Sri Kamala Stotram 2 – śrī kamalā stōtram 2


śrīśaṅkara uvāca |
athātaḥ sampravakṣyāmi lakṣmīstōtramanuttamam |
paṭhanācchravaṇādyasya narō mōkṣamavāpnuyāt || 1 ||

guhyādguhyataraṁ puṇyaṁ sarvadēvanamaskr̥tam |
sarvamantramayaṁ sākṣācchr̥ṇu parvatanandini || 2 ||

anantarūpiṇī lakṣmīrapāraguṇasāgarī |
aṇimādisiddhidātrī śirasā praṇamāmyaham || 3 ||

āpaduddhāriṇī tvaṁ hi ādyā śaktiḥ śubhā parā |
ādyā ānandadātrī ca śirasā praṇamāmyaham || 4 ||

indumukhī iṣṭadātrī iṣṭamantrasvarūpiṇī |
icchāmayī jaganmātaḥ śirasā praṇamāmyaham || 5 ||

umā umāpatēstvantu hyutkaṇṭhākulanāśinī |
urvīśvarī jaganmātarlakṣmi dēvi namō:’stu tē || 6 ||

airāvatapatipūjyā aiśvaryāṇāṁ pradāyinī |
audāryaguṇasampannā lakṣmi dēvi namō:’stu tē || 7 ||

kr̥ṣṇavakṣaḥsthitā dēvi kalikalmaṣanāśinī |
kr̥ṣṇacittaharā kartrī śirasā praṇamāmyaham || 8 ||

kandarpadamanā dēvi kalyāṇī kamalānanā |
karuṇārṇavasampūrṇā śirasā praṇamāmyaham || 9 ||

khañjanākṣī khaganāsā dēvi khēdavināśinī |
khañjarīṭagatiścaiva śirasā praṇamāmyaham || 10 ||

gōvindavallabhā dēvī gandharvakulapāvanī |
gōlōkavāsinī mātaḥ śirasā praṇamāmyaham || 11 ||

jñānadā guṇadā dēvi guṇādhyakṣā guṇākarī |
gandhapuṣpadharā mātaḥ śirasā praṇamāmyaham || 12 ||

ghanaśyāmapriyā dēvi ghōrasaṁsāratāriṇī |
ghōrapāpaharā caiva śirasā praṇamāmyaham || 13 ||

caturvēdamayī cintyā cittacaitanyadāyinī |
caturānanapūjyā ca śirasā praṇamāmyaham || 14 ||

caitanyarūpiṇī dēvi candrakōṭisamaprabhā |
candrārkanakharajyōtirlakṣmi dēvi namāmyaham || 15 ||

capalā caturādhyakṣī caramē gatidāyinī |
carācarēśvarī lakṣmi śirasā praṇamāmyaham || 16 ||

chatracāmarayuktā ca chalacāturyanāśinī |
chidraughahāriṇī mātaḥ śirasā praṇamāmyaham || 17 ||

jaganmātā jagatkartrī jagadādhārarūpiṇī |
jayapradā jānakī ca śirasā praṇamāmyaham || 18 ||

jānakīśapriyā tvaṁ hi janakōtsavadāyinī |
jīvātmanāṁ ca tvaṁ mātaḥ śirasā praṇamāmyaham || 19 ||

jhiñjīravasvanā dēvi jhañjhāvātanivāriṇī |
jharjharapriyavādyā ca śirasā praṇamāmyaham || 20 ||

ṭaṅkakadāyinī tvaṁ hi tvaṁ ca ṭhakkārarūpiṇī | [arthapradāyinīṁ]
ḍhakkādivādyapraṇayā ḍamphavādyavinōdinī |
ḍamarupraṇayā mātaḥ śirasā praṇamāmyaham || 21 ||

taptakāñcanavarṇābhā trailōkyalōkatāriṇī |
trilōkajananī lakṣmi śirasā praṇamāmyaham || 22 ||

trailōkyasundarī tvaṁ hi tāpatrayanivāriṇī |
triguṇadhāriṇī mātaḥ śirasā praṇamāmyaham || 23 ||

trailōkyamaṅgalā tvaṁ hi tīrthamūlapadadvayā |
trikālajñā trāṇakartrī śirasā praṇamāmyaham || 24 ||

durgatināśinī tvaṁ hi dāridryāpadvināśinī |
dvārakāvāsinī mātaḥ śirasā praṇamāmyaham || 25 ||

dēvatānāṁ durārādhyā duḥkhaśōkavināśinī |
divyābharaṇabhūṣāṅgī śirasā praṇamāmyaham || 26 ||

dāmōdarapriyā tvaṁ hi divyayōgapradarśinī |
dayāmayī dayādhyakṣī śirasā praṇamāmyaham || 27 ||

dhyānātītā dharādhyakṣā dhanadhānyapradāyinī |
dharmadā dhairyadā mātaḥ śirasā praṇamāmyaham || 28 ||

navagōrōcanā gaurī nandanandanagēhinī |
navayauvanacārvaṅgī śirasā praṇamāmyaham || 29 ||

nānāratnādibhūṣāḍhyā nānāratnapradāyinī |
nitambinī nalinākṣī lakṣmi dēvi namō:’stu tē || 30 ||

nidhuvanaprēmānandā nirāśrayagatipradā |
nirvikārā nityarūpā lakṣmi dēvi namō:’stu tē || 31 ||

pūrṇānandamayī tvaṁ hi pūrṇabrahmasanātanī |
parāśaktiḥ parābhaktirlakṣmi dēvi namō:’stu tē || 32 ||

pūrṇacandramukhī tvaṁ hi parānandapradāyinī |
paramārthapradā lakṣmi śirasā praṇamāmyaham || 33 ||

puṇḍarīkākṣiṇī tvaṁ hi puṇḍarīkākṣagēhinī |
padmarāgadharā tvaṁ hi śirasā praṇamāmyaham || 34 ||

padmā padmāsanā tvaṁ hi padmamālāvidhāriṇī |
praṇavarūpiṇī mātaḥ śirasā praṇamāmyaham || 35 ||

phullēnduvadanā tvaṁ hi phaṇivēṇi vimōhinī |
phaṇiśāyipriyā mātaḥ śirasā praṇamāmyaham || 36 ||

viśvakartrī viśvabhartrī viśvatrātrī viśvēśvarī |
viśvārādhyā viśvabāhyā lakṣmi dēvi namō:’stu tē || 37 ||

viṣṇupriyā viṣṇuśaktirbījamantrasvarūpiṇī |
varadā vākyasiddhā ca śirasā praṇamāmyaham || 38 ||

vēṇuvādyapriyā tvaṁ hi vaṁśīvādyavinōdinī |
vidyudgaurī mahādēvi lakṣmi dēvi namō:’stu tē || 39 ||

bhuktimuktipradā tvaṁ hi bhaktānugrahakāriṇī |
bhavārṇavatrāṇakartrī lakṣmi dēvi namō:’stu tē || 40 ||

bhaktapriyā bhāgīrathī bhaktamaṅgaladāyinī |
bhayadā:’bhayadātrī ca lakṣmi dēvi namō:’stu tē || 41 ||

manō:’bhīṣṭapradā tvaṁ hi mahāmōhavināśinī |
mōkṣadā mānadātrī ca lakṣmi dēvi namō:’stu tē || 42 ||

mahādhanyā mahāmānyā mādhavamanamōhinī |
mukharāprāṇahantrī ca lakṣmi dēvi namō:’stu tē || 43 ||

yauvanapūrṇasaundaryā yōgamāyā yōgēśvarī |
yugmaśrīphalavr̥kṣā ca lakṣmi dēvi namō:’stu tē || 44 ||

yugmāṅgadavibhūṣāḍhyā yuvatīnāṁ śirōmaṇiḥ |
yaśōdāsutapatnī ca lakṣmi dēvi namō:’stu tē || 45 ||

rūpayauvanasampannā ratnālaṅkāradhāriṇī |
rākēndukōṭisaundaryā lakṣmi dēvi namō:’stu tē || 46 ||

ramā rāmā rāmapatnī rājarājēśvarī tathā |
rājyadā rājyahantrī ca lakṣmi dēvi namō:’stu tē || 47 ||

līlālāvaṇyasampannā lōkānugrahakāriṇī |
lalanā prītidātrī ca lakṣmi dēvi namō:’stu tē || 48 ||

vidyādharī tathā vidyā vasudā tvaṁ hi vanditā |
vindhyācalavāsinī ca lakṣmi dēvi namō:’stu tē || 49 ||

śubhrakāñcanagaurāṅgī śaṅkhakaṅkaṇadhāriṇī |
śubhadā śīlasampannā lakṣmi dēvi namō:’stu tē || 50 ||

ṣaṭcakrabhēdinī tvaṁ hi ṣaḍaiśvaryapradāyinī |
ṣōḍaśī vayasā tvaṁ hi lakṣmi dēvi namō:’stu tē || 51 ||

sadānandamayī tvaṁ hi sarvasampattidāyinī |
saṁsāratāriṇī dēvi śirasā praṇamāmyaham || 52 ||

sukēśī sukhadā dēvi sundarī sumanōramā |
surēśvarī siddhidātrī śirasā praṇamāmyaham || 53 ||

sarvasaṅkaṭahantrī tvaṁ satyasattvaguṇānvitā |
sītāpatipriyā dēvi śirasā praṇamāmyaham || 54 ||

hēmāṅginī hāsyamukhī haricittavimōhinī |
haripādapriyā dēvi śirasā praṇamāmyaham || 55 ||

kṣēmaṅkarī kṣamādātrī kṣaumavāsavidhāriṇī |
kṣīṇamadhyā ca kṣētrāṅgī lakṣmi dēvi namō:’stu tē || 56 ||

śrīśaṅkara uvāca |
akārādi kṣakārāntaṁ lakṣmīdēvyāḥ stavaṁ śubham |
paṭhitavyaṁ prayatnēna trisandhyaṁ ca dinē dinē || 57 ||

pūjanīyā prayatnēna kamalā karuṇāmayī |
vāñchākalpalatā sākṣādbhuktimuktipradāyinī || 58 ||

idaṁ stōtraṁ paṭhēdyastu śr̥ṇuyācchrāvayēdapi |
iṣṭasiddhirbhavēttasya satyaṁ satyaṁ hi pārvati || 59 ||

idaṁ stōtraṁ mahāpuṇyaṁ yaḥ paṭhēdbhaktisamyutaḥ |
taṁ ca dr̥ṣṭvā bhavēnmūkō vādī satyaṁ na saṁśayaḥ || 60 ||

śr̥ṇuyācchrāvayēdyastu paṭhēdvā pāṭhayēdapi |
rājānō vaśamāyānti taṁ dr̥ṣṭvā girinandini || 61 ||

taṁ dr̥ṣṭvā duṣṭasaṅghāśca palāyantē diśō daśa |
bhūtaprētagrahā yakṣā rākṣasāḥ pannagādayaḥ |
vidravanti bhayārtā vai stōtrasyāpi ca kīrtanāt || 62 ||

surāśca asurāścaiva gandharvāḥ kinnarādayaḥ |
praṇamanti sadā bhaktyā taṁ dr̥ṣṭvā pāṭhakaṁ mudā || 63 ||

dhanārthī labhatē cārthaṁ putrārthī ca sutaṁ labhēt |
rājyārthī labhatē rājyaṁ stavarājasya kīrtanāt || 64 ||

brahmahatyā surāpānaṁ stēyaṁ gurvaṅganāgamaḥ |
mahāpāpōpapāpaṁ ca taranti stavakīrtanāt || 65 ||

gadyapadyamayī vāṇī mukhāttasya prajāyatē |
aṣṭasiddhimavāpnōti lakṣmīstōtrasya kīrtanāt || 66 ||

vandhyā cāpi labhēt putraṁ garbhiṇī prasavētsutam |
paṭhanāt smaraṇāt satyaṁ vacmi tē girinandini || 67 ||

bhūrjapatrē samālikhya rōcanākuṅkumēna tu |
bhaktyā sampūjayēdyastu gandhapuṣpākṣataistathā || 68 ||

dhārayēddakṣiṇē bāhau puruṣaḥ siddhikāṅkṣayā |
yōṣidvāmabhujē dhr̥tvā sarvasaukhyamayī bhavēt || 69 ||

viṣaṁ nirviṣatāṁ yāti agniryāti ca śītatām |
śatravō mitratāṁ yānti stavasyāsya prasādataḥ || 70 ||

bahunā kimihōktēna stavasyāsya prasādataḥ |
vaikuṇṭhē ca vasēnnityaṁ satyaṁ vacmi surēśvari || 71 ||

iti rudrayāmalē śivagaurīsaṁvādē akārādikṣakārāntavarṇagrathitaṁ śrī kamalā stavaḥ |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed