Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhairava uvāca |
adhunā tē pravakṣyāmi kavacaṁ mantravigraham |
trailōkyavijayaṁ nāma rahasyaṁ dēvadurlabham || 1 ||
śrīdēvyuvāca |
yā dēvī tryakṣarī bālā citkalā śrīsarasvatī |
mahāvidyēśvarī nityā mahātripurasundarī || 2 ||
tasyāḥ kavacamīśāna mantragarbhaṁ parātmakam |
trailōkyavijayaṁ nāma śrōtumicchāmi tattvataḥ || 3 ||
śrībhairava uvāca |
dēvadēvi mahādēvi bālākavacamuttamam |
mantragarbhaṁ paraṁ tattvaṁ lakṣmīsaṁvardhanaṁ param || 4 ||
sarvasvaṁ mē rahasyaṁ tu guhyaṁ tridaśagōpitam |
pravakṣyāmi tava snēhānnākhyēyaṁ yasya kasyacit || 5 ||
yaddhr̥tvā kavacaṁ dēvyā mātr̥kākṣaramaṇḍitam |
nārāyaṇō:’pi daityēndrān jaghāna raṇamaṇḍalē || 6 ||
tryambakaṁ kāmadēvō:’pi balaṁ śakrō jaghāna hi |
kumārastārakaṁ daityamandhakaṁ candraśēkharaḥ || 7 ||
avadhīdrāvaṇaṁ rāmō vātāpiṁ kumbhasambhavaḥ |
kavacasyāsya dēvēśi dhāraṇātpaṭhanādapi || 8 ||
sraṣṭā prajāpatirbrahmā viṣṇustrailōkyapālakaḥ |
śivō:’ṇimādisiddhīśō maghavān dēvanāyakaḥ || 9 ||
sūryastējōnidhirdēvi candrastārādhipaḥ sthitaḥ |
vahnirmahōrminilayō varuṇō:’pi diśāṁ patiḥ || 10 ||
samīrō balavāṁllōkē yamō dharmanidhiḥ smr̥taḥ |
kubērō nidhināthō:’sti nairr̥tiḥ sarvarākṣasām || 11 ||
īśvaraḥ śaṅkarō rudrō dēvi ratnākarō:’mbudhiḥ |
asya smaraṇamātrēṇa kulē tasya kulēśvari || 12 ||
āyuḥ kīrtiḥ prabhā lakṣmīrvr̥ddhirbhavati santatam |
kavacaṁ subhagaṁ dēvi bālāyāḥ kaulikēśvari || 13 ||
r̥ṣiḥ syāddakṣiṇāmūrtiḥ paṅktiśchanda udāhr̥taḥ |
bālā sarasvatī dēvi dēvatā tryakṣarī smr̥tā || 14 ||
bījaṁ tu vāgbhavaṁ prōktaṁ śaktiḥ śaktirudāhr̥tā |
kīlakaṁ kāmarājaṁ tu phaḍāśābandhanaṁ tathā |
bhōgāpavargasiddhyarthaṁ viniyōgaḥ prakīrtitaḥ || 15 ||
akulakulamayantī cakramadhyē sphurantī
madhuramadhu pibantī kaṇṭakān bhakṣayantī |
duritamapaharantī sādhakān pōṣayantī
jayatu jayatu bālā sundarī krīḍayantī || 16 ||
aiṁ bījaṁ mē śiraḥ pātu klīṁ bījaṁ bhrukuṭīṁ mama |
sauḥ phālaṁ pātu mē bālā aiṁ klīṁ sauḥ nayanē mama || 17 ||
aṁ āṁ iṁ īṁ śrutī pātu bālā kāmēśvarī mama |
uṁ ūṁ r̥ṁ r̥̄ṁ sadā pātu mama nāsāpuṭadvayam || 18 ||
luṁ* lūṁ* ēṁ aiṁ pātu gaṇḍau aiṁ klīṁ sauḥ tripurāmbikā |
ōṁ auṁ aṁ aḥ mukhaṁ pātu klīṁ aiṁ sauḥ tripurēśvarī || 19 ||
kaṁ khaṁ gaṁ ghaṁ ṅaṁ karau mē sauḥ aiṁ klīṁ śatrumardinī |
caṁ chaṁ jaṁ jhaṁ ñaṁ pātu mē kukṣiṁ aiṁ kulanāyikā || 20 ||
ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ ṇaṁ mē pātu vakṣaḥ klīṁ bhagamālinī |
taṁ thaṁ daṁ dhaṁ naṁ mē pātu bāhū sauḥ jayadāyinī || 21 ||
paṁ phaṁ baṁ bhaṁ maṁ mē pātu pārśvau paramasundarī |
yaṁ raṁ laṁ vaṁ pātu pr̥ṣṭhaṁ aiṁ klīṁ sauḥ viśvamātr̥kā || 22 ||
śaṁ ṣaṁ saṁ haṁ pātu nābhiṁ bhagavatyamr̥tēśvarī |
laṁ kṣaṁ kaṭiṁ sadā pātu klīṁ klīṁ klīṁ mātr̥kēśvarī || 23 ||
aiṁ aiṁ aiṁ pātu mē liṅgaṁ bhagaṁ mē bhagagarbhiṇī |
sauḥ sauḥ sauḥ pātu mē ūrū vīramātā:’ṣṭasiddhidā || 24 ||
sauḥ aiṁ klīṁ jānū mē pātu mahāmudrābhimudritā |
sauḥ klīṁ aiṁ pātu mē jaṅghē bālā tribhuvanēśvarī || 25 ||
klīṁ aiṁ sauḥ pātu gulphau mē trailōkyavijayapradā |
aiṁ klīṁ sauḥ pātu mē pādau bālā tryakṣararūpiṇī || 26 ||
śīrṣādipādaparyantaṁ sarvāvayavasamyutam |
pāyātpādādi śīrṣāntaṁ aiṁ klīṁ sauḥ sakalaṁ vapuḥ || 27 ||
brāhmī māṁ pūrvataḥ pātu vahnau vārāhikā:’vatu |
māhēśvarī dakṣiṇē ca indrāṇī pātu nairr̥tau || 28 ||
paścimē pātu kaumārī vāyavyē caṇḍikā:’vatu |
vaiṣṇavī pātu kaubēryāṁ īśānyāṁ nārasiṁhakā || 29 ||
prabhātē bhairavī pātu madhyāhnē yōginī tathā |
sāyāhnē vaṭukā pātu ardharātrē śivō:’vatu || 30 ||
niśāntē sarvagā pātu sarvadā cakranāyikā |
raṇē nāgakulē dyūtē vivādē śatrusaṅkaṭē || 31 ||
sarvatra sarvadā pātu aiṁ klīṁ sauḥ bījabhūṣitā || 32 ||
itīdaṁ kavacaṁ divyaṁ bālāyāḥ sāramuttamam |
mantravidyāmayaṁ tattvaṁ mātr̥kākṣarabhūṣitam || 33 ||
brahmavidyāmayaṁ brahmasādhanaṁ mantrasādhanam |
yaḥ paṭhētsatataṁ bhaktyā dhārayēdvā mahēśvari || 34 ||
tasya sarvārthasiddhiḥ syātsādhakasya na saṁśayaḥ |
ravau bhūrjē likhitvēdaṁ arcayēddhārayēttataḥ || 35 ||
vandhyāpi kākavandhyāpi mr̥tavatsāpi pārvati |
labhētputrān mahāvīrān mārkaṇḍēyasamāyuṣaḥ || 36 ||
vittaṁ daridrō labhatē matimānayaśaḥstriyaḥ |
ya ētaddhārayēdvarma saṅgrāmē sa ripūn jayēt || 37 ||
jitvā vairikulaṁ ghōraṁ kalyāṇaṁ gr̥hamāviśēt |
bāhau kaṇṭhē tathā dēvi dhārayēnmūrdhni santatam || 38 ||
iha lōkē dhanārōgyaṁ paramāyuryaśaḥ śriyam |
prāpya bhaktyā narō bhōgānantē yāti paraṁ padam || 39 ||
idaṁ rahasyaṁ paramaṁ sarvatastūttamōttamam |
guhyādguhyamimaṁ nityaṁ gōpanīyaṁ svayōnivat || 40 ||
iti śrīrudrayāmalē śrī bālā trailōkyavijaya kavacam ||
See more śrī bālā stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.