Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daivaprābalyam ||
atha taṁ vyathayā dīnaṁ saviśēṣamamarṣitam |
śvasantamiva nāgēndraṁ rōṣavisphāritēkṣaṇam || 1 ||
āsādya rāmaḥ saumitriṁ suhr̥daṁ bhrātaraṁ priyam |
uvācēdaṁ sa dhairyēṇa dhārayansattvamātmavān || 2 ||
nigr̥hya rōṣaṁ śōkaṁ ca dhairyamāśritya kēvalam |
avamānaṁ nirasyēmaṁ gr̥hītvā harṣamuttamam || 3 ||
upakluptaṁ hi yatkiñcidabhiṣēkārthamadya mē |
sarvaṁ visarjaya kṣipraṁ kuru kāryaṁ niratyayam || 4 ||
saumitrē yō:’bhiṣēkārthē mama sambhārasambhramaḥ |
abhiṣēkanivr̥ttyarthē sō:’stu sambhārasambhramaḥ || 5 ||
yasyā madabhiṣēkārthē mānasaṁ paritapyatē |
mātā mē sā yathā na syātsaviśaṅkā tathā kuru || 6 ||
tasyāḥ śaṅkāmayaṁ duḥkhaṁ muhūrtamapi nōtsahē |
manasi pratisañjātaṁ saumitrē:’hamupēkṣitum || 7 ||
na buddhipūrvaṁ nābuddhaṁ smarāmīha kadācana |
mātr̥̄ṇāṁ vā piturvā:’haṁ kr̥tamalpaṁ ca vipriyam || 8 ||
satyaḥ satyābhisandhaśca nityaṁ satyaparākramaḥ |
paralōkabhayādbhītō nirbhayō:’stu pitā mama || 9 ||
tasyāpi hi bhavēdasminkarmaṇyapratisaṁhr̥tē |
satyaṁ nēti manastāpastasya tāpastapēcca mām || 10 ||
abhiṣēkavidhānaṁ tu tasmātsaṁhr̥tya lakṣmaṇa |
anvagēvāhamicchāmi vanaṁ gantumitaḥ punaḥ || 11 ||
mama pravrājanādadya kr̥takr̥tyā nr̥pātmaja |
sutaṁ bharatamavyagramabhiṣēcayitā tataḥ || 12 ||
mayi cīrājinadharē jaṭāmaṇḍaladhāriṇi |
gatē:’raṇyaṁ ca kaikēyyā bhaviṣyati manaḥsukham || 13 ||
buddhiḥ praṇītā yēnēyaṁ manaśca susamāhitam |
taṁ tu nārhāmi saṅklēṣṭuṁ pravrajiṣyāmi māciram || 14 ||
kr̥tāntastvēva saumitrē draṣṭavyō matpravāsanē |
rājyasya ca vitīrṇasya punarēva nivartanē || 15 ||
kaikēyyāḥ pratipattirhi kathaṁ syānmama pīḍanē |
yadi bhāvō na daivō:’yaṁ kr̥tāntavihitō bhavēt || 16 ||
jānāsi hi yathā saumya na mātr̥ṣu mamāntaram |
bhūtapūrvaṁ viśēṣō vā tasyā mayi sutē:’pi vā || 17 ||
sō:’bhiṣēkanivr̥ttyarthaiḥ pravāsārthaiśca durvacaiḥ |
ugrairvākyairahaṁ tasyāḥ nānyaddaivātsamarthayē || 18 ||
kathaṁ prakr̥tisampannā rājaputrī tathāguṇā |
brūyātsā prākr̥tēva strī matpīḍāṁ bhartr̥sannidhau || 19 ||
yadacintyaṁ tu taddaivaṁ bhūtēṣvapi na hanyatē |
vyaktaṁ mayi ca tasyāṁ ca patitō hi viparyayaḥ || 20 ||
kaśca daivēna saumitrē yōddhumutsahatē pumān |
yasya na grahaṇaṁ kiñcitkarmaṇō:’nyatra dr̥śyatē || 21 ||
sukhaduḥkhē bhayakrōdhau lābhālābhau bhavābhavau |
yacca kiñcittathābhūtaṁ nanu daivasya karma tat || 22 ||
r̥ṣayō:’pyugratapasō daivēnābhiprapīḍitāḥ |
utsr̥jya niyamāṁstīvrān bhraśyantē kāmamanyubhiḥ || 23 ||
asaṅkalpitamēvēha yadakasmātpravartatē |
nivartyārambhamārabdhaṁ nanu daivasya karma tat || 24 ||
ētayā tattvayā buddhyā saṁstabhyātmānamātmanā |
vyāhatē:’pyabhiṣēkē mē paritāpō na vidyatē || 25 ||
tasmādaparitāpaḥ saṁstvamapyanuvidhāya mām |
pratisaṁhāraya kṣipramābhiṣēcanikīṁ kriyām || 26 ||
ēbhirēva ghaṭaiḥ sarvairabhiṣēcanasambhr̥taiḥ |
mama lakṣmaṇa tāpasyē vratasnānaṁ bhaviṣyati || 27 ||
athavā kiṁ mamaitēna rājadravyamatēna tu |
uddhr̥taṁ mē svayaṁ tōyaṁ vratādēśaṁ kariṣyati || 28 ||
mā ca lakṣmaṇa santāpaṁ kārṣirlakṣmyā viparyayē |
rājyaṁ vā vanavāsō vā vanavāsō mahōdayaḥ || 29 ||
na lakṣmaṇāsminkhalu karmavighnē
mātā yavīyasyatiśaṅkanīyā |
daivābhipannā hi vadatyaniṣṭaṁ
jānāsi daivaṁ ca tathāprabhāvam || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvāviṁśaḥ sargaḥ || 22 ||
ayōdhyākāṇḍa trayōviṁśaḥ sargaḥ (23) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.