Ayodhya Kanda Sarga 22 – ayōdhyākāṇḍa dvāviṁśaḥ sargaḥ (22)


|| daivaprābalyam ||

atha taṁ vyathayā dīnaṁ saviśēṣamamarṣitam |
śvasantamiva nāgēndraṁ rōṣavisphāritēkṣaṇam || 1 ||

āsādya rāmaḥ saumitriṁ suhr̥daṁ bhrātaraṁ priyam |
uvācēdaṁ sa dhairyēṇa dhārayansattvamātmavān || 2 ||

nigr̥hya rōṣaṁ śōkaṁ ca dhairyamāśritya kēvalam |
avamānaṁ nirasyēmaṁ gr̥hītvā harṣamuttamam || 3 ||

upakluptaṁ hi yatkiñcidabhiṣēkārthamadya mē |
sarvaṁ visarjaya kṣipraṁ kuru kāryaṁ niratyayam || 4 ||

saumitrē yō:’bhiṣēkārthē mama sambhārasambhramaḥ |
abhiṣēkanivr̥ttyarthē sō:’stu sambhārasambhramaḥ || 5 ||

yasyā madabhiṣēkārthē mānasaṁ paritapyatē |
mātā mē sā yathā na syātsaviśaṅkā tathā kuru || 6 ||

tasyāḥ śaṅkāmayaṁ duḥkhaṁ muhūrtamapi nōtsahē |
manasi pratisañjātaṁ saumitrē:’hamupēkṣitum || 7 ||

na buddhipūrvaṁ nābuddhaṁ smarāmīha kadācana |
mātr̥̄ṇāṁ vā piturvā:’haṁ kr̥tamalpaṁ ca vipriyam || 8 ||

satyaḥ satyābhisandhaśca nityaṁ satyaparākramaḥ |
paralōkabhayādbhītō nirbhayō:’stu pitā mama || 9 ||

tasyāpi hi bhavēdasminkarmaṇyapratisaṁhr̥tē |
satyaṁ nēti manastāpastasya tāpastapēcca mām || 10 ||

abhiṣēkavidhānaṁ tu tasmātsaṁhr̥tya lakṣmaṇa |
anvagēvāhamicchāmi vanaṁ gantumitaḥ punaḥ || 11 ||

mama pravrājanādadya kr̥takr̥tyā nr̥pātmaja |
sutaṁ bharatamavyagramabhiṣēcayitā tataḥ || 12 ||

mayi cīrājinadharē jaṭāmaṇḍaladhāriṇi |
gatē:’raṇyaṁ ca kaikēyyā bhaviṣyati manaḥsukham || 13 ||

buddhiḥ praṇītā yēnēyaṁ manaśca susamāhitam |
taṁ tu nārhāmi saṅklēṣṭuṁ pravrajiṣyāmi māciram || 14 ||

kr̥tāntastvēva saumitrē draṣṭavyō matpravāsanē |
rājyasya ca vitīrṇasya punarēva nivartanē || 15 ||

kaikēyyāḥ pratipattirhi kathaṁ syānmama pīḍanē |
yadi bhāvō na daivō:’yaṁ kr̥tāntavihitō bhavēt || 16 ||

jānāsi hi yathā saumya na mātr̥ṣu mamāntaram |
bhūtapūrvaṁ viśēṣō vā tasyā mayi sutē:’pi vā || 17 ||

sō:’bhiṣēkanivr̥ttyarthaiḥ pravāsārthaiśca durvacaiḥ |
ugrairvākyairahaṁ tasyāḥ nānyaddaivātsamarthayē || 18 ||

kathaṁ prakr̥tisampannā rājaputrī tathāguṇā |
brūyātsā prākr̥tēva strī matpīḍāṁ bhartr̥sannidhau || 19 ||

yadacintyaṁ tu taddaivaṁ bhūtēṣvapi na hanyatē |
vyaktaṁ mayi ca tasyāṁ ca patitō hi viparyayaḥ || 20 ||

kaśca daivēna saumitrē yōddhumutsahatē pumān |
yasya na grahaṇaṁ kiñcitkarmaṇō:’nyatra dr̥śyatē || 21 ||

sukhaduḥkhē bhayakrōdhau lābhālābhau bhavābhavau |
yacca kiñcittathābhūtaṁ nanu daivasya karma tat || 22 ||

r̥ṣayō:’pyugratapasō daivēnābhiprapīḍitāḥ |
utsr̥jya niyamāṁstīvrān bhraśyantē kāmamanyubhiḥ || 23 ||

asaṅkalpitamēvēha yadakasmātpravartatē |
nivartyārambhamārabdhaṁ nanu daivasya karma tat || 24 ||

ētayā tattvayā buddhyā saṁstabhyātmānamātmanā |
vyāhatē:’pyabhiṣēkē mē paritāpō na vidyatē || 25 ||

tasmādaparitāpaḥ saṁstvamapyanuvidhāya mām |
pratisaṁhāraya kṣipramābhiṣēcanikīṁ kriyām || 26 ||

ēbhirēva ghaṭaiḥ sarvairabhiṣēcanasambhr̥taiḥ |
mama lakṣmaṇa tāpasyē vratasnānaṁ bhaviṣyati || 27 ||

athavā kiṁ mamaitēna rājadravyamatēna tu |
uddhr̥taṁ mē svayaṁ tōyaṁ vratādēśaṁ kariṣyati || 28 ||

mā ca lakṣmaṇa santāpaṁ kārṣirlakṣmyā viparyayē |
rājyaṁ vā vanavāsō vā vanavāsō mahōdayaḥ || 29 ||

na lakṣmaṇāsminkhalu karmavighnē
mātā yavīyasyatiśaṅkanīyā |
daivābhipannā hi vadatyaniṣṭaṁ
jānāsi daivaṁ ca tathāprabhāvam || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvāviṁśaḥ sargaḥ || 22 ||

ayōdhyākāṇḍa trayōviṁśaḥ sargaḥ (23) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed