Sri Bagalamukhi Kavacham – śrī bagalāmukhī kavacam


kailāsācalamadhyagaṁ puravahaṁ śāntaṁ trinētraṁ śivaṁ
vāmasthā kavacaṁ praṇamya girijā bhūtipradaṁ pr̥cchati |
dēvī śrībagalāmukhī ripukulāraṇyāgnirūpā ca yā
tasyāścāpavimukta mantrasahitaṁ prītyā:’dhunā brūhi mām || 1 ||

śrīśaṅkara uvāca |
dēvī śrībhavavallabhē śr̥ṇu mahāmantraṁ vibhūtipradaṁ
dēvyā varmayutaṁ samastasukhadaṁ sāmrājyadaṁ muktidam |
tāraṁ rudravadhūṁ viriñcimahilā viṣṇupriyā kāmayu-
-kkāntē śrībagalānanē mama ripūnnāśāya yugmantviti || 2 ||

aiśvaryāṇi padaṁ ca dēhi yugalaṁ śīghraṁ manōvāñchitaṁ
kāryaṁ sādhaya yugmayukchivavadhū vahnipriyāntō manuḥ |
kaṁsārēstanayaṁ ca bījamaparāśaktiśca vāṇī tathā
kīlaṁ śrīmiti bhairavarṣisahitaṁ chandō virāṭ samyutam || 3 ||

svēṣṭārthasya parasya vētti nitarāṁ kāryasya samprāptayē
nānāsādhyamahāgadasya niyatannāśāya vīryāptayē |
dhyātvā śrībagalānanāmanuvaraṁ japtvā sahasrākhyakaṁ
dīrghaiḥ ṣaṭkayutaiśca rudramahilābījairvinyāsyāṅgakē || 4 ||

dhyānam |
sauvarṇāsanasaṁsthitāṁ trinayanāṁ pītāṁśukōlāsinīṁ
hēmābhāṅgaruciṁ śaśāṅkamukuṭāṁ srakcampakasragyutām |
hastairmadgarapāśabaddharasanāṁ sambibhratīṁ bhūṣaṇa-
-vyāptāṅgīṁ bagalāmukhīṁ trijagatāṁ saṁstambhinīṁ cintayē || 5 ||

viniyōgaḥ |
ōṁ asya śrībagalāmukhī brahmāstramantra kavacasya bhairava r̥ṣiḥ virāṭ chandaḥ śrībagalāmukhī dēvatā klīṁ bījaṁ aiṁ śaktiḥ śrīṁ kīlakaṁ mama parasya ca manōbhilaṣitēṣṭakāryasiddhayē viniyōgaḥ |

r̥ṣyādinyāsaḥ |
bhairava r̥ṣayē namaḥ śirasi |
virāṭ chandasē namaḥ mukhē |
śrī bagalāmukhī dēvatāyai namaḥ hr̥di |
klīṁ bījāya namaḥ guhyē |
aiṁ śaktayē namaḥ pādayōḥ |
śrīṁ kīlakāya namaḥ sarvāṅgē |

karanyāsaḥ |
ōṁ hrāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ hrūṁ madhyamābhyāṁ namaḥ |
ōṁ hraiṁ anāmikābhyāṁ namaḥ |
ōṁ hrauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ |
ōṁ hrāṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ hrūṁ śikhāyai vaṣaṭ |
ōṁ hraiṁ kavacāya hum |
ōṁ hrauṁ nētratrayāya vauṣaṭ |
ōṁ hraḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |

mantrōddhāraḥ |
ōṁ hrīṁ aiṁ śrīṁ klīṁ śrībagalānanē mama ripūnnāśaya nāśaya mamaiśvaryāṇi dēhi dēhi śīghraṁ manōvāñchitakāryaṁ sādhayaḥ sādhayaḥ hrīṁ svāhā |

kavacam |
śirō mē pātu ōṁ hrīṁ aiṁ śrīṁ klīṁ pātu lalāṭakam |
sambōdhanapadaṁ pātu nētrē śrībagalānanē || 1 ||

śrutau mama ripuṁ pātu nāsikānnāśaya dvayam |
pātu gaṇḍau sadā māmaiśvaryāṇyaṁ taṁ tu mastakam || 2 ||

dēhi dvandvaṁ sadā jihvāṁ pātu śīghraṁ vacō mama |
kaṇṭhadēśaṁ manaḥ pātu vāñchitaṁ bāhumūlakam || 3 ||

kāryaṁ sādhaya dvandvantu karau pātu sadā mama |
māyāyuktā tathā svāhā hr̥dayaṁ pātu sarvadā || 4 ||

aṣṭādhikacatvāriṁśaddaṇḍāḍhyā bagalāmukhī |
rakṣāṁ karōtu sarvatra gr̥hē:’raṇyē sadā mama || 5 ||

brahmāstrākhyō manuḥ pātu sarvāṅgē sarvasandhiṣu |
mantrarājaḥ sadā rakṣāṁ karōtu mama sarvadā || 6 ||

ōṁ hrīṁ pātu nābhidēśaṁ kaṭiṁ mē bagalā:’vatu |
mukhī varṇadvayaṁ pātu liṅgaṁ mē muṣkayugmakam || 7 ||

jānunī sarvaduṣṭānāṁ pātu mē varṇapañcakam |
vācaṁ mukhaṁ tathā padaṁ ṣaḍvarṇā paramēśvarī || 8 ||

jaṅghāyugmē sadā pātu bagalā ripumōhinī |
stambhayēti padaṁ pr̥ṣṭhaṁ pātu varṇatrayaṁ mama || 9 ||

jihvāṁ varṇadvayaṁ pātu gulphau mē kīlayēti ca |
pādōrdhvaṁ sarvadā pātu buddhiṁ pādatalē mama || 10 ||

vināśaya padaṁ pātu pādāṅgulyōrnakhāni mē |
hrīṁ bījaṁ sarvadā pātu buddhīndriyavacāṁsi mē || 11 ||

sarvāṅgaṁ praṇavaḥ pātu svāhā rōmāṇi mē:’vatu |
brāhmī pūrvadalē pātu cāgnēyāṁ viṣṇuvallabhā || 12 ||

māhēśī dakṣiṇē pātu cāmuṇḍā rākṣasē:’vatu |
kaumārī paścimē pātu vāyavyē cāparājitā || 13 ||

vārāhī cōttarē pātu nārasiṁhī śivē:’vatu |
ūrdhvaṁ pātu mahālakṣmīḥ pātālē śāradā:’vatu || 14 ||

ityaṣṭau śaktayaḥ pāntu sāyudhāśca savāhanāḥ |
rājadvārē mahādurgē pātu māṁ gaṇanāyakaḥ || 15 ||

śmaśānē jalamadhyē ca bhairavaśca sadā:’vatu |
dvibhujā raktavasanāḥ sarvābharaṇabhūṣitāḥ || 16 ||

yōginyaḥ sarvadā pātu mahāraṇyē sadā mama |
iti tē kathitaṁ dēvi kavacaṁ paramādbhutam || 17 ||

śrīviśvavijayannāma kīrtiśrīvijayapradam |
aputrō labhatē putraṁ dhīraṁ śūraṁ śatāyuṣam || 18 ||

nirdhanō dhanamāpnōti kavacasyāsya pāṭhataḥ |
japitvā mantrarājaṁ tu dhyātvā śrībagalāmukhīm || 19 ||

paṭhēdidaṁ hi kavacaṁ niśāyāṁ niyamāttu yaḥ |
yadyatkāmayatē kāmaṁ sādhyāsādhyē mahītalē || 20 ||

tattatkāmamavāpnōti saptarātrēṇa śaṅkarī |
guruṁ dhyātvā surāṁ pītvā rātrau śaktisamanvitaḥ || 21 ||

kavacaṁ yaḥ paṭhēddēvi tasyā:’sādhyaṁ na kiñcana |
yaṁ dhyātvā prajapēnmantraṁ sahasraṁ kavacaṁ paṭhēt || 22 ||

trirātrēṇa vaśaṁ yāti mr̥tyuṁ taṁ nātra saṁśayaḥ |
likhitvā pratimāṁ śatrōḥ satālēna haridrayā || 23 ||

likhitvā hyadi taṁ nāma taṁ dhyātvā prajapēnmanum |
ēkaviṁśaddinaṁ yāvatpratyahaṁ ca sahasrakam || 24 ||

japtvā paṭhēttu kavacaṁ caturviṁśativārakam |
saṁstambhaṁ jāyatē śatrōrnātra kāryā vicāraṇā || 25 ||

vivādē vijayaṁ tasya saṅgrāmē jayamāpnuyāt |
śmaśānē ca bhayaṁ nāsti kavacasya prabhāvataḥ || 26 ||

navanītaṁ cābhimantrya strīṇāṁ dadyānmahēśvari |
vandhyāyāṁ jāyatē putrō vidyābalasamanvitaḥ || 27 ||

śmaśānāṅgāramādāya bhaumē rātrau śanāvatha |
pādōdakēna spr̥ṣṭvā ca likhēllōhaśalākayā || 28 ||

bhūmau śatrōḥ svarūpaṁ ca hr̥di nāma samālikhēt |
hastaṁ taddhr̥dayē datvā kavacaṁ tithivārakam || 29 ||

dhyātvā japēnmantrarājaṁ navarātraṁ prayatnataḥ |
mriyatē jvaradāhēna daśamē:’hni na saṁśayaḥ || 30 ||

bhūrjapatrēṣvidaṁ stōtramaṣṭagandhēna saṁlikhēt |
dhārayēddakṣiṇē bāhau nārī vāmabhujē tathā || 31 ||

saṅgrāmē jayamāpnōti nārī putravatī bhavēt |
brahmāstrādīni śastrāṇi naiva kr̥ntanti taṁ janam || 32 ||

sampūjya kavacaṁ nityaṁ pūjāyāḥ phalamālabhēt |
br̥haspatisamō vāpi vibhavē dhanadōpamaḥ || 33 ||

kāmatulyaśca nārīṇāṁ śatrūṇāṁ ca yamōpamaḥ |
kavitālaharī tasya bhavēdgaṅgāpravāhavat || 34 ||

gadyapadyamayī vāṇī bhavēddēvīprasādataḥ |
ēkādaśaśataṁ yāvatpuraścaraṇamucyatē || 35 ||

puraścaryāvihīnaṁ tu na cēdaṁ phaladāyakam |
na dēyaṁ paraśiṣyēbhyō duṣṭēbhyaśca viśēṣataḥ || 36 ||

dēyaṁ śiṣyāya bhaktāya pañcatvaṁ cā:’nyathāpnuyāt |
idaṁ kavacamajñātvā bhajēdyō bagalāmukhīm |
śatakōṭi japitvā tu tasya siddhirna jāyatē || 37 ||

dārāḍhyō manujōsya lakṣajapataḥ prāpnōti siddhiṁ parāṁ
vidyāṁ śrīvijayaṁ tathā suniyataṁ dhīraṁ ca vīraṁ varam |
brahmāstrākhyamanuṁ vilikhya nitarāṁ bhūrjēṣṭagandhēna vai
dhr̥tvā rājapuraṁ vrajanti khalu yē dāsō:’sti tēṣāṁ nr̥paḥ || 38 ||

iti viśvasārōddhāratantrē pārvatīśvarasaṁvādē bagalāmukhīkavacaṁ sampūrṇam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed