Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
īśvara uvāca |
atha vakṣyē mahēśāni kavacaṁ sarvakāmadam |
yasya vijñānamātrēṇa bhavētsākṣātsadāśivaḥ || 1 ||
nārcanaṁ tasya dēvēśi mantramātraṁ japēnnaraḥ |
sa bhavētpārvatīputraḥ sarvaśāstrēṣu pāragaḥ |
vidyārthinā sadā sēvyā viśēṣē viṣṇuvallabhā || 2 ||
asyāścaturakṣariviṣṇuvanitārūpāyāḥ kavacasya śrībhagavān śiva r̥ṣiranuṣṭupchandō, vāgbhavī dēvatā, vāgbhavaṁ bījaṁ, lajjā śaktiḥ, ramā kīlakaṁ, kāmabījātmakaṁ kavacaṁ, mama supāṇḍitya kavitva sarvasiddhisamr̥ddhayē japē viniyōgaḥ ||
atha kavacam |
aiṅkārī mastakē pātu vāgbhavī sarvasiddhidā |
hrīṁ pātu cakṣuṣōrmadhyē cakṣuryugmē ca śāṅkarī || 1 ||
jihvāyāṁ mukhavr̥ttē ca karṇayōrgaṇḍayōrnasi |
ōṣṭhādharē dantapaṅktau tālumūlē hanau punaḥ || 2 ||
pātu māṁ viṣṇuvanitā lakṣmīḥ śrīvarṇarūpiṇī |
karṇayugmē bhujadvandvē stanadvandvē ca pārvatī || 3 ||
hr̥dayē maṇibandhē ca grīvāyāṁ pārśvayōḥ punaḥ |
sarvāṅgē pātu kāmēśī mahādēvī samunnatiḥ || 4 ||
vyuṣṭiḥ pātu mahāmāyā utkr̥ṣṭiḥ sarvadā:’vatu |
sandhiṁ pātu sadā dēvī sarvatra śambhuvallabhā || 5 ||
vāgbhavī sarvadā pātu pātu māṁ harigēhinī |
ramā pātu sadā dēvī pātu māyā svarāṭ svayam || 6 ||
sarvāṅgē pātu māṁ lakṣmīrviṣṇumāyā surēśvarī |
vijayā pātu bhavanē jayā pātu sadā mama || 7 ||
śivadūtī sadā pātu sundarī pātu sarvadā |
bhairavī pātu sarvatra bhairuṇḍā sarvadā:’vatu || 8 ||
tvaritā pātu māṁ nityamugratārā sadā:’vatu |
pātu māṁ kālikā nityaṁ kālarātriḥ sadā:’vatu || 9 ||
navadurgā sadā pātu kāmākhyā sarvadā:’vatu |
yōginyaḥ sarvadā pāntu mudrāḥ pāntu sadā mama || 10 ||
mātaraḥ pāntu dēvyaśca cakrasthā yōginīgaṇāḥ |
sarvatra sarvakāryēṣu sarvakarmasu sarvadā || 11 ||
pātu māṁ dēvadēvī ca lakṣmīḥ sarvasamr̥ddhidā |
iti tē kathitaṁ divyaṁ kavacaṁ sarvasiddhayē || 12 ||
yatra tatra na vaktavyaṁ yadīcchēdātmanō hitam |
śaṭhāya bhaktihīnāya nindakāya mahēśvari || 13 ||
nyūnāṅgē atiriktāṅgē darśayēnna kadācana |
na stavaṁ darśayēddivyaṁ sandarśya śivahā bhavēt || 14 ||
kulīnāya mahōcchrāya durgābhaktiparāya ca |
vaiṣṇavāya viśuddhāya dadyātkavacamuttamam || 15 ||
nijaśiṣyāya śāntāya dhaninē jñāninē tathā |
dadyātkavacamityuktaṁ sarvatantrasamanvitam || 16 ||
vilikhya kavacaṁ divyaṁ svayambhukusumaiḥ śubhaiḥ |
svaśukraiḥ paraśukraiśca nānāgandhasamanvitaiḥ || 17 ||
gōrōcanākuṅkumēna raktacandanakēna vā |
sutithau śubhayōgē vā śravaṇāyāṁ ravērdinē || 18 ||
aśvinyāṁ kr̥ttikāyāṁ vā phalgunyāṁ vā maghāsu ca |
pūrvabhādrapadāyōgē svātyāṁ maṅgalavāsarē || 19 ||
vilikhēt prapaṭhēt stōtraṁ śubhayōgē surālayē |
āyuṣmatprītiyōgē ca brahmayōgē viśēṣataḥ || 20 ||
indrayōgē śubhayōgē śukrayōgē tathaiva ca |
kaulavē bālavē caiva vaṇijē caiva sattamaḥ || 21 ||
śūnyāgārē śmaśānē vā vijanē ca viśēṣataḥ |
kumārīṁ pūjayitvādau yajēddēvīṁ sanātanīm || 22 ||
matsyamāṁsaiḥ śākasūpaiḥ pūjayētparadēvatām |
ghr̥tādyaiḥ sōpakaraṇaiḥ pūpasūpairviśēṣataḥ || 23 ||
brāhmaṇānbhōjāyitvādau prīṇayētparamēśvarīm |
bahunā kimihōktēna kr̥tē tvēvaṁ dinatrayam || 24 ||
tadādharēnmahārakṣāṁ śaṅkarēṇābhibhāṣitam |
māraṇadvēṣaṇādīni labhatē nātra saṁśayaḥ || 25 ||
sa bhavētpārvatīputraḥ sarvaśāstraviśāradaḥ |
gururdēvō haraḥ sākṣātpatnī tasya harapriyā || 26 ||
abhēdēna bhajēdyastu tasya siddhiradūrataḥ |
sarvadēvamayīṁ dēvīṁ sarvamantramayīṁ tathā || 27 ||
subhaktyā pūjayēdyastu sa bhavētkamalāpriyaḥ |
raktapuṣpaistathā gandhairvastrālaṅkaraṇaistathā || 28 ||
bhaktyā yaḥ pūjayēddēvīṁ labhatē paramāṁ gatim |
nārī vā puruṣō vāpi yaḥ paṭhētkavacaṁ śubham |
mantrasiddhiḥ kāryasiddhirlabhatē nātra saṁśayaḥ || 29 ||
paṭhati ya iha martyō nityamārdrāntarātmā
japaphalamanumēyaṁ lapsyatē yadvidhēyam |
sa bhavati padamuccaiḥ sampadāṁ pādanamraḥ
kṣitipamukuṭalakṣmīrlakṣaṇānāṁ cirāya || 30 ||
iti śrīviśvasāratantrōktaṁ caturakṣarī viṣṇuvanitā kavacaṁ nāma śrī kamalā kavacam |
See more daśamahāvidyā stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.