Ayodhya Kanda Sarga 24 – ayōdhyākāṇḍa caturviṁśaḥ sargaḥ (24)


|| kausalyārtisamāśvāsanam ||

taṁ samīkṣya tvavahitaṁ piturnirdēśapālanē |
kausalyā bāṣpasaṁruddhā vacō dharmiṣṭhamabravīt || 1 ||

adr̥ṣṭaduḥkhō dharmātmā sarvabhūtapriyaṁvadaḥ |
mayi jātō daśarathātkathamuñchēna vartayēt || 2 ||

yasya bhr̥tyāśca dāsāśca mr̥ṣṭānyannāni bhuñjatē |
kathaṁ sa bhōkṣyatē nāthō vanē mūlaphalānyayam || 3 ||

ka ētacchraddadhēcchrutvā kasya vā na bhēvadbhayam |
guṇavāndayitō rājā rāghavō yadvivāsyatē || 4 ||

nūnaṁ tu balavām̐llōkē kr̥tāntaḥ sarvamādiśan |
lōkē rāmābhirāmastvaṁ vanaṁ yatra gamiṣyasi || 5 ||

ayaṁ tu māmātmabhavastavādarśanamārutaḥ |
vilāpaduḥkhasamidhō ruditāśruhutāhutiḥ || 6 ||

cintābāṣpamahādhūmastavādarśanacittajaḥ |
karśayitvā bhr̥śaṁ putra niḥśvāsāyāsasambhavaḥ || 7 ||

tvayā vihīnāmiha māṁ śōkāgniratulō mahān |
pradhakṣyati yathā kakṣaṁ citrabhānurhimātyayē || 8 ||

kathaṁ hi dhēnuḥ svaṁ vatsaṁ gacchantaṁ nānugacchati |
ahaṁ tvā:’nugamiṣyāmi putra yatra gamiṣyasi || 9 ||

tathā nigaditaṁ mātrā tadvākyaṁ puruṣarṣabhaḥ |
śrutvā rāmō:’bravīdvākyaṁ mātaraṁ bhr̥śaduḥkhitām || 10 ||

kaikēyyā vañcitō rājā mayi cāraṇyamāśritē |
bhavatyā ca parityaktō na nūnaṁ vartayiṣyati || 11 ||

bhartuḥ kila parityāgō nr̥śaṁsaḥ kēvalaṁ striyāḥ |
sa bhavatyā na kartavyō manasā:’pi vigarhitaḥ || 12 ||

yāvajjīvati kākutsthaḥ pitā mē jagatīpatiḥ |
śuśrūṣā kriyatāṁ tāvatsa hi dharmaḥ sanātanaḥ || 13 ||

ēvamuktā tu rāmēṇa kausalyā śubhadarśanā |
tathētyuvāca suprītā rāmamakliṣṭakāriṇam || 14 ||

ēvamuktastu vacanaṁ rāmō dharmabhr̥tāṁ varaḥ |
bhūyastāmabravīdvākyaṁ mātaraṁ bhr̥śaduḥkhitām || 15 ||

mayā caiva bhavatyā ca kartavyaṁ vacanaṁ pituḥ |
rājā bhartā guruḥ śrēṣṭhaḥ sarvēṣāmīśvaraḥ prabhuḥ || 16 ||

imāni tu mahāraṇyē vihr̥tya nava pañca ca |
varṣāṇi paramaprītaḥ sthāsyāmi vacanē tava || 17 ||

ēvamuktā priyaṁ putraṁ bāṣpapūrṇānanā tadā |
uvāca paramārtā tu kausalyā putravatsalā || 18 ||

āsāṁ rāma sapatnīnāṁ vastuṁ madhyē na mē kṣamam |
naya māmapi kākutstha vanaṁ vanyāṁ mr̥gīmiva || 19 ||

yadi tē gamanē buddhiḥ kr̥tā piturapēkṣayā |
tāṁ tathā rudatīṁ rāmō rudanvacanamabravīt || 20 ||

jīvantyā hi striyā bhartā daivataṁ prabhurēva ca |
bhavatyā mama caivādya rājā prabhavati prabhuḥ || 21 ||

na hyanāthā vayaṁ rājñā lōkanāthēna dhīmatā |
bharataścāpi dharmātmā sarvabhūtapriyaṁ-vadaḥ || 22 ||

bhavatīmanuvartēta sa hi dharmarataḥ sadā |
yathā mayi tu niṣkrāntē putraśōkēna pārthivaḥ || 23 ||

śramaṁ nāvāpnuyātkiñcidapramattā tathā kuru |
dāruṇaścāpyayaṁ śōkō yathainaṁ na vināśayēt || 24 ||

rājñō vr̥ddhasya satataṁ hitaṁ cara samāhitā |
vratōpavāsaniratā yā nārī paramōttamā || 25 ||

bhartāraṁ nānuvartēta sā tu pāpagatirbhavēt |
bhartuḥ śuśrūṣayā nārī labhatē svargamuttamam || 26 ||

api yā nirnamaskārā nivr̥ttā dēvapūjanāt |
śuśrūṣāmēva kurvīta bhartuḥ priyahitē ratā || 27 ||

ēṣa dharmaḥ purā dr̥ṣṭō lōkē vēdē śrutaḥ smr̥taḥ |
agnikāryēṣu ca sadā sumanōbhiśca dēvatāḥ || 28 ||

pūjyāstē matkr̥tē dēvi brāhmaṇāścaiva suvratāḥ |
ēvaṁ kālaṁ pratīkṣasva mamāgamanakāṅkṣiṇī || 29 ||

niyatā niyatāhārā bhartr̥śuśrūṣaṇē ratā |
prāpsyasē paramaṁ kāmaṁ mayi pratyāgatē sati || 30 ||

yadi dharmabhr̥tāṁ śrēṣṭhō dhārayiṣyati jīvitam |
ēvamuktā tu rāmēṇa bāṣpaparyākulēkṣaṇā || 31 ||

kausalyā putraśōkārtā rāmaṁ vacanamabravīt |
gamanē sukr̥tāṁ buddhiṁ na tē śaknōmi putraka || 32 ||

vinivartayituṁ vīra nūnaṁ kālō duratyayaḥ |
gaccha putra tvamēkāgrō bhadraṁ tē:’stu sadā vibhō || 33 ||

punastvayi nivr̥ttē tu bhaviṣyāmi gataklamā |
pratyāgatē mahābhāgē kr̥tārthē caritavratē || 34 ||

piturānr̥ṇyatāṁ prāptē tvayi lapsyē paraṁ sukham |
kr̥tāntasya gatiḥ putra durvibhāvyā sadā bhuvi || 35 ||

yastvāṁ sañcōdayati mē vaca ācchidya rāghava |
gacchēdānīṁ mahābāhō kṣēmēṇa punarāgataḥ || 36 ||

nandayiṣyasi māṁ putra sāmnā vākyēna cāruṇā |
apīdānīṁ sa kālaḥ syādvanātpratyāgataṁ punaḥ |
yattvāṁ putraka paśyēyaṁ jaṭāvalkaladhāriṇam || 37 ||

tathā hi rāmaṁ vanavāsaniścitaṁ
samīkṣya dēvī paramēṇa cētasā |
uvāca rāmaṁ śubhalakṣaṇaṁ vacō
babhūva ca svastyayanābhikāṅkṣiṇī || 38 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturviṁśaḥ sargaḥ || 24 ||

ayōdhyākāṇḍa pañcaviṁśaḥ sargaḥ (25) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed