Ayodhya Kanda Sarga 23 – ayōdhyākāṇḍa trayōviṁśaḥ sargaḥ (23)


|| lakṣmaṇakrōdhaḥ ||

iti bruvati rāmē tu lakṣmaṇō:’dhaśśirā muhuḥ |
śrutvā madhyaṁ jagāmēva manasā duḥkhaharṣayōḥ || 1 ||

tadā tu baddhvā bhrukuṭīṁ bhruvōrmadhyē nararṣabhaḥ |
niśaśvāsa mahāsarpō bilastha iva rōṣitaḥ || 2 ||

tasya duṣprativīkṣaṁ tadbhr̥kuṭīsahitaṁ tadā |
babhau kruddhasya siṁhasya mukhasya sadr̥śaṁ mukham || 3 ||

agrahastaṁ vidhunvaṁstu hastihastamivātmanaḥ |
tiryagūrdhvaṁ śarīrē ca pātayitvā śirōdharām || 4 ||

agrākṣṇā vīkṣamāṇastu tiryagbhrātaramabravīt |
asthānē sambhramō yasya jātō vai sumahānayam || 5 ||

dharmadōṣaprasaṅgēna lōkasyānatiśaṅkayā |
kathaṁ hyētadasambhrāntastvadvidhō vaktumarhati || 6 ||

yathā daivamaśauṇḍīraṁ śauṇḍīra kṣatriyarṣabha |
kiṁ nāma kr̥paṇaṁ daivamaśaktamabhiśaṁsasi || 7 ||

pāpayōstē kathaṁ nāma tayōḥ śaṅkā na vidyatē |
santi dharmōpadhāḥ ślakṣṇā dharmātmankiṁ na budhyasē || 8 ||

tayōḥ sucaritaṁ svārthaṁ śāṭhyātparijihīrṣatōḥ |
yadi naivaṁ vyavasitaṁ syāddhi prāgēva rāghava || 9 ||

tayōḥ prāgēva dattaśca syādvaraḥ prakr̥taśca saḥ |
lōkavidviṣṭamārabdhaṁ tvadanyasyābhiṣēcanam || 10 ||

nōtsahē sahituṁ vīra tatra mē kṣantumarhasi |
yēnēyamāgatā dvaidhaṁ tava buddhirmahāmatē || 11 ||

sa hi dharmō mama dvēṣyaḥ prasaṅgādyasya muhyasi |
kathaṁ tvaṁ karmaṇā śaktaḥ kaikēyīvaśavartinaḥ || 12 ||

kariṣyasi piturvākyamadharmiṣṭhaṁ vigarhitam |
yadyayaṁ kilbiṣādbhēdaḥ kr̥tō:’pyēvaṁ na gr̥hyatē || 13 ||

jāyatē tatra mē duḥkhaṁ dharmasaṅgaśca garhitaḥ |
manasā:’pi kathaṁ kāmaṁ kuryāstvaṁ kāmavr̥ttayōḥ || 14 ||

tayōstvahitayōrnityaṁ śatrvōḥ pitrabhidhānayōḥ |
yadyapi pratipattistē daivī cāpi tayōrmatam || 15 ||

tathā:’pyupēkṣaṇīyaṁ tē na mē tadapi rōcatē |
viklabō vīryahīnō yaḥ sa daivamanuvartatē || 16 ||

vīrāḥ sambhāvitātmānō na daivaṁ paryupāsatē |
daivaṁ puruṣakārēṇa yaḥ samarthaḥ prabādhitum || 17 ||

na daivēna vipannārthaḥ puruṣaḥ sō:’vasīdati |
drakṣyanti tvadya daivasya pauruṣaṁ puruṣasya ca || 18 ||

daivamānuṣayōradya vyaktā vyaktirbhaviṣyati |
adya matpauruṣahataṁ daivaṁ drakṣyanti vai janāḥ || 19 ||

yaddaivādāhataṁ tē:’dya dr̥ṣṭaṁ rājyābhiṣēcanam |
atyaṅkuśamivōddāmaṁ gajaṁ madabalōddhatam || 20 ||

pradhāvitamahaṁ daivaṁ pauruṣēṇa nivartayē |
lōkapālāḥ samastāstē nādya rāmābhiṣēcanam || 21 ||

na ca kr̥tsnāstrayō lōkāḥ vihanyuḥ kiṁ punaḥ pitā |
yairvivāsastavāraṇyē mithō rājansamarthitaḥ || 22 ||

araṇyē tē vivatsyanti caturdaśa samāstathā |
ahaṁ tadāśāṁ chētsyāmi pitustasyāśca yā tava || 23 ||

abhiṣēkavighātēna putrarājyāya vartatē |
madbalēna viruddhāya na syāddaivabalaṁ tathā || 24 ||

prabhaviṣyati duḥkhāya yathōgraṁ pauruṣaṁ mama |
ūrdhvaṁ varṣasahasrāntē prajāpālyamanantaram || 25 ||

āryaputrāḥ kariṣyanti vanavāsaṁ gatē tvayi |
pūrvaṁ rājarṣivr̥ttyā hi vanavāsō vidhīyatē || 26 ||

prajā nikṣipya putrēṣu putravatparipālanē |
sa cēdrājanyanēkāgrē rājyavibhramaśaṅkayā || 27 ||

naivamicchasi dharmātmanrājyaṁ rāma tvamātmani |
pratijānē ca tē vīra mā bhūvaṁ vīralōkabhāk || 28 ||

rājyaṁ ca tava rakṣēyamahaṁ vēlēva sāgaram |
maṅgalairabhiṣiñcasva tatra tvaṁ vyāpr̥tō bhava || 29 ||

ahamēkō mahīpālānalaṁ vārayituṁ balāt |
na śōbhārthāvimau bāhū na dhanurbhūṣaṇāya mē || 30 ||

nāsirābandhanārthāya na śarāḥ stambhahētavaḥ |
amitradamanārthaṁ mē sarvamētaccatuṣṭayam || 31 ||

na cāhaṁ kāmayē:’tyarthaṁ yaḥ syācchatrurmatō mama |
asinā tīkṣṇadhārēṇa vidyuccalitavarcasā || 32 ||

pragr̥hītēna vai śatruṁ vajriṇaṁ vā na kalpayē |
khaḍganiṣpēṣaniṣpiṣṭairgahanā duścarā ca mē || 33 ||

hastyaśvanarahastōruśirōbhirbhavitā mahī |
khaḍgadhārāhatā mē:’dya dīpyamānā ivādrayaḥ || 34 ||

patiṣyanti dvipā bhūmau mēghā iva savidyutaḥ |
baddhagōdhāṅgulitrāṇē pragr̥hītaśarāsanē || 35 ||

kathaṁ puruṣamānī syātpuruṣāṇāṁ mayi sthitē |
bahubhiścaikamatyasyannaikēna ca bahūn janān || 36 ||

viniyōkṣyāmyahaṁ bāṇān nr̥vājigajamarmasu |
adya mē:’straprabhāvasya prabhāvaḥ prabhaviṣyati || 37 ||

rājñaścāprabhutāṁ kartuṁ prabhutvaṁ ca tava prabhō |
adya candanasārasya kēyurāmōkṣaṇasya ca || 38 ||

vasūnāṁ ca vimōkṣasya suhr̥dāṁ pālanasya ca |
anurūpāvimau bāhū rāma karma kariṣyataḥ |
abhiṣēcanavighnasya kartr̥̄ṇāṁ tē nivāraṇē || 39 ||

bravīhi kō:’dyaiva mayā viyujyatāṁ
tavāsuhr̥tprāṇayaśaḥ suhr̥jjanaiḥ |
yathā tavēyaṁ vasudhā vaśē bhavē-
-ttathaiva māṁ śādhi tavāsmi kiṅkaraḥ || 40 ||

vimr̥jya bāṣpaṁ parisāntvya cāsakr̥-
-tsa lakṣmaṇaṁ rāghavavaṁśavardhanaḥ |
uvāca pitryē vacanē vyavasthitaṁ
nibōdha māmēva hi saumya satpathē || 41 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trayōviṁśaḥ sargaḥ || 23 ||

ayōdhyākāṇḍa caturviṁśaḥ sargaḥ (24) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed