Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीभैरव उवाच ।
अधुना ते प्रवक्ष्यामि कवचं मन्त्रविग्रहम् ।
त्रैलोक्यविजयं नाम रहस्यं देवदुर्लभम् ॥ १ ॥
श्रीदेव्युवाच ।
या देवी त्र्यक्षरी बाला चित्कला श्रीसरस्वती ।
महाविद्येश्वरी नित्या महात्रिपुरसुन्दरी ॥ २ ॥
तस्याः कवचमीशान मन्त्रगर्भं परात्मकम् ।
त्रैलोक्यविजयं नाम श्रोतुमिच्छामि तत्त्वतः ॥ ३ ॥
श्रीभैरव उवाच ।
देवदेवि महादेवि बालाकवचमुत्तमम् ।
मन्त्रगर्भं परं तत्त्वं लक्ष्मीसंवर्धनं परम् ॥ ४ ॥
सर्वस्वं मे रहस्यं तु गुह्यं त्रिदशगोपितम् ।
प्रवक्ष्यामि तव स्नेहान्नाख्येयं यस्य कस्यचित् ॥ ५ ॥
यद्धृत्वा कवचं देव्या मातृकाक्षरमण्डितम् ।
नारायणोऽपि दैत्येन्द्रान् जघान रणमण्डले ॥ ६ ॥
त्र्यम्बकं कामदेवोऽपि बलं शक्रो जघान हि ।
कुमारस्तारकं दैत्यमन्धकं चन्द्रशेखरः ॥ ७ ॥
अवधीद्रावणं रामो वातापिं कुम्भसम्भवः ।
कवचस्यास्य देवेशि धारणात्पठनादपि ॥ ८ ॥
स्रष्टा प्रजापतिर्ब्रह्मा विष्णुस्त्रैलोक्यपालकः ।
शिवोऽणिमादिसिद्धीशो मघवान् देवनायकः ॥ ९ ॥
सूर्यस्तेजोनिधिर्देवि चन्द्रस्ताराधिपः स्थितः ।
वह्निर्महोर्मिनिलयो वरुणोऽपि दिशां पतिः ॥ १० ॥
समीरो बलवांल्लोके यमो धर्मनिधिः स्मृतः ।
कुबेरो निधिनाथोऽस्ति नैरृतिः सर्वराक्षसाम् ॥ ११ ॥
ईश्वरः शङ्करो रुद्रो देवि रत्नाकरोऽम्बुधिः ।
अस्य स्मरणमात्रेण कुले तस्य कुलेश्वरि ॥ १२ ॥
आयुः कीर्तिः प्रभा लक्ष्मीर्वृद्धिर्भवति सन्ततम् ।
कवचं सुभगं देवि बालायाः कौलिकेश्वरि ॥ १३ ॥
ऋषिः स्याद्दक्षिणामूर्तिः पङ्क्तिश्छन्द उदाहृतः ।
बाला सरस्वती देवि देवता त्र्यक्षरी स्मृता ॥ १४ ॥
बीजं तु वाग्भवं प्रोक्तं शक्तिः शक्तिरुदाहृता ।
कीलकं कामराजं तु फडाशाबन्धनं तथा ।
भोगापवर्गसिद्ध्यर्थं विनियोगः प्रकीर्तितः ॥ १५ ॥
अकुलकुलमयन्ती चक्रमध्ये स्फुरन्ती
मधुरमधु पिबन्ती कण्टकान् भक्षयन्ती ।
दुरितमपहरन्ती साधकान् पोषयन्ती
जयतु जयतु बाला सुन्दरी क्रीडयन्ती ॥ १६ ॥
ऐं बीजं मे शिरः पातु क्लीं बीजं भ्रुकुटीं मम ।
सौः फालं पातु मे बाला ऐं क्लीं सौः नयने मम ॥ १७ ॥
अं आं इं ईं श्रुती पातु बाला कामेश्वरी मम ।
उं ऊं ऋं ॠं सदा पातु मम नासापुटद्वयम् ॥ १८ ॥
लुं* लूं* एं ऐं पातु गण्डौ ऐं क्लीं सौः त्रिपुराम्बिका ।
ओं औं अं अः मुखं पातु क्लीं ऐं सौः त्रिपुरेश्वरी ॥ १९ ॥
कं खं गं घं ङं करौ मे सौः ऐं क्लीं शत्रुमर्दिनी ।
चं छं जं झं ञं पातु मे कुक्षिं ऐं कुलनायिका ॥ २० ॥
टं ठं डं ढं णं मे पातु वक्षः क्लीं भगमालिनी ।
तं थं दं धं नं मे पातु बाहू सौः जयदायिनी ॥ २१ ॥
पं फं बं भं मं मे पातु पार्श्वौ परमसुन्दरी ।
यं रं लं वं पातु पृष्ठं ऐं क्लीं सौः विश्वमातृका ॥ २२ ॥
शं षं सं हं पातु नाभिं भगवत्यमृतेश्वरी ।
लं क्षं कटिं सदा पातु क्लीं क्लीं क्लीं मातृकेश्वरी ॥ २३ ॥
ऐं ऐं ऐं पातु मे लिङ्गं भगं मे भगगर्भिणी ।
सौः सौः सौः पातु मे ऊरू वीरमाताऽष्टसिद्धिदा ॥ २४ ॥
सौः ऐं क्लीं जानू मे पातु महामुद्राभिमुद्रिता ।
सौः क्लीं ऐं पातु मे जङ्घे बाला त्रिभुवनेश्वरी ॥ २५ ॥
क्लीं ऐं सौः पातु गुल्फौ मे त्रैलोक्यविजयप्रदा ।
ऐं क्लीं सौः पातु मे पादौ बाला त्र्यक्षररूपिणी ॥ २६ ॥
शीर्षादिपादपर्यन्तं सर्वावयवसम्युतम् ।
पायात्पादादि शीर्षान्तं ऐं क्लीं सौः सकलं वपुः ॥ २७ ॥
ब्राह्मी मां पूर्वतः पातु वह्नौ वाराहिकाऽवतु ।
माहेश्वरी दक्षिणे च इन्द्राणी पातु नैरृतौ ॥ २८ ॥
पश्चिमे पातु कौमारी वायव्ये चण्डिकाऽवतु ।
वैष्णवी पातु कौबेर्यां ईशान्यां नारसिंहका ॥ २९ ॥
प्रभाते भैरवी पातु मध्याह्ने योगिनी तथा ।
सायाह्ने वटुका पातु अर्धरात्रे शिवोऽवतु ॥ ३० ॥
निशान्ते सर्वगा पातु सर्वदा चक्रनायिका ।
रणे नागकुले द्यूते विवादे शत्रुसङ्कटे ॥ ३१ ॥
सर्वत्र सर्वदा पातु ऐं क्लीं सौः बीजभूषिता ॥ ३२ ॥
इतीदं कवचं दिव्यं बालायाः सारमुत्तमम् ।
मन्त्रविद्यामयं तत्त्वं मातृकाक्षरभूषितम् ॥ ३३ ॥
ब्रह्मविद्यामयं ब्रह्मसाधनं मन्त्रसाधनम् ।
यः पठेत्सततं भक्त्या धारयेद्वा महेश्वरि ॥ ३४ ॥
तस्य सर्वार्थसिद्धिः स्यात्साधकस्य न संशयः ।
रवौ भूर्जे लिखित्वेदं अर्चयेद्धारयेत्ततः ॥ ३५ ॥
वन्ध्यापि काकवन्ध्यापि मृतवत्सापि पार्वति ।
लभेत्पुत्रान् महावीरान् मार्कण्डेयसमायुषः ॥ ३६ ॥
वित्तं दरिद्रो लभते मतिमानयशःस्त्रियः ।
य एतद्धारयेद्वर्म सङ्ग्रामे स रिपून् जयेत् ॥ ३७ ॥
जित्वा वैरिकुलं घोरं कल्याणं गृहमाविशेत् ।
बाहौ कण्ठे तथा देवि धारयेन्मूर्ध्नि सन्ततम् ॥ ३८ ॥
इह लोके धनारोग्यं परमायुर्यशः श्रियम् ।
प्राप्य भक्त्या नरो भोगानन्ते याति परं पदम् ॥ ३९ ॥
इदं रहस्यं परमं सर्वतस्तूत्तमोत्तमम् ।
गुह्याद्गुह्यमिमं नित्यं गोपनीयं स्वयोनिवत् ॥ ४० ॥
इति श्रीरुद्रयामले श्री बाला त्रैलोक्यविजय कवचम् ॥
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.