Duswapna Nashaka Bala Kavacham – śrī bālā kavacam 3 (duḥsvapnanāśakam)


bālārkamaṇḍalābhāsāṁ caturbāhuṁ trilōcanām |
pāśāṅkuśavarābhītīrdhārayantīṁ śivāṁ bhajē || 1 ||

pūrvasyāṁ bhairavī pātu bālā māṁ pātu dakṣiṇē |
mālinī paścimē pātu vāsinī cōttarē:’vatu || 2 ||

ūrdhvaṁ pātu mahādēvī śrībālā tripurēśvarī |
adhastātpātu dēvēśī pātālatalavāsinī || 3 ||

ādhārē vāgbhavaḥ pātu kāmarājastathā hr̥di |
mahāvidyā bhagavatī pātu māṁ paramēśvarī || 4 ||

aiṁ laṁ lalāṭē māṁ pāyāt hrauṁ hrīṁ haṁsaśca nētrayōḥ |
nāsikā karṇayōḥ pātu hrīṁ hrauṁ tu cibukē tathā || 5 ||

sauḥ pātu mē hr̥di galē hrīṁ hraḥ nābhidēśakē |
sauḥ klīṁ śrīṁ guhyadēśē tu aiṁ hrīṁ pātu ca pādayōḥ || 6 ||

hrīṁ klīṁ māṁ sarvataḥ pātu sauḥ pāyāt padasandhiṣu |
jalē sthalē tathā kōśē dēvarājagr̥hē tathā || 7 ||

kṣēṁ kṣēṁ māṁ tvaritā pātu māṁ cakrī sauḥ manōbhavā |
haṁsauḥ pāyānmahādēvī paraṁ niṣkaladēvatā || 8 ||

vijayā maṅgalā dūtī kalpā māṁ bhagamālinī |
jvālāmālinī nityā sarvadā pātu māṁ śivā || 9 ||

itīdaṁ kavacaṁ dēvi dēvānāmapi durlabham |
tava prītyā samākhyātaṁ gōpanīyaṁ prayatnataḥ || 10 ||

idaṁ rahasyaṁ paramaṁ guhyādguhyataraṁ priyē |
dhanyaṁ praśasyamāyuṣyaṁ bhōgamōkṣapradaṁ śivam || 11 ||

iti duḥsvapnanāśaka śrī bālā kavacam |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed