Sri Kamalambika Stotram – śrī kamalāmbikā stōtram


bandhūkadyutimindubimbavadanāṁ br̥ndārakairvanditāṁ
mandārādi samarcitāṁ madhumatīṁ mandasmitāṁ sundarīm |
bandhacchēdanakāriṇīṁ trinayanāṁ bhōgāpavargapradāṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 1 ||

śrīkāmēśvarapīṭhamadhyanilayāṁ śrīrājarājēśvarīṁ
śrīvāṇīparisēvitāṅghriyugalāṁ śrīmatkr̥pāsāgarām |
śōkāpadbhayamōcinīṁ sukavitānandaikasandāyinīṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 2 ||

māyā mōhavināśinīṁ munigaṇairārādhitāṁ tanmayīṁ
śrēyaḥsañcayadāyinīṁ guṇamayīṁ vāyvādi bhūtāṁ satām |
prātaḥkālasamānaśōbhamakuṭāṁ sāmādi vēdaistutāṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 3 ||

bālāṁ bhaktajanaughacittanilayāṁ bālēnducūḍāmbarāṁ
sālōkyādi caturvidhārthaphaladāṁ nīlōtpalākṣīmajām |
kālāripriyanāyikāṁ kalimalapradhvaṁsinīṁ kaulinīṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 4 ||

ānandāmr̥tasindhumadhyanilayāmajñānamūlāpahāṁ
jñānānandavivardhinīṁ vijayadāṁ mīnēkṣaṇāṁ mōhinīm |
jñānānandaparāṁ gaṇēśajananīṁ gandharvasampūjitāṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 5 ||

ṣaṭcakrōpari nādabindunilayāṁ sarvēśvarīṁ sarvagāṁ
ṣaṭśāstrāgamavēdavēditaguṇāṁ ṣaṭkōṇasaṁvāsinīm |
ṣaṭkālēna samarcitātmavibhavāṁ ṣaḍvargasañchēdinīṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 6 ||

yōgānandakarīṁ jagatsukhakarīṁ yōgīndracittālayāṁ
ēkāmīśasukhapradāṁ dvijanutāmēkāntasañcāriṇīm |
vāgīśāṁ vidhiviṣṇuśambhuvaradāṁ viśvēśvarīṁ vaiṇikīṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 7 ||

bōdhānandamayīṁ budhairabhinutāṁ mōdapradāmambikāṁ
śrīmadvēdapurīśadāsavinutāṁ hrīṅkārasandhālayām |
bhēdābhēdavivarjitāṁ bahuvidhāṁ vēdāntacūḍāmaṇiṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 8 ||

itthaṁ śrīkamalāmbikāpriyakaraṁ stōtraṁ paṭhēdyaḥ sadā
putraśrīpradamaṣṭasiddhiphaladaṁ cintāvināśāspadam |
ēti brahmapadaṁ nijaṁ nirupamaṁ niṣkalmaṣaṁ niṣkalaṁ
yōgīndrairapi durlabhaṁ punarayaṁ cintāvināśaṁ param || 9 ||

iti śrī kamalāmbikā stōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed