Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| lakṣmaṇakrōdhaḥ ||
iti bruvati rāmē tu lakṣmaṇō:’dhaśśirā muhuḥ |
śrutvā madhyaṁ jagāmēva manasā duḥkhaharṣayōḥ || 1 ||
tadā tu baddhvā bhrukuṭīṁ bhruvōrmadhyē nararṣabhaḥ |
niśaśvāsa mahāsarpō bilastha iva rōṣitaḥ || 2 ||
tasya duṣprativīkṣaṁ tadbhr̥kuṭīsahitaṁ tadā |
babhau kruddhasya siṁhasya mukhasya sadr̥śaṁ mukham || 3 ||
agrahastaṁ vidhunvaṁstu hastihastamivātmanaḥ |
tiryagūrdhvaṁ śarīrē ca pātayitvā śirōdharām || 4 ||
agrākṣṇā vīkṣamāṇastu tiryagbhrātaramabravīt |
asthānē sambhramō yasya jātō vai sumahānayam || 5 ||
dharmadōṣaprasaṅgēna lōkasyānatiśaṅkayā |
kathaṁ hyētadasambhrāntastvadvidhō vaktumarhati || 6 ||
yathā daivamaśauṇḍīraṁ śauṇḍīra kṣatriyarṣabha |
kiṁ nāma kr̥paṇaṁ daivamaśaktamabhiśaṁsasi || 7 ||
pāpayōstē kathaṁ nāma tayōḥ śaṅkā na vidyatē |
santi dharmōpadhāḥ ślakṣṇā dharmātmankiṁ na budhyasē || 8 ||
tayōḥ sucaritaṁ svārthaṁ śāṭhyātparijihīrṣatōḥ |
yadi naivaṁ vyavasitaṁ syāddhi prāgēva rāghava || 9 ||
tayōḥ prāgēva dattaśca syādvaraḥ prakr̥taśca saḥ |
lōkavidviṣṭamārabdhaṁ tvadanyasyābhiṣēcanam || 10 ||
nōtsahē sahituṁ vīra tatra mē kṣantumarhasi |
yēnēyamāgatā dvaidhaṁ tava buddhirmahāmatē || 11 ||
sa hi dharmō mama dvēṣyaḥ prasaṅgādyasya muhyasi |
kathaṁ tvaṁ karmaṇā śaktaḥ kaikēyīvaśavartinaḥ || 12 ||
kariṣyasi piturvākyamadharmiṣṭhaṁ vigarhitam |
yadyayaṁ kilbiṣādbhēdaḥ kr̥tō:’pyēvaṁ na gr̥hyatē || 13 ||
jāyatē tatra mē duḥkhaṁ dharmasaṅgaśca garhitaḥ |
manasā:’pi kathaṁ kāmaṁ kuryāstvaṁ kāmavr̥ttayōḥ || 14 ||
tayōstvahitayōrnityaṁ śatrvōḥ pitrabhidhānayōḥ |
yadyapi pratipattistē daivī cāpi tayōrmatam || 15 ||
tathā:’pyupēkṣaṇīyaṁ tē na mē tadapi rōcatē |
viklabō vīryahīnō yaḥ sa daivamanuvartatē || 16 ||
vīrāḥ sambhāvitātmānō na daivaṁ paryupāsatē |
daivaṁ puruṣakārēṇa yaḥ samarthaḥ prabādhitum || 17 ||
na daivēna vipannārthaḥ puruṣaḥ sō:’vasīdati |
drakṣyanti tvadya daivasya pauruṣaṁ puruṣasya ca || 18 ||
daivamānuṣayōradya vyaktā vyaktirbhaviṣyati |
adya matpauruṣahataṁ daivaṁ drakṣyanti vai janāḥ || 19 ||
yaddaivādāhataṁ tē:’dya dr̥ṣṭaṁ rājyābhiṣēcanam |
atyaṅkuśamivōddāmaṁ gajaṁ madabalōddhatam || 20 ||
pradhāvitamahaṁ daivaṁ pauruṣēṇa nivartayē |
lōkapālāḥ samastāstē nādya rāmābhiṣēcanam || 21 ||
na ca kr̥tsnāstrayō lōkāḥ vihanyuḥ kiṁ punaḥ pitā |
yairvivāsastavāraṇyē mithō rājansamarthitaḥ || 22 ||
araṇyē tē vivatsyanti caturdaśa samāstathā |
ahaṁ tadāśāṁ chētsyāmi pitustasyāśca yā tava || 23 ||
abhiṣēkavighātēna putrarājyāya vartatē |
madbalēna viruddhāya na syāddaivabalaṁ tathā || 24 ||
prabhaviṣyati duḥkhāya yathōgraṁ pauruṣaṁ mama |
ūrdhvaṁ varṣasahasrāntē prajāpālyamanantaram || 25 ||
āryaputrāḥ kariṣyanti vanavāsaṁ gatē tvayi |
pūrvaṁ rājarṣivr̥ttyā hi vanavāsō vidhīyatē || 26 ||
prajā nikṣipya putrēṣu putravatparipālanē |
sa cēdrājanyanēkāgrē rājyavibhramaśaṅkayā || 27 ||
naivamicchasi dharmātmanrājyaṁ rāma tvamātmani |
pratijānē ca tē vīra mā bhūvaṁ vīralōkabhāk || 28 ||
rājyaṁ ca tava rakṣēyamahaṁ vēlēva sāgaram |
maṅgalairabhiṣiñcasva tatra tvaṁ vyāpr̥tō bhava || 29 ||
ahamēkō mahīpālānalaṁ vārayituṁ balāt |
na śōbhārthāvimau bāhū na dhanurbhūṣaṇāya mē || 30 ||
nāsirābandhanārthāya na śarāḥ stambhahētavaḥ |
amitradamanārthaṁ mē sarvamētaccatuṣṭayam || 31 ||
na cāhaṁ kāmayē:’tyarthaṁ yaḥ syācchatrurmatō mama |
asinā tīkṣṇadhārēṇa vidyuccalitavarcasā || 32 ||
pragr̥hītēna vai śatruṁ vajriṇaṁ vā na kalpayē |
khaḍganiṣpēṣaniṣpiṣṭairgahanā duścarā ca mē || 33 ||
hastyaśvanarahastōruśirōbhirbhavitā mahī |
khaḍgadhārāhatā mē:’dya dīpyamānā ivādrayaḥ || 34 ||
patiṣyanti dvipā bhūmau mēghā iva savidyutaḥ |
baddhagōdhāṅgulitrāṇē pragr̥hītaśarāsanē || 35 ||
kathaṁ puruṣamānī syātpuruṣāṇāṁ mayi sthitē |
bahubhiścaikamatyasyannaikēna ca bahūn janān || 36 ||
viniyōkṣyāmyahaṁ bāṇān nr̥vājigajamarmasu |
adya mē:’straprabhāvasya prabhāvaḥ prabhaviṣyati || 37 ||
rājñaścāprabhutāṁ kartuṁ prabhutvaṁ ca tava prabhō |
adya candanasārasya kēyurāmōkṣaṇasya ca || 38 ||
vasūnāṁ ca vimōkṣasya suhr̥dāṁ pālanasya ca |
anurūpāvimau bāhū rāma karma kariṣyataḥ |
abhiṣēcanavighnasya kartr̥̄ṇāṁ tē nivāraṇē || 39 ||
bravīhi kō:’dyaiva mayā viyujyatāṁ
tavāsuhr̥tprāṇayaśaḥ suhr̥jjanaiḥ |
yathā tavēyaṁ vasudhā vaśē bhavē-
-ttathaiva māṁ śādhi tavāsmi kiṅkaraḥ || 40 ||
vimr̥jya bāṣpaṁ parisāntvya cāsakr̥-
-tsa lakṣmaṇaṁ rāghavavaṁśavardhanaḥ |
uvāca pitryē vacanē vyavasthitaṁ
nibōdha māmēva hi saumya satpathē || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trayōviṁśaḥ sargaḥ || 23 ||
ayōdhyākāṇḍa caturviṁśaḥ sargaḥ (24) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.