Sri Kamala Sahasranama Stotram – śrī kamalā sahasranāma stōtram


tāmāhvayāmi subhagāṁ lakṣmīṁ trailōkyapūjitām |
ēhyēhi dēvi padmākṣi padmākarakr̥tālayē || 1 ||

āgacchāgaccha varadē paśya māṁ svēna cakṣuṣā |
āyāhyāyāhi dharmārthakāmamōkṣamayē śubhē || 2 ||

ēvaṁ vidhaiḥ stutipadaiḥ satyaiḥ satyārthasaṁstutā |
kanīyasī mahābhāgā candrēṇa paramātmanā || 3 ||

niśākaraśca sā dēvī bhrātarau dvau payōnidhēḥ |
utpannamātrau tāvāstāṁ śivakēśavasaṁśritau || 4 ||

sanatkumārastamr̥ṣiṁ samābhāṣya purātanam |
prōktavānitihāsaṁ tu lakṣmyāḥ stōtramanuttamam || 5 ||

athēdr̥śānmahāghōrāddāridryānnarakātkatham |
muktirbhavati lōkē:’smin dāridryaṁ yāti bhasmatām || 6 ||

sanatkumāra uvāca |
pūrvaṁ kr̥tayugē brahmā bhagavān sarvalōkakr̥t |
sr̥ṣṭiṁ nānāvidhāṁ kr̥tvā paścāccintāmupēyivān || 7 ||

kimāhārāḥ prajāstvētāḥ sambhaviṣyanti bhūtalē |
tathaiva cāsāṁ dāridryātkathamuttaraṇaṁ bhavēt || 8 ||

dāridryānmaraṇaṁ śrēyastviti sañcintya cētasi |
kṣīrōdasyōttarē kūlē jagāma kamalōdbhavaḥ || 9 ||

tatra tīvraṁ tapastaptvā kadācitparamēśvaram |
dadarśa puṇḍarīkākṣaṁ vāsudēvaṁ jagadgurum || 10 ||

sarvajñaṁ sarvaśaktīnāṁ sarvāvāsaṁ sanātanam |
sarvēśvaraṁ vāsudēvaṁ viṣṇuṁ lakṣmīpatiṁ prabhum || 11 ||

sōmakōṭipratīkāśaṁ kṣīrōdavimalē jalē |
anantabhōgaśayanaṁ viśrāntaṁ śrīnikētanam || 12 ||

kōṭisūryapratīkāśaṁ mahāyōgēśvarēśvaram |
yōganidrārataṁ śrīśaṁ sarvāvāsaṁ surēśvaram || 13 ||

jagadutpattisaṁhārasthitikāraṇakāraṇam |
lakṣmyādiśaktikaraṇaṁ jātamaṇḍalamaṇḍitam || 14 ||

āyudhairdēhavadbhiśca cakrādyaiḥ parivāritam |
durnirīkṣyaṁ suraiḥ siddhairmahāyōniśatairapi || 15 ||

ādhāraṁ sarvaśaktīnāṁ paraṁ tējaḥ sudussaham |
prabuddhaṁ dēvamīśānaṁ dr̥ṣṭvā kamalasambhavaḥ || 16 ||

śirasyañjalimādhāya stōtraṁ pūrvamuvāca ha |
manōvāñchitasiddhiṁ tvaṁ pūrayasva mahēśvara || 17 ||

jitaṁ tē puṇḍarīkṣa namastē viśvabhāvana |
namastē:’stu hr̥ṣīkēśa mahāpuruṣapūrvaja || 18 ||

sarvēśvara jayānanda sarvāvāsa parātpara |
prasīda mama bhaktasya chindhi sandēhajaṁ tamaḥ || 19 ||

ēvaṁ stutaḥ sa bhagavān brahmaṇā:’vyaktajanmanā |
prasādābhimukhaḥ prāha harirviśrāntalōcanaḥ || 20 ||

śrībhagavānuvāca |
hiraṇyagarbha tuṣṭō:’smi brūhi yattē:’bhivāñchitam |
tadvakṣyāmi na sandēhō bhaktō:’si mama suvrata || 21 ||

kēśavādvacanaṁ śrutvā karuṇāviṣṭacētanaḥ |
pratyuvāca mahābuddhirbhagavantaṁ janārdanam || 22 ||

caturvidhaṁ bhavasyāsya bhūtasargasya kēśava |
paritrāṇāya mē brūhi rahasyaṁ paramādbhutam || 23 ||

dāridryaśamanaṁ dhanyaṁ manōjñaṁ pāvanaṁ param |
sarvēśvara mahābuddhē svarūpaṁ bhairavaṁ mahat || 24 ||

śriyaḥ sarvātiśāyinyāstathā jñānaṁ ca śāśvatam |
nāmāni caiva mukhyāni yāni gauṇāni cācyuta || 25 ||

tvadvaktrakamalōtthāni śrōtumicchāmi tattvataḥ |
iti tasya vacaḥ śrutvā prativākyamuvāca saḥ || 26 ||

śrībhagavānuvāca |
mahāvibhūtisamyuktā ṣāḍguṇyavapuṣaḥ prabhō |
bhagavadvāsudēvasya nityaṁ caiṣā:’napāyinī || 27 ||

ēkaiva vartatē:’bhinnā jyōtsnēva himadīdhitēḥ |
sarvaśaktyātmikā caiva viśvaṁ vyāpya vyavasthitā || 28 ||

sarvaiśvaryaguṇōpētā nityaśuddhasvarūpiṇī |
prāṇaśaktiḥ parā hyēṣā sarvēṣāṁ prāṇināṁ bhuvi || 29 ||

śaktīnāṁ caiva sarvāsāṁ yōnibhūtā parā kalā |
ahaṁ tasyāḥ paraṁ nāmnāṁ sahasramidamuttamam || 30 ||

śr̥ṇuṣvāvahitō bhūtvā paramaiśvaryabhūtidam |
dēvyākhyāsmr̥timātrēṇa dāridryaṁ yāti bhasmatām || 31 ||

atha stōtram ||

ōṁ śrīḥ padmā prakr̥tiḥ sattvā śāntā cicchaktiravyayā |
kēvalā niṣkalā śuddhā vyāpinī vyōmavigrahā || 32 ||

vyōmapadmakr̥tādhārā parā vyōmā matōdbhavā |
nirvyōmā vyōmamadhyasthā pañcavyōmapadāśritā || 33 ||

acyutā vyōmanilayā paramānandarūpiṇī |
nityaśuddhā nityatr̥ptā nirvikārā nirīkṣaṇā || 34 ||

jñānaśaktiḥ kartr̥śaktirbhōktr̥śaktiḥ śikhāvahā |
snēhābhāsā nirānandā vibhūtirvimalā calā || 35 ||

anantā vaiṣṇavī vyaktā viśvānandā vikāśinī |
śaktirvibhinnasarvārtiḥ samudraparitōṣiṇī || 36 ||

mūrtiḥ sanātanī hārdī nistaraṅgā nirāmayā |
jñānajñēyā jñānagamyā jñānajñēyavikāsinī || 37 ||

svacchandaśaktirgahanā niṣkampārciḥ sunirmalā |
svarūpā sarvagā:’pārā br̥ṁhiṇī suguṇōrjitā || 38 ||

akalaṅkā nirādhārā nissaṅkalpā nirāśrayā |
asaṅkīrṇā suśāntā ca śāśvatī bhāsurī sthirā || 39 ||

anaupamyā nirvikalpā niryantrā yantravāhinī |
abhēdyā bhēdinī bhinnā bhāratī vaikharī khagā || 40 ||

agrāhyā grāhikā gūḍhā gambhīrā viśvagōpinī |
anirdēśyā:’pratihatā nirbījā pāvanī parā || 41 ||

apratarkyā:’parimitā bhavabhrāntivināśinī |
ēkā dvirūpā trividhā asaṅkhyātā surēśvarī || 42 ||

supratiṣṭhā mahādhātrī sthitirvr̥ddhirdhruvā gatiḥ |
īśvarī mahimā r̥ddhiḥ pramōdā ujjvalōdyamā || 43 ||

akṣayā vardhamānā ca suprakāśā vihaṅgamā |
nīrajā jananī nityā jayā rōciṣmatī śubhā || 44 ||

tapōnudā ca jvālā ca sudīptiścāṁśumālinī |
apramēyā tridhā sūkṣmā parā nirvāṇadāyinī || 45 ||

avadātā suśuddhā ca amōghākhyā paramparā |
sandhānakī śuddhavidyā sarvabhūtamahēśvarī || 46 ||

lakṣmīstuṣṭirmahādhīrā śāntirāpūraṇēnavā |
anugrahāśaktirādyā jagajjyēṣṭhā jagadvidhiḥ || 47 ||

satyā prahvā kriyāyōgyā hyaparṇā hlādinī śivā |
sampūrṇāhlādinī śuddhā jyōtiṣmatyamatāvahā || 48 ||

rajōvatyarkapratibhā:’:’karṣiṇī karṣiṇī rasā |
parā vasumatī dēvī kāntiḥ śāntirmatiḥ kalā || 49 ||

kalā kalaṅkarahitā viśālōddīpanī ratiḥ |
sambōdhinī hāriṇī ca prabhāvā bhavabhūtidā || 50 ||

amr̥tasyandinī jīvā jananī khaṇḍikā sthirā |
dhūmā kalāvatī pūrṇā bhāsurā sumatī rasā || 51 ||

śuddhā dhvaniḥ sr̥tiḥ sr̥ṣṭirvikr̥tiḥ kr̥ṣṭirēva ca |
prāpaṇī prāṇadā prahvā viśvā pāṇḍuravāsinī || 52 ||

avanirvajranalikā citrā brahmāṇḍavāsinī |
anantarūpā:’nantātmā:’nantasthā:’nantasambhavā || 53 ||

mahāśaktiḥ prāṇaśaktiḥ prāṇadātrī ratimbharā |
mahāsamūhā nikhilā icchādhārā sukhāvahā || 54 ||

pratyakṣalakṣmīrniṣkampā prarōhā buddhigōcarā |
nānādēhā mahāvartā bahudēhavikāsinī || 55 ||

sahasrāṇī pradhānā ca nyāyavastuprakāśikā |
sarvābhilāṣapūrṇēcchā sarvā sarvārthabhāṣiṇī || 56 ||

nānāsvarūpaciddhātrī śabdapūrvā purātanā |
vyaktā:’vyaktā jīvakēśā sarvēcchāparipūritā || 57 ||

saṅkalpasiddhā sāṅkhyēyā tattvagarbhā dharāvahā |
bhūtarūpā citsvarūpā triguṇā guṇagarvitā || 58 ||

prajāpatīśvarī raudrī sarvādhārā sukhāvahā |
kalyāṇavāhikā kalyā kalikalmaṣanāśinī || 59 ||

nīrūpōdbhinnasantānā suyantrā triguṇālayā |
mahāmāyā yōgamāyā mahāyōgēśvarī priyā || 60 ||

mahāstrī vimalā kīrtirjayā lakṣmīrnirañjanā |
prakr̥tirbhagavanmāyāśaktirnidrā yaśaskarī || 61 ||

cintā buddhiryaśaḥ prajñā śāntirāprītivardhinī |
pradyumnamātā sādhvī ca sukhasaubhāgyasiddhidā || 62 ||

kāṣṭhā niṣṭhā pratiṣṭhā ca jyēṣṭhā śrēṣṭhā jayāvahā |
sarvātiśāyinī prītirviśvaśaktirmahābalā || 63 ||

variṣṭhā vijayā vīrā jayantī vijayapradā |
hr̥dgr̥hā gōpinī guhyā gaṇagandharvasēvitā || 64 ||

yōgīśvarī yōgamāyā yōginī yōgasiddhidā |
mahāyōgēśvaravr̥tā yōgā yōgēśvarapriyā || 65 ||

brahmēndrarudranamitā surāsuravarapradā |
trivartmagā trilōkasthā trivikramapadōdbhavā || 66 ||

sutārā tāriṇī tārā durgā santāriṇī parā |
sutāriṇī tārayantī bhūritārēśvaraprabhā || 67 ||

guhyavidyā yajñavidyā mahāvidyā suśōbhitā |
adhyātmavidyā vighnēśī padmasthā paramēṣṭhinī || 68 ||

ānvīkṣikī trayī vārtā daṇḍanītirnayātmikā |
gaurī vāgīśvarī gōptrī gāyatrī kamalōdbhavā || 69 ||

viśvambharā viśvarūpā viśvamātā vasupradā |
siddhiḥ svāhā svadhā svastiḥ sudhā sarvārthasādhinī || 70 ||

icchā sr̥ṣṭirdyutirbhūtiḥ kīrtiḥ śraddhā dayā matiḥ |
śrutirmēdhā dhr̥tirhrīḥ śrīrvidyā vibudhavanditā || 71 ||

anasūyā ghr̥ṇā nītirnirvr̥tiḥ kāmadhukkarā |
pratijñā santatirbhūtirdyauḥ prajñā viśvamāninī || 72 ||

smr̥tirvāgviśvajananī paśyantī madhyamā samā |
sandhyā mēdhā prabhā bhīmā sarvākārā sarasvatī || 73 ||

kāṅkṣā māyā mahāmāyā mōhinī mādhavapriyā |
saumyābhōgā mahābhōgā bhōginī bhōgadāyinī || 74 ||

sudhautakanakaprakhyā suvarṇakamalāsanā |
hiraṇyagarbhā suśrōṇī hāriṇī ramaṇī ramā || 75 ||

candrā hiraṇmayī jyōtsnā ramyā śōbhā śubhāvahā |
trailōkyamaṇḍanā nārīnarēśvaravarārcitā || 76 ||

trailōkyasundarī rāmā mahāvibhavavāhinī |
padmasthā padmanilayā padmamālāvibhūṣitā || 77 ||

padmayugmadharā kāntā divyābharaṇabhūṣitā |
vicitraratnamukuṭā vicitrāmbarabhūṣaṇā || 78 ||

vicitramālyagandhāḍhyā vicitrāyudhavāhanā |
mahānārāyaṇī dēvī vaiṣṇavī vīravanditā || 79 ||

kālasaṅkarṣiṇī ghōrā tattvasaṅkarṣiṇī kalā |
jagatsampūraṇī viśvā mahāvibhavabhūṣaṇā || 80 ||

vāruṇī varadā vyākhyā ghaṇṭākarṇavirājitā |
nr̥siṁhī bhairavī brāhmī bhāskarī vyōmacāriṇī || 81 ||

aindrī kāmadhanuḥ sr̥ṣṭiḥ kāmayōnirmahāprabhā |
dr̥ṣṭā kāmyā viśvaśaktirbījagatyātmadarśanā || 82 ||

garuḍārūḍhahr̥dayā cāndrī śrīrmadhurānanā |
mahōgrarūpā vārāhī nārasiṁhī hatāsurā || 83 ||

yugāntahutabhugjvālā karālā piṅgalā kalā |
trailōkyabhūṣaṇā bhīmā śyāmā trailōkyamōhinī || 84 ||

mahōtkaṭā mahāraktā mahācaṇḍā mahāsanā |
śaṅkhinī lēkhinī svasthā likhitā khēcarēśvarī || 85 ||

bhadrakālī caikavīrā kaumārī bhagamālinī |
kalyāṇī kāmadhugjvālāmukhī cōtpalamālikā || 86 ||

bālikā dhanadā sūryā hr̥dayōtpalamālikā |
ajitā varṣiṇī rītirbhēruṇḍā garuḍāsanā || 87 ||

vaiśvānarī mahāmāyā mahākālī vibhīṣaṇā |
mahāmandāravibhavā śivānandā ratipriyā || 88 ||

udrītiḥ padmamālā ca dharmavēgā vibhāvanī |
satkriyā dēvasēnā ca hiraṇyarajatāśrayā || 89 ||

sahasāvartamānā ca hastinādaprabōdhinī |
hiraṇyapadmavarṇā ca haribhadrā sudurdharā || 90 ||

sūryā hiraṇyaprakaṭasadr̥śī hēmamālinī |
padmānanā nityapuṣṭā dēvamātā:’mr̥tōdbhavā || 91 ||

mahādhanā ca yā śr̥ṅgī kardamī kambukandharā |
ādityavarṇā candrābhā gandhadvārā durāsadā || 92 ||

varārcitā varārōhā varēṇyā viṣṇuvallabhā |
kalyāṇī varadā vāmā vāmēśī vindhyavāsinī || 93 ||

yōganidrā yōgaratā dēvakīkāmarūpiṇī |
kaṁsavidrāviṇī durgā kaumārī kauśikī kṣamā || 94 ||

kātyāyanī kālarātrirniśitr̥ptā sudurjayā |
virūpākṣī viśālākṣī bhaktānāṁ parirakṣiṇī || 95 ||

bahurūpā svarūpā ca virūpā rūpavarjitā |
ghaṇṭāninādabahulā jīmūtadhvaninissvanā || 96 ||

mahādēvēndramathinī bhrukuṭīkuṭilānanā |
satyōpayācitā caikā kaubērī brahmacāriṇī || 97 ||

āryā yaśōdāsutadā dharmakāmārthamōkṣadā |
dāridryaduḥkhaśamanī ghōradurgārtināśinī || 98 ||

bhaktārtiśamanī bhavyā bhavabhargāpahāriṇī |
kṣīrābdhitanayā padmā kamalā dharaṇīdharā || 99 ||

rukmiṇī rōhiṇī sītā satyabhāmā yaśasvinī |
prajñādhārā:’mitaprajñā vēdamātā yaśōvatī || 100 ||

samādhirbhāvanā maitrī karuṇā bhaktavatsalā |
antarvēdī dakṣiṇā ca brahmacaryaparāgatiḥ || 101 ||

dīkṣā vīkṣā parīkṣā ca samīkṣā vīravatsalā |
ambikā surabhiḥ siddhā siddhavidyādharārcitā || 102 ||

sudīptā lēlihānā ca karālā viśvapūrakā |
viśvasaṁhāriṇī dīptistāpanī tāṇḍavapriyā || 103 ||

udbhavā virajā rājñī tāpanī bindumālinī |
kṣīradhārāsuprabhāvā lōkamātā suvarcasā || 104 ||

havyagarbhā cājyagarbhā juhvatō yajñasambhavā |
āpyāyanī pāvanī ca dahanī dahanāśrayā || 105 ||

mātr̥kā mādhavī mucyā mōkṣalakṣmīrmahardhidā |
sarvakāmapradā bhadrā subhadrā sarvamaṅgalā || 106 ||

śvētā suśuklavasanā śuklamālyānulēpanā |
haṁsā hīnakarī haṁsī hr̥dyā hr̥tkamalālayā || 107 ||

sitātapatrā suśrōṇī padmapatrāyatēkṣaṇā |
sāvitrī satyasaṅkalpā kāmadā kāmakāminī || 108 ||

darśanīyā dr̥śā dr̥śyā spr̥śyā sēvyā varāṅganā |
bhōgapriyā bhōgavatī bhōgīndraśayanāsanā || 109 ||

ārdrā puṣkariṇī puṇyā pāvanī pāpasūdanī |
śrīmatī ca śubhākārā paramaiśvaryabhūtidā || 110 ||

acintyānantavibhavā bhavabhāvavibhāvanī |
niśrēṇiḥ sarvadēhasthā sarvabhūtanamaskr̥tā || 111 ||

balā balādhikā dēvī gautamī gōkulālayā |
tōṣiṇī pūrṇacandrābhā ēkānandā śatānanā || 112 ||

udyānanagaradvāraharmyōpavanavāsinī |
kūṣmāṇḍī dāruṇā caṇḍā kirātī nandanālayā || 113 ||

kālāyanā kālagamyā bhayadā bhayanāśinī |
saudāminī mēgharavā daityadānavamardinī || 114 ||

jaganmātā:’bhayakarī bhūtadhātrī sudurlabhā |
kāśyapī śubhadānā ca vanamālā śubhā varā || 115 ||

dhanyā dhanyēśvarī dhanyā ratnadā vasuvardhinī |
gāndharvī rēvatī gaṅgā śakunī vimalānanā || 116 ||

iḍā śāntikarī caiva tāmasī kamalālayā |
ājyapā vajrakaumārī sōmapā kusumāśrayā || 117 ||

jagatpriyā ca sarathā durjayā khagavāhanā |
manōbhavā kāmacārā siddhacāraṇasēvitā || 118 ||

vyōmalakṣmīrmahālakṣmīstējōlakṣmīḥ sujājvalā |
rasalakṣmīrjagadyōnirgandhalakṣmīrvanāśrayā || 119 ||

śravaṇā śrāvaṇī nētrī rasanāprāṇacāriṇī |
viriñcimātā vibhavā varavārijavāhanā || 120 ||

vīryā vīrēśvarī vandyā viśōkā vasuvardhinī |
anāhatā kuṇḍalinī nalinī vanavāsinī || 121 ||

gāndhāriṇīndranamitā surēndranamitā satī |
sarvamaṅgalyamāṅgalyā sarvakāmasamr̥ddhidā || 122 ||

sarvānandā mahānandā satkīrtiḥ siddhasēvitā |
sinīvālī kuhū rākā amā cānumatirdyutiḥ || 123 ||

arundhatī vasumatī bhārgavī vāstudēvatā |
mayūrī vajravētālī vajrahastā varānanā || 124 ||

anaghā dharaṇirdhīrā dhamanī maṇibhūṣaṇā |
rājaśrīrūpasahitā brahmaśrīrbrahmavanditā || 125 ||

jayaśrīrjayadā jñēyā sargaśrīḥ svargatiḥ satām |
supuṣpā puṣpanilayā phalaśrīrniṣkalapriyā || 126 ||

dhanurlakṣmīstvamilitā parakrōdhanivāriṇī |
kadrūrdhanāyuḥ kapilā surasā suramōhinī || 127 ||

mahāśvētā mahānīlā mahāmūrtirviṣāpahā |
suprabhā jvālinī dīptistr̥ptirvyāptiḥ prabhākarī || 128 ||

tējōvatī padmabōdhā madalēkhāruṇāvatī |
ratnā ratnāvalībhūtā śatadhāmā śatāpahā || 129 ||

triguṇā ghōṣiṇī rakṣyā nardinī ghōṣavarjitā |
sādhyā:’ditirditirdēvī mr̥gavāhā mr̥gāṅkagā || 130 ||

citranīlōtpalagatā vr̥ṣaratnakarāśrayā |
hiraṇyarajatadvandvā śaṅkhabhadrāsanasthitā || 131 ||

gōmūtragōmayakṣīradadhisarpirjalāśrayā |
marīciścīravasanā pūrṇacandrārkaviṣṭarā || 132 ||

susūkṣmā nirvr̥tiḥ sthūlā nivr̥ttārātirēva ca |
marīcijvālinī dhūmrā havyavāhā hiraṇyadā || 133 ||

dāyinī kālinī siddhiḥ śōṣiṇī samprabōdhinī |
bhāsvarā saṁhatistīkṣṇā pracaṇḍajvalanōjjvalā || 134 ||

sāṅgā pracaṇḍā dīptā ca vaidyutiḥ sumahādyutiḥ |
kapilā nīlaraktā ca suṣumnā visphuliṅginī || 135 ||

arciṣmatī ripuharā dīrghā dhūmāvalī jarā |
sampūrṇamaṇḍalā pūṣā sraṁsinī sumanōharā || 136 ||

jayā puṣṭikarī chāyā mānasā hr̥dayōjjvalā |
suvarṇakaraṇī śrēṣṭhā mr̥tasañjīvanī raṇē || 137 ||

viśalyakaraṇī śubhrā sandhinī paramauṣadhiḥ |
brahmiṣṭhā brahmasahitā aindavī ratnasambhavā || 138 ||

vidyutprabhā bindumatī trisvabhāvaguṇāmbikā |
nityōditā nityadr̥ṣṭā nityakāmakarīṣiṇī || 139 ||

padmāṅkā vajracihnā ca vakradaṇḍavibhāsinī |
vidēhapūjitā kanyā māyā vijayavāhinī || 140 ||

māninī maṅgalā mānyā māninī mānadāyinī |
viśvēśvarī gaṇavatī maṇḍalā maṇḍalēśvarī || 141 ||

haripriyā bhaumasutā manōjñā matidāyinī |
pratyaṅgirā sōmaguptā manō:’bhijñā vadanmatiḥ || 142 ||

yaśōdharā ratnamālā kr̥ṣṇā trailōkyabandhinī |
amr̥tā dhāriṇī harṣā vinatā vallakī śacī || 143 ||

saṅkalpā bhāminī miśrā kādambaryamr̥tā prabhā |
āgatā nirgatā vajrā suhitā sahitā:’kṣatā || 144 ||

sarvārthasādhanakarī dhāturdhāraṇikā:’malā |
karuṇādhārasambhūtā kamalākṣī śaśipriyā || 145 ||

saumyarūpā mahādīptā mahājvālā vikāsinī |
mālā kāñcanamālā ca sadvajrā kanakaprabhā || 146 ||

prakriyā paramā yōktrī kṣōbhikā ca sukhōdayā |
vijr̥mbhaṇā ca vajrākhyā śr̥ṅkhalā kamalēkṣaṇā || 147 ||

jayaṅkarī madhumatī haritā śaśinī śivā |
mūlaprakr̥tirīśānī yōgamātā manōjavā || 148 ||

dharmōdayā bhānumatī sarvābhāsā sukhāvahā |
dhurandharā ca bālā ca dharmasēvyā tathāgatā || 149 ||

sukumārā saumyamukhī saumyasambōdhanōttamā |
sumukhī sarvatōbhadrā guhyaśaktirguhālayā || 150 ||

halāyudhā ca kāvīrā sarvaśāstrasudhāriṇī |
vyōmaśaktirmahādēhā vyōmagā madhumanmayī || 151 ||

gaṅgā vitastā yamunā candrabhāgā sarasvatī |
tilōttamōrvaśī rambhā svāminī surasundarī || 152 ||

bāṇapraharaṇā bālā bimbōṣṭhī cāruhāsinī |
kakudminī cārupr̥ṣṭhā dr̥ṣṭādr̥ṣṭaphalapradā || 153 ||

kāmyacārī ca kāmyā ca kāmācāravihāriṇī |
himaśailēndrasaṅkāśā gajēndravaravāhanā || 154 ||

aśēṣasukhasaubhāgyasampadāṁ yōniruttamā |
sarvōtkr̥ṣṭā sarvamayī sarvā sarvēśvarapriyā || 155 ||

sarvāṅgayōniḥ sā:’vyaktā sampradhānēśvarēśvarī |
viṣṇuvakṣaḥsthalagatā kimataḥ paramucyatē || 156 ||

parā nirmahimā dēvī harivakṣaḥsthalāśrayā |
sā dēvī pāpahantrī ca sānnidhyaṁ kurutānmama || 157 ||

iti nāmnāṁ sahasraṁ tu lakṣmyāḥ prōktaṁ śubhāvaham |
parāvarēṇa bhēdēna mukhyagauṇēna bhāgataḥ || 158 ||

yaścaitatkīrtayēnnityaṁ śr̥ṇuyādvāpi padmaja |
śuciḥ samāhitō bhūtvā bhaktiśraddhāsamanvitaḥ || 159 ||

śrīnivāsaṁ samabhyarcya puṣpadhūpānulēpanaiḥ |
bhōgaiśca madhuparkādyairyathāśakti jagadgurum || 160 ||

tatpārśvasthāṁ śriyaṁ dēvīṁ sampūjya śrīdharapriyām |
tatō nāmasahasrēṇa tōṣayētparamēśvarīm || 161 ||

nāmaratnāvalīstōtramidaṁ yaḥ satataṁ paṭhēt |
prasādābhimukhī lakṣmīḥ sarvaṁ tasmai prayacchati || 162 ||

yasyā lakṣmyāśca sambhūtāḥ śaktayō viśvagāḥ sadā |
kāraṇatvaṁ na tiṣṭhanti jagatyasmiṁścarācarē || 163 ||

tasmātprītā jaganmātā śrīryasyācyutavallabhā |
suprītāḥ śaktayastasya siddhimiṣṭāṁ diśanti hi || 164 ||

ēka ēva jagatsvāmī śaktimānacyutaḥ prabhuḥ |
tadaṁśaśaktimantō:’nyē brahmēśānādayō yathā || 168 ||

tathaivaikā parā śaktiḥ śrīstasya karuṇāśrayā |
jñānādiṣāḍguṇyamayī yā prōktā prakr̥tiḥ parā || 166 ||

ēkaikaśaktiḥ śrīstasyā dvitīyātmani vartatē |
parā parēśī sarvēśī sarvākārā sanātanī || 167 ||

anantanāmadhēyā ca śakticakrasya nāyikā |
jagaccarācaramidaṁ sarvaṁ vyāpya vyavasthitā || 168 ||

tasmādēkaiva paramā śrīrjñēyā viśvarūpiṇī |
saumyā saumyēna rūpēṇa saṁsthitā naṭajīvavat || 169 ||

yō yō jagati pumbhāvaḥ sa viṣṇuriti niścayaḥ |
yā yā tu nārībhāvasthā tatra lakṣmīrvyavasthitā || 170 ||

prakr̥tēḥ puruṣāccānyastr̥tīyō naiva vidyatē |
atha kiṁ bahunōktēna naranārīmayō hariḥ || 171 ||

anēkabhēdabhinnastu kriyatē paramēśvaraḥ |
mahāvibhūtiṁ dayitāṁ yē stuvantyacyutapriyām || 172 ||

tē prāpnuvanti paramāṁ lakṣmīṁ saṁśuddhacētasaḥ |
padmayōniridaṁ prāpya paṭhan stōtramidaṁ kramāt || 173 ||

divyamaṣṭaguṇaiśvaryaṁ tatprasādācca labdhavān |
sakāmānāṁ ca phaladāmakāmānāṁ ca mōkṣadām || 174 ||

pustakākhyāṁ bhayatrātrīṁ sitavastrāṁ trilōcanām |
mahāpadmaniṣaṇṇāṁ tāṁ lakṣmīmajaratāṁ namaḥ || 175 ||

karayugalagr̥hītaṁ pūrṇakumbhaṁ dadhānā
kvacidamalagatasthā śaṅkhapadmākṣapāṇiḥ |
kvacidapi dayitāṅgē cāmaravyagrahastā
kvacidapi sr̥ṇipāśaṁ bibhratī hēmakāntiḥ || 176 ||

iti padmapurāṇē kāśmīravarṇanē hiraṇyagarbhahr̥dayē sarvakāmapradāyakaṁ puruṣōttamaprōktaṁ śrī lakṣmī sahasranāma stōtram ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed