṣya rāmaṁ punarityuvāca || 51 ||

yathaiva tē putra pitā tathā:’haṁ
guruḥ svadharmēṇa suhr̥ttayā ca |
na tvānujānāmi na māṁ vihāya
suduḥkhitāmarhasi gantumēvam || 52 ||

kiṁ jīvitēnēha vinā tvayā mē
lōkēna vā kiṁ svadhayā:’mr̥tēna |
śrēyō muhūrtaṁ tava sannidhānaṁ
mamēha kr̥tsnādapi jīvalōkāt || 53 ||

narairivōlkābhirapōhyamānō
mahāgajō:’dhvānamanupraviṣṭaḥ |
bhūyaḥ prajajvāla vilāpamēnaṁ
niśamya rāmaḥ karuṇaṁ jananyāḥ || 54 ||

sa mātaraṁ caiva visañjñakalpā-
-mārtaṁ ca saumitrimabhiprataptam |
dharmē sthitō dharmyamuvāca vākyaṁ
yathā sa ēvārhati tatra vaktum || 55 ||

ahaṁ hi tē lakṣmaṇa nityamēva
jānāmi bhaktiṁ ca parākramaṁ ca |
mama tvabhiprāyamasannirīkṣya
mātrā sahābhyardasi māṁ suduḥkham || 56 ||

dharmārthakāmāḥ kila tāta lōkē
samīkṣitā dharmaphalōdayēṣu |
tē tatra sarvē syurasaṁśayaṁ mē
bhāryēva vaśyā:’bhimatā suputrā || 57 ||

yasmiṁstu sarvē syurasanniviṣṭāḥ
dharmō yataḥ syāttadupakramēta |
dvēṣyō bhavatyarthaparō hi lōkē
kāmātmatā khalvapi na praśastā || 58 ||

guruśca rājā ca pitā ca vr̥ddhaḥ
krōdhātpraharṣādyadi vāpi kāmāt |
yadvyādiśētkāryamavēkṣya dharmaṁ
kastaṁ na kuryādanr̥śaṁsavr̥ttiḥ || 59 ||

sa vai na śaknōmi pituḥ pratijñā-
-mimāmakartuṁ sakalāṁ yathāvat |
sa hyāvayōstāta gururniyōgē
dēvyāśca bhartā sa gatiḥ sa dharmaḥ || 60 ||

tasminpunarjīvati dharmarājē
viśēṣataḥ svē pathi vartamānē |
dēvī mayā sārdhamitō:’pagacchē-
-tkathaṁ svidanyā vidhavēva nārī || 61 ||

sā mā:’numanyasva vanaṁ vrajantaṁ
kuruṣva naḥ svastyayanāni dēvi |
yathā samāptē punarāvrajēyaṁ
yathā hi satyēna punaryayātiḥ || 62 ||

yaśō hyahaṁ kēvalarājyakāraṇā-
-nna pr̥ṣṭhataḥ kartumalaṁ mahōdayam |
adīrghakālē na tu dēvi jīvitē
vr̥ṇē:’varāmadya mahīmadharmataḥ || 63 ||

prasādayannaravr̥ṣabhaḥ svamātaraṁ
parākramājjigamiṣurēva daṇḍakān |
athānujaṁ bhr̥śamanuśāsya darśanaṁ
cakāra tāṁ hr̥di jananīṁ pradakṣiṇam || 64 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkaviṁśaḥ sargaḥ || 21 ||

ayōdhyākāṇḍa dvāviṁśaḥ sargaḥ (22) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed