Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kausalyārtisamāśvāsanam ||
taṁ samīkṣya tvavahitaṁ piturnirdēśapālanē |
kausalyā bāṣpasaṁruddhā vacō dharmiṣṭhamabravīt || 1 ||
adr̥ṣṭaduḥkhō dharmātmā sarvabhūtapriyaṁvadaḥ |
mayi jātō daśarathātkathamuñchēna vartayēt || 2 ||
yasya bhr̥tyāśca dāsāśca mr̥ṣṭānyannāni bhuñjatē |
kathaṁ sa bhōkṣyatē nāthō vanē mūlaphalānyayam || 3 ||
ka ētacchraddadhēcchrutvā kasya vā na bhēvadbhayam |
guṇavāndayitō rājā rāghavō yadvivāsyatē || 4 ||
nūnaṁ tu balavām̐llōkē kr̥tāntaḥ sarvamādiśan |
lōkē rāmābhirāmastvaṁ vanaṁ yatra gamiṣyasi || 5 ||
ayaṁ tu māmātmabhavastavādarśanamārutaḥ |
vilāpaduḥkhasamidhō ruditāśruhutāhutiḥ || 6 ||
cintābāṣpamahādhūmastavādarśanacittajaḥ |
karśayitvā bhr̥śaṁ putra niḥśvāsāyāsasambhavaḥ || 7 ||
tvayā vihīnāmiha māṁ śōkāgniratulō mahān |
pradhakṣyati yathā kakṣaṁ citrabhānurhimātyayē || 8 ||
kathaṁ hi dhēnuḥ svaṁ vatsaṁ gacchantaṁ nānugacchati |
ahaṁ tvā:’nugamiṣyāmi putra yatra gamiṣyasi || 9 ||
tathā nigaditaṁ mātrā tadvākyaṁ puruṣarṣabhaḥ |
śrutvā rāmō:’bravīdvākyaṁ mātaraṁ bhr̥śaduḥkhitām || 10 ||
kaikēyyā vañcitō rājā mayi cāraṇyamāśritē |
bhavatyā ca parityaktō na nūnaṁ vartayiṣyati || 11 ||
bhartuḥ kila parityāgō nr̥śaṁsaḥ kēvalaṁ striyāḥ |
sa bhavatyā na kartavyō manasā:’pi vigarhitaḥ || 12 ||
yāvajjīvati kākutsthaḥ pitā mē jagatīpatiḥ |
śuśrūṣā kriyatāṁ tāvatsa hi dharmaḥ sanātanaḥ || 13 ||
ēvamuktā tu rāmēṇa kausalyā śubhadarśanā |
tathētyuvāca suprītā rāmamakliṣṭakāriṇam || 14 ||
ēvamuktastu vacanaṁ rāmō dharmabhr̥tāṁ varaḥ |
bhūyastāmabravīdvākyaṁ mātaraṁ bhr̥śaduḥkhitām || 15 ||
mayā caiva bhavatyā ca kartavyaṁ vacanaṁ pituḥ |
rājā bhartā guruḥ śrēṣṭhaḥ sarvēṣāmīśvaraḥ prabhuḥ || 16 ||
imāni tu mahāraṇyē vihr̥tya nava pañca ca |
varṣāṇi paramaprītaḥ sthāsyāmi vacanē tava || 17 ||
ēvamuktā priyaṁ putraṁ bāṣpapūrṇānanā tadā |
uvāca paramārtā tu kausalyā putravatsalā || 18 ||
āsāṁ rāma sapatnīnāṁ vastuṁ madhyē na mē kṣamam |
naya māmapi kākutstha vanaṁ vanyāṁ mr̥gīmiva || 19 ||
yadi tē gamanē buddhiḥ kr̥tā piturapēkṣayā |
tāṁ tathā rudatīṁ rāmō rudanvacanamabravīt || 20 ||
jīvantyā hi striyā bhartā daivataṁ prabhurēva ca |
bhavatyā mama caivādya rājā prabhavati prabhuḥ || 21 ||
na hyanāthā vayaṁ rājñā lōkanāthēna dhīmatā |
bharataścāpi dharmātmā sarvabhūtapriyaṁ-vadaḥ || 22 ||
bhavatīmanuvartēta sa hi dharmarataḥ sadā |
yathā mayi tu niṣkrāntē putraśōkēna pārthivaḥ || 23 ||
śramaṁ nāvāpnuyātkiñcidapramattā tathā kuru |
dāruṇaścāpyayaṁ śōkō yathainaṁ na vināśayēt || 24 ||
rājñō vr̥ddhasya satataṁ hitaṁ cara samāhitā |
vratōpavāsaniratā yā nārī paramōttamā || 25 ||
bhartāraṁ nānuvartēta sā tu pāpagatirbhavēt |
bhartuḥ śuśrūṣayā nārī labhatē svargamuttamam || 26 ||
api yā nirnamaskārā nivr̥ttā dēvapūjanāt |
śuśrūṣāmēva kurvīta bhartuḥ priyahitē ratā || 27 ||
ēṣa dharmaḥ purā dr̥ṣṭō lōkē vēdē śrutaḥ smr̥taḥ |
agnikāryēṣu ca sadā sumanōbhiśca dēvatāḥ || 28 ||
pūjyāstē matkr̥tē dēvi brāhmaṇāścaiva suvratāḥ |
ēvaṁ kālaṁ pratīkṣasva mamāgamanakāṅkṣiṇī || 29 ||
niyatā niyatāhārā bhartr̥śuśrūṣaṇē ratā |
prāpsyasē paramaṁ kāmaṁ mayi pratyāgatē sati || 30 ||
yadi dharmabhr̥tāṁ śrēṣṭhō dhārayiṣyati jīvitam |
ēvamuktā tu rāmēṇa bāṣpaparyākulēkṣaṇā || 31 ||
kausalyā putraśōkārtā rāmaṁ vacanamabravīt |
gamanē sukr̥tāṁ buddhiṁ na tē śaknōmi putraka || 32 ||
vinivartayituṁ vīra nūnaṁ kālō duratyayaḥ |
gaccha putra tvamēkāgrō bhadraṁ tē:’stu sadā vibhō || 33 ||
punastvayi nivr̥ttē tu bhaviṣyāmi gataklamā |
pratyāgatē mahābhāgē kr̥tārthē caritavratē || 34 ||
piturānr̥ṇyatāṁ prāptē tvayi lapsyē paraṁ sukham |
kr̥tāntasya gatiḥ putra durvibhāvyā sadā bhuvi || 35 ||
yastvāṁ sañcōdayati mē vaca ācchidya rāghava |
gacchēdānīṁ mahābāhō kṣēmēṇa punarāgataḥ || 36 ||
nandayiṣyasi māṁ putra sāmnā vākyēna cāruṇā |
apīdānīṁ sa kālaḥ syādvanātpratyāgataṁ punaḥ |
yattvāṁ putraka paśyēyaṁ jaṭāvalkaladhāriṇam || 37 ||
tathā hi rāmaṁ vanavāsaniścitaṁ
samīkṣya dēvī paramēṇa cētasā |
uvāca rāmaṁ śubhalakṣaṇaṁ vacō
babhūva ca svastyayanābhikāṅkṣiṇī || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturviṁśaḥ sargaḥ || 24 ||
ayōdhyākāṇḍa pañcaviṁśaḥ sargaḥ (25) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.