Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīśaṅkara uvāca |
athātaḥ sampravakṣyāmi lakṣmīstōtramanuttamam |
paṭhanācchravaṇādyasya narō mōkṣamavāpnuyāt || 1 ||
guhyādguhyataraṁ puṇyaṁ sarvadēvanamaskr̥tam |
sarvamantramayaṁ sākṣācchr̥ṇu parvatanandini || 2 ||
anantarūpiṇī lakṣmīrapāraguṇasāgarī |
aṇimādisiddhidātrī śirasā praṇamāmyaham || 3 ||
āpaduddhāriṇī tvaṁ hi ādyā śaktiḥ śubhā parā |
ādyā ānandadātrī ca śirasā praṇamāmyaham || 4 ||
indumukhī iṣṭadātrī iṣṭamantrasvarūpiṇī |
icchāmayī jaganmātaḥ śirasā praṇamāmyaham || 5 ||
umā umāpatēstvantu hyutkaṇṭhākulanāśinī |
urvīśvarī jaganmātarlakṣmi dēvi namō:’stu tē || 6 ||
airāvatapatipūjyā aiśvaryāṇāṁ pradāyinī |
audāryaguṇasampannā lakṣmi dēvi namō:’stu tē || 7 ||
kr̥ṣṇavakṣaḥsthitā dēvi kalikalmaṣanāśinī |
kr̥ṣṇacittaharā kartrī śirasā praṇamāmyaham || 8 ||
kandarpadamanā dēvi kalyāṇī kamalānanā |
karuṇārṇavasampūrṇā śirasā praṇamāmyaham || 9 ||
khañjanākṣī khaganāsā dēvi khēdavināśinī |
khañjarīṭagatiścaiva śirasā praṇamāmyaham || 10 ||
gōvindavallabhā dēvī gandharvakulapāvanī |
gōlōkavāsinī mātaḥ śirasā praṇamāmyaham || 11 ||
jñānadā guṇadā dēvi guṇādhyakṣā guṇākarī |
gandhapuṣpadharā mātaḥ śirasā praṇamāmyaham || 12 ||
ghanaśyāmapriyā dēvi ghōrasaṁsāratāriṇī |
ghōrapāpaharā caiva śirasā praṇamāmyaham || 13 ||
caturvēdamayī cintyā cittacaitanyadāyinī |
caturānanapūjyā ca śirasā praṇamāmyaham || 14 ||
caitanyarūpiṇī dēvi candrakōṭisamaprabhā |
candrārkanakharajyōtirlakṣmi dēvi namāmyaham || 15 ||
capalā caturādhyakṣī caramē gatidāyinī |
carācarēśvarī lakṣmi śirasā praṇamāmyaham || 16 ||
chatracāmarayuktā ca chalacāturyanāśinī |
chidraughahāriṇī mātaḥ śirasā praṇamāmyaham || 17 ||
jaganmātā jagatkartrī jagadādhārarūpiṇī |
jayapradā jānakī ca śirasā praṇamāmyaham || 18 ||
jānakīśapriyā tvaṁ hi janakōtsavadāyinī |
jīvātmanāṁ ca tvaṁ mātaḥ śirasā praṇamāmyaham || 19 ||
jhiñjīravasvanā dēvi jhañjhāvātanivāriṇī |
jharjharapriyavādyā ca śirasā praṇamāmyaham || 20 ||
ṭaṅkakadāyinī tvaṁ hi tvaṁ ca ṭhakkārarūpiṇī | [arthapradāyinīṁ]
ḍhakkādivādyapraṇayā ḍamphavādyavinōdinī |
ḍamarupraṇayā mātaḥ śirasā praṇamāmyaham || 21 ||
taptakāñcanavarṇābhā trailōkyalōkatāriṇī |
trilōkajananī lakṣmi śirasā praṇamāmyaham || 22 ||
trailōkyasundarī tvaṁ hi tāpatrayanivāriṇī |
triguṇadhāriṇī mātaḥ śirasā praṇamāmyaham || 23 ||
trailōkyamaṅgalā tvaṁ hi tīrthamūlapadadvayā |
trikālajñā trāṇakartrī śirasā praṇamāmyaham || 24 ||
durgatināśinī tvaṁ hi dāridryāpadvināśinī |
dvārakāvāsinī mātaḥ śirasā praṇamāmyaham || 25 ||
dēvatānāṁ durārādhyā duḥkhaśōkavināśinī |
divyābharaṇabhūṣāṅgī śirasā praṇamāmyaham || 26 ||
dāmōdarapriyā tvaṁ hi divyayōgapradarśinī |
dayāmayī dayādhyakṣī śirasā praṇamāmyaham || 27 ||
dhyānātītā dharādhyakṣā dhanadhānyapradāyinī |
dharmadā dhairyadā mātaḥ śirasā praṇamāmyaham || 28 ||
navagōrōcanā gaurī nandanandanagēhinī |
navayauvanacārvaṅgī śirasā praṇamāmyaham || 29 ||
nānāratnādibhūṣāḍhyā nānāratnapradāyinī |
nitambinī nalinākṣī lakṣmi dēvi namō:’stu tē || 30 ||
nidhuvanaprēmānandā nirāśrayagatipradā |
nirvikārā nityarūpā lakṣmi dēvi namō:’stu tē || 31 ||
pūrṇānandamayī tvaṁ hi pūrṇabrahmasanātanī |
parāśaktiḥ parābhaktirlakṣmi dēvi namō:’stu tē || 32 ||
pūrṇacandramukhī tvaṁ hi parānandapradāyinī |
paramārthapradā lakṣmi śirasā praṇamāmyaham || 33 ||
puṇḍarīkākṣiṇī tvaṁ hi puṇḍarīkākṣagēhinī |
padmarāgadharā tvaṁ hi śirasā praṇamāmyaham || 34 ||
padmā padmāsanā tvaṁ hi padmamālāvidhāriṇī |
praṇavarūpiṇī mātaḥ śirasā praṇamāmyaham || 35 ||
phullēnduvadanā tvaṁ hi phaṇivēṇi vimōhinī |
phaṇiśāyipriyā mātaḥ śirasā praṇamāmyaham || 36 ||
viśvakartrī viśvabhartrī viśvatrātrī viśvēśvarī |
viśvārādhyā viśvabāhyā lakṣmi dēvi namō:’stu tē || 37 ||
viṣṇupriyā viṣṇuśaktirbījamantrasvarūpiṇī |
varadā vākyasiddhā ca śirasā praṇamāmyaham || 38 ||
vēṇuvādyapriyā tvaṁ hi vaṁśīvādyavinōdinī |
vidyudgaurī mahādēvi lakṣmi dēvi namō:’stu tē || 39 ||
bhuktimuktipradā tvaṁ hi bhaktānugrahakāriṇī |
bhavārṇavatrāṇakartrī lakṣmi dēvi namō:’stu tē || 40 ||
bhaktapriyā bhāgīrathī bhaktamaṅgaladāyinī |
bhayadā:’bhayadātrī ca lakṣmi dēvi namō:’stu tē || 41 ||
manō:’bhīṣṭapradā tvaṁ hi mahāmōhavināśinī |
mōkṣadā mānadātrī ca lakṣmi dēvi namō:’stu tē || 42 ||
mahādhanyā mahāmānyā mādhavamanamōhinī |
mukharāprāṇahantrī ca lakṣmi dēvi namō:’stu tē || 43 ||
yauvanapūrṇasaundaryā yōgamāyā yōgēśvarī |
yugmaśrīphalavr̥kṣā ca lakṣmi dēvi namō:’stu tē || 44 ||
yugmāṅgadavibhūṣāḍhyā yuvatīnāṁ śirōmaṇiḥ |
yaśōdāsutapatnī ca lakṣmi dēvi namō:’stu tē || 45 ||
rūpayauvanasampannā ratnālaṅkāradhāriṇī |
rākēndukōṭisaundaryā lakṣmi dēvi namō:’stu tē || 46 ||
ramā rāmā rāmapatnī rājarājēśvarī tathā |
rājyadā rājyahantrī ca lakṣmi dēvi namō:’stu tē || 47 ||
līlālāvaṇyasampannā lōkānugrahakāriṇī |
lalanā prītidātrī ca lakṣmi dēvi namō:’stu tē || 48 ||
vidyādharī tathā vidyā vasudā tvaṁ hi vanditā |
vindhyācalavāsinī ca lakṣmi dēvi namō:’stu tē || 49 ||
śubhrakāñcanagaurāṅgī śaṅkhakaṅkaṇadhāriṇī |
śubhadā śīlasampannā lakṣmi dēvi namō:’stu tē || 50 ||
ṣaṭcakrabhēdinī tvaṁ hi ṣaḍaiśvaryapradāyinī |
ṣōḍaśī vayasā tvaṁ hi lakṣmi dēvi namō:’stu tē || 51 ||
sadānandamayī tvaṁ hi sarvasampattidāyinī |
saṁsāratāriṇī dēvi śirasā praṇamāmyaham || 52 ||
sukēśī sukhadā dēvi sundarī sumanōramā |
surēśvarī siddhidātrī śirasā praṇamāmyaham || 53 ||
sarvasaṅkaṭahantrī tvaṁ satyasattvaguṇānvitā |
sītāpatipriyā dēvi śirasā praṇamāmyaham || 54 ||
hēmāṅginī hāsyamukhī haricittavimōhinī |
haripādapriyā dēvi śirasā praṇamāmyaham || 55 ||
kṣēmaṅkarī kṣamādātrī kṣaumavāsavidhāriṇī |
kṣīṇamadhyā ca kṣētrāṅgī lakṣmi dēvi namō:’stu tē || 56 ||
śrīśaṅkara uvāca |
akārādi kṣakārāntaṁ lakṣmīdēvyāḥ stavaṁ śubham |
paṭhitavyaṁ prayatnēna trisandhyaṁ ca dinē dinē || 57 ||
pūjanīyā prayatnēna kamalā karuṇāmayī |
vāñchākalpalatā sākṣādbhuktimuktipradāyinī || 58 ||
idaṁ stōtraṁ paṭhēdyastu śr̥ṇuyācchrāvayēdapi |
iṣṭasiddhirbhavēttasya satyaṁ satyaṁ hi pārvati || 59 ||
idaṁ stōtraṁ mahāpuṇyaṁ yaḥ paṭhēdbhaktisamyutaḥ |
taṁ ca dr̥ṣṭvā bhavēnmūkō vādī satyaṁ na saṁśayaḥ || 60 ||
śr̥ṇuyācchrāvayēdyastu paṭhēdvā pāṭhayēdapi |
rājānō vaśamāyānti taṁ dr̥ṣṭvā girinandini || 61 ||
taṁ dr̥ṣṭvā duṣṭasaṅghāśca palāyantē diśō daśa |
bhūtaprētagrahā yakṣā rākṣasāḥ pannagādayaḥ |
vidravanti bhayārtā vai stōtrasyāpi ca kīrtanāt || 62 ||
surāśca asurāścaiva gandharvāḥ kinnarādayaḥ |
praṇamanti sadā bhaktyā taṁ dr̥ṣṭvā pāṭhakaṁ mudā || 63 ||
dhanārthī labhatē cārthaṁ putrārthī ca sutaṁ labhēt |
rājyārthī labhatē rājyaṁ stavarājasya kīrtanāt || 64 ||
brahmahatyā surāpānaṁ stēyaṁ gurvaṅganāgamaḥ |
mahāpāpōpapāpaṁ ca taranti stavakīrtanāt || 65 ||
gadyapadyamayī vāṇī mukhāttasya prajāyatē |
aṣṭasiddhimavāpnōti lakṣmīstōtrasya kīrtanāt || 66 ||
vandhyā cāpi labhēt putraṁ garbhiṇī prasavētsutam |
paṭhanāt smaraṇāt satyaṁ vacmi tē girinandini || 67 ||
bhūrjapatrē samālikhya rōcanākuṅkumēna tu |
bhaktyā sampūjayēdyastu gandhapuṣpākṣataistathā || 68 ||
dhārayēddakṣiṇē bāhau puruṣaḥ siddhikāṅkṣayā |
yōṣidvāmabhujē dhr̥tvā sarvasaukhyamayī bhavēt || 69 ||
viṣaṁ nirviṣatāṁ yāti agniryāti ca śītatām |
śatravō mitratāṁ yānti stavasyāsya prasādataḥ || 70 ||
bahunā kimihōktēna stavasyāsya prasādataḥ |
vaikuṇṭhē ca vasēnnityaṁ satyaṁ vacmi surēśvari || 71 ||
iti rudrayāmalē śivagaurīsaṁvādē akārādikṣakārāntavarṇagrathitaṁ śrī kamalā stavaḥ |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.