Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bandhūkadyutimindubimbavadanāṁ br̥ndārakairvanditāṁ
mandārādi samarcitāṁ madhumatīṁ mandasmitāṁ sundarīm |
bandhacchēdanakāriṇīṁ trinayanāṁ bhōgāpavargapradāṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 1 ||
śrīkāmēśvarapīṭhamadhyanilayāṁ śrīrājarājēśvarīṁ
śrīvāṇīparisēvitāṅghriyugalāṁ śrīmatkr̥pāsāgarām |
śōkāpadbhayamōcinīṁ sukavitānandaikasandāyinīṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 2 ||
māyā mōhavināśinīṁ munigaṇairārādhitāṁ tanmayīṁ
śrēyaḥsañcayadāyinīṁ guṇamayīṁ vāyvādi bhūtāṁ satām |
prātaḥkālasamānaśōbhamakuṭāṁ sāmādi vēdaistutāṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 3 ||
bālāṁ bhaktajanaughacittanilayāṁ bālēnducūḍāmbarāṁ
sālōkyādi caturvidhārthaphaladāṁ nīlōtpalākṣīmajām |
kālāripriyanāyikāṁ kalimalapradhvaṁsinīṁ kaulinīṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 4 ||
ānandāmr̥tasindhumadhyanilayāmajñānamūlāpahāṁ
jñānānandavivardhinīṁ vijayadāṁ mīnēkṣaṇāṁ mōhinīm |
jñānānandaparāṁ gaṇēśajananīṁ gandharvasampūjitāṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 5 ||
ṣaṭcakrōpari nādabindunilayāṁ sarvēśvarīṁ sarvagāṁ
ṣaṭśāstrāgamavēdavēditaguṇāṁ ṣaṭkōṇasaṁvāsinīm |
ṣaṭkālēna samarcitātmavibhavāṁ ṣaḍvargasañchēdinīṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 6 ||
yōgānandakarīṁ jagatsukhakarīṁ yōgīndracittālayāṁ
ēkāmīśasukhapradāṁ dvijanutāmēkāntasañcāriṇīm |
vāgīśāṁ vidhiviṣṇuśambhuvaradāṁ viśvēśvarīṁ vaiṇikīṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 7 ||
bōdhānandamayīṁ budhairabhinutāṁ mōdapradāmambikāṁ
śrīmadvēdapurīśadāsavinutāṁ hrīṅkārasandhālayām |
bhēdābhēdavivarjitāṁ bahuvidhāṁ vēdāntacūḍāmaṇiṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 8 ||
itthaṁ śrīkamalāmbikāpriyakaraṁ stōtraṁ paṭhēdyaḥ sadā
putraśrīpradamaṣṭasiddhiphaladaṁ cintāvināśāspadam |
ēti brahmapadaṁ nijaṁ nirupamaṁ niṣkalmaṣaṁ niṣkalaṁ
yōgīndrairapi durlabhaṁ punarayaṁ cintāvināśaṁ param || 9 ||
iti śrī kamalāmbikā stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.