Dasavidyamayi Bala Stotram – daśavidyāmayī śrī bālā stōtram


śrīkālī bagalāmukhī ca lalitā dhūmāvatī bhairavī
mātaṅgī bhuvanēśvarī ca kamalā śrīrvajravairōcanī |
tārā pūrvamahāpadēna kathitā vidyā svayaṁ śambhunā
līlārūpamayī ca dēśadaśadhā bālā tu māṁ pātu sā || 1 ||

śyāmāṁ śyāmaghanāvabhāsarucirāṁ nīlālakālaṅkr̥tāṁ
bimbōṣṭhīṁ baliśatruvanditapadāṁ bālārkakōṭiprabhām |
trāsatrāsakr̥pāṇamuṇḍadadhatīṁ bhaktāya dānōdyatāṁ
vandē saṅkaṭanāśinīṁ bhagavatīṁ bālāṁ svayaṁ kālikām || 2 ||

brahmāstrāṁ sumukhīṁ bakāravibhavāṁ bālāṁ balākīnibhāṁ
hastanyastasamastavairirasanāmanyē dadhānāṁ gadām |
pītāṁ bhūṣaṇagandhamālyarucirāṁ pītāmbarāṅgāṁ varāṁ
vandē saṅkaṭanāśinīṁ bhagavatīṁ bālāṁ bagalāmukhīm || 3 ||

bālārkadyutibhaskarāṁ trinayanāṁ mandasmitāṁ sanmukhīṁ
vāmē pāśadhanurdharāṁ suvibhavāṁ bāṇaṁ tathā dakṣiṇē |
pārāvāravihāriṇīṁ paramayīṁ padmāsanē saṁsthitāṁ
vandē saṅkaṭanāśinīṁ bhagavatīṁ bālāṁ svayaṁ ṣōḍaśīm || 4 ||

dīrghāṁ dīrghakucāmudagradaśanāṁ duṣṭacchidāṁ dēvatāṁ
kravyādāṁ kuṭilēkṣaṇāṁ ca kuṭilāṁ kākadhvajāṁ kṣutkr̥śām |
dēvīṁ śūrpakarāṁ malīnavasanāṁ tāṁ pippalādārcitām |
bālāṁ saṅkaṭanāśinīṁ bhagavatīṁ dhyāyāmi dhūmāvatīm || 5 ||

udyatkōṭidivākarapratibhaṭāṁ bālārkabhākarpaṭāṁ
mālāpustakapāśamaṅkuśavarān daityēndramuṇḍasrajām |
pīnōttuṅgapayōdharāṁ trinayanāṁ brahmādibhiḥ saṁstutāṁ
bālāṁ saṅkaṭanāśinīṁ bhagavatīṁ śrībhairavīṁ dhīmahi || 6 ||

vīṇāvādanatatparāṁ trinayanāṁ mandasmitāṁ sanmukhīṁ
vāmē pāśadhanurdharāṁ tu nikarē bāṇaṁ tathā dakṣiṇē |
pārāvāravihāriṇīṁ paramayīṁ brahmāsanē saṁsthitāṁ
vandē saṅkaṭanāśinīṁ bhagavatīṁ mātaṅginīṁ bālikām || 7 ||

udyatsūryanibhāṁ ca indumukuṭāmindīvarē saṁsthitāṁ
hastē cāruvarābhayaṁ ca dadhatīṁ pāśaṁ tathā cāṅkuśam |
citrālaṅkr̥tamastakāṁ trinayanāṁ brahmādibhiḥ sēvitāṁ
vandē saṅkaṭanāśinīṁ ca bhuvanēśīmādibālāṁ bhajē || 8 ||

dēvīṁ kāñcanasannibhāṁ trinayanāṁ phullāravindasthitāṁ
bibhrāṇāṁ varamabjayugmamabhayaṁ hastaiḥ kirīṭōjjvalām |
prālēyācalasannibhaiśca karibhirāsiñcyamānāṁ sadā
bālāṁ saṅkaṭanāśinīṁ bhagavatīṁ lakṣmīṁ bhajē cēndirām || 9 ||

sañchinnaṁ svaśirō vikīrṇakuṭilaṁ vāmē karē bibhratīṁ
tr̥ptāsyāṁ svaśarīrajaiśca rudhiraiḥ santarpayantīṁ sakhīm |
sadbhaktāya varapradānaniratāṁ prētāsanādhyāsinīṁ
bālāṁ saṅkaṭanāśinīṁ bhagavatīṁ śrīchinnamastāṁ bhajē || 10 ||

ugrāmēkajaṭāmanantasukhadāṁ dūrvādalābhāmajāṁ
kartrīkhaḍgakapālanīlakamalān hastairvahantīṁ śivām |
kaṇṭhē muṇḍasrajāṁ karālavadanāṁ kañjāsanē saṁsthitāṁ
vandē saṅkaṭanāśinīṁ bhagavatīṁ bālāṁ svayaṁ tāriṇīm || 11 ||

mukhē śrī mātaṅgī tadanu kila tārā ca nayanē
tadantaṅgā kālī bhr̥kuṭisadanē bhairavi parā |
kaṭau chinnā dhūmāvatī jaya kucē śrīkamalajā
padāṁśē brahmāstrā jayati kila bālā daśamayī || 12 ||

virājanmandāradrumakusumahārastanataṭī
paritrāsatrāṇa sphaṭikaguṭikā pustakavarā |
galē rēkhāstisrō gamakagatigītaikanipuṇā
sadā pītā hālā jayati kila bālā daśamayī || 13 ||

iti śrīmērutantrē śrī daśavidyāmayī bālā stōtram |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed