Sri Chinnamasta Kavacham – śrī chinnamastā kavacam


dēvyuvāca |
kathitāśchinnamastāyā yā yā vidyāḥ sugōpitāḥ |
tvayā nāthēna jīvēśa śrutāścādhigatā mayā || 1 ||

idānīṁ śrōtumicchāmi kavacaṁ pūrvasūcitam |
trailōkyavijayaṁ nāma kr̥payā kathyatāṁ prabhō || 2 ||

bhairava uvāca |
śr̥ṇu vakṣyāmi dēvēśi sarvadēvanamaskr̥tē |
trailōkyavijayaṁ nāma kavacaṁ sarvamōhanam || 3 ||

sarvavidyāmayaṁ sākṣātsurātsurajayapradam |
dhāraṇātpaṭhanādīśastrailōkyavijayī vibhuḥ || 4 ||

brahmā nārāyaṇō rudrō dhāraṇātpaṭhanādyataḥ |
kartā pātā ca saṁhartā bhuvanānāṁ surēśvari || 5 ||

na dēyaṁ paraśiṣyēbhyō:’bhaktēbhyō:’pi viśēṣataḥ |
dēyaṁ śiṣyāya bhaktāya prāṇēbhyō:’pyadhikāya ca || 6 ||

dēvyāśca cchinnamastāyāḥ kavacasya ca bhairavaḥ |
r̥ṣistu syādvirāṭ chandō dēvatā cchinnamastakā || 7 ||

trailōkyavijayē muktau viniyōgaḥ prakīrtitaḥ |
huṅkārō mē śiraḥ pātu chinnamastā balapradā || 8 ||

hrāṁ hrūṁ aiṁ tryakṣarī pātu bhālaṁ vaktraṁ digambarā |
śrīṁ hrīṁ hrūṁ aiṁ dr̥śau pātu muṇḍaṁ kartridharāpi sā || 9 ||

sā vidyā praṇavādyantā śrutiyugmaṁ sadā:’vatu |
vajravairōcanīyē huṁ phaṭ svāhā ca dhruvādikā || 10 ||

ghrāṇaṁ pātu cchinnamastā muṇḍakartrividhāriṇī |
śrīmāyākūrcavāgbījairvajravairōcanīya hūm || 11 ||

hūṁ phaṭ svāhā mahāvidyā ṣōḍaśī brahmarūpiṇī |
svapārśvē varṇinī cāsr̥gdhārāṁ pāyayatī mudā || 12 ||

vadanaṁ sarvadā pātu cchinnamastā svaśaktikā |
muṇḍakartridharā raktā sādhakābhīṣṭadāyinī || 13 ||

varṇinī ḍākinīyuktā sāpi māmabhitō:’vatu |
rāmādyā pātu jihvāṁ ca lajjādyā pātu kaṇṭhakam || 14 ||

kūrcādyā hr̥dayaṁ pātu vāgādyā stanayugmakam |
ramayā puṭitā vidyā pārśvau pātu surēśvarī || 15 ||

māyayā puṭitā pātu nābhidēśē digambarā |
kūrcēṇa puṭitā dēvī pr̥ṣṭhadēśē sadā:’vatu || 16 ||

vāgbījapuṭitā caiṣā madhyaṁ pātu saśaktikā |
īśvarī kūrcavāgbījairvajravairōcanīya hūm || 17 ||

hūṁ phaṭ svāhā mahāvidyā kōṭisūryasamaprabhā |
chinnamastā sadā pāyādūruyugmaṁ saśaktikā || 18 ||

hrīṁ hrūṁ varṇinī jānuṁ śrīṁ hrīṁ ca ḍākinī padam |
sarvavidyāsthitā nityā sarvāṅgaṁ mē sadā:’vatu || 19 ||

prācyāṁ pāyādēkaliṅgā yōginī pāvakē:’vatu |
ḍākinī dakṣiṇē pātu śrīmahābhairavī ca mām || 20 ||

nairr̥tyāṁ satataṁ pātu bhairavī paścimē:’vatu |
indrākṣī pātu vāyavyē:’sitāṅgī pātu cōttarē || 21 ||

saṁhāriṇī sadā pātu śivakōṇē sakartrikā |
ityaṣṭaśaktayaḥ pāntu digvidikṣu sakartrikāḥ || 22 ||

krīṁ krīṁ krīṁ pātu sā pūrvaṁ hrīṁ hrīṁ māṁ pātu pāvakē |
hrūṁ hrūṁ māṁ dakṣiṇē pātu dakṣiṇē kālikāvatu || 23 ||

krīṁ krīṁ krīṁ caiva nairr̥tyāṁ hrīṁ hrīṁ ca paścimē:’vatu |
hūṁ hūṁ pātu marutkōṇē svāhā pātu sadōttarē || 24 ||

mahākālī khaḍgahastā rakṣaḥkōṇē sadāvatu |
tārō māyā vadhūḥ kūrcaṁ phaṭ kārō:’yaṁ mahāmanuḥ || 25 ||

khaḍgakartridharā tārā cōrdhvadēśaṁ sadā:’vatu |
hrīṁ strīṁ hūṁ phaṭ ca pātālē māṁ pātu caikajaṭā satī |
tārā tu sahitā khē:’vyānmahānīlasarasvatī || 26 ||

iti tē kathitaṁ dēvyāḥ kavacaṁ mantravigraham |
yaddhr̥tvā paṭhanādbhīmaḥ krōdhākhyō bhairavaḥ smr̥taḥ || 27 ||

surāsura munīndrāṇāṁ kartā hartā bhavētsvayam |
yasyājñayā madhumatī yāti sā sādhakālayam || 28 ||

bhūtinyādyāśca ḍākinyō yakṣiṇyādyāśca khēcarāḥ |
ājñāṁ gr̥hṇanti tāstasya kavacasya prasādataḥ || 29 ||

ētadēva paraṁ brahma kavacaṁ manmukhōditam |
dēvīmabhyarca gandhādyairmūlē naiva paṭhētsakr̥t || 30 ||

saṁvatsarakr̥tāyāstu pūjāyāḥ phalamāpnuyāt |
bhūrjē vilikhitaṁ caitadguṭikāṁ kāñcanasthitām || 31 ||

dhārayēddakṣiṇē bāhau kaṇṭhē vā yadi vānyataḥ |
sarvaiśvaryayutō bhūtvā trailōkyaṁ vaśamānayēt || 32 ||

tasya gēhē vasēllakṣmīrvāṇī ca vadanāmbujē |
brahmāstrādīni śastrāṇi tadgātrē yānti saumyatām || 33 ||

idaṁ kavacamajñātvā yō bhajēcchinnamastakām |
sō:’pi śastraprahārēṇa mr̥tyumāpnōti satvaram || 34 ||

iti śrībhairavatantrē bhairavabhairavīsaṁvādē trailōkyavijayaṁ nāma chinnamastākavacaṁ sampūrṇam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed